draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ [YS 2.17]

draṣṭā buddheḥ pratisaṃvedī puruṣaḥ. dṛśyā buddhisattvopārūḍhāḥ sarve dharmāḥ. tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ, anubhavakarmaviṣayatām āpannaṃ yataḥ. anyasvarūpeṇa pratilabdhātmakaṃ svatantram api parārthatvāt paratantram.

tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ. tathā coktam --- tatsaṃyogahetuvivarjanāt syād ayam ātyantiko duḥkhapratīkāraḥ. kasmāt, duḥkhahetoḥ parihāryasya pratīkāradarśanāt. tadyathā --- pādatalasya bhedyatā, kaṇṭakasya bhettṛtvaṃ, parihāraḥ kaṇṭakasya pā(pa)dānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam, etat trayaṃ yo veda loke sa tatra pratīkāram ārabhamāṇo bhedajaṃ duḥkhaṃ nāpnoti. kasmāt, tritvopalabdhisāmarthyād iti. atrāpi tāpakasya rajasaḥ sattvam eva tapyam. kasmāt, tapikriyāyāḥ karmasthatvāt, sattve karmaṇi tapikriyā nāpariṇāmini niṣkriye kṣetrajñe, darśitaviṣayatvāt. sattve tu tapyamāne tadākārānurodhī puruṣo+apy anutapyata iti.

dṛśyasvarūpam ucyate ---