duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ [YS 1.31]

duḥkham ādhyātmikam ādhibhautikam ādhidaivikaṃ ca. yenābhihatāḥ prāṇinas tadapaghātāya prayatante tad duḥkham. daurmanasyam icchāvighātāc cetasaḥ kṣobhaḥ. yad aṅgāny ejayati kampayati tad aṅgamejayatvam. prāṇo yad bāhyaṃ vāyum ācāmati sa śvāsaḥ. yat kauṣṭhyaṃ vāyuṃ niḥsārayati sa praśvāsaḥ. ete vikṣepasahabhuvo vikṣiptacittasyaite bhavanti. samāhitacittasyaite na bhavanti.

athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ. tatrābhyāsasya viṣayam upasaṃharann idam āha ---