viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi [YS 2.19]

tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ. tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi, vākpāṇipādapāyūpasthāḥ karmendriyāṇi, ekādaśaṃ manaḥ sarvārtham, ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ. guṇānām eṣa ṣoḍaśako viśeṣapariṇāmaḥ.

ṣaḍ aviśeṣāḥ. tadyathā --- śabdatanmātraṃ sparśatanmātraṃ rūpatanmātraṃ rasatanmātraṃ gandhatanmātraṃ ceti ekadvitricatuḥpañcalakṣaṇāḥ śabdādayaḥ pañcāviśeṣāḥ, ṣaṣṭhaś cāviśeṣo+asmitāmātra iti. ete sattāmātrasyātmano mahataḥ ṣaḍaviśeṣapariṇāmāḥ. yat tat paramaviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti.

pratisaṃsṛjyamānāś ca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti. eṣa teṣāṃ liṅgamātraḥ pariṇāmo niḥsattāsattaṃ cāliṅgapariṇāma iti.

aliṅgāvasthāyāṃ na puruṣārtho hetur nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti. na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti. nāsau puruṣārthakṛteti nityākhyāyate. trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati. sa cārtho hetur nimittaṃ kāraṇaṃ bhavatīty anityākhyāyate. guṇās tu sarvadharmānupātino na pratyastam ayante nopajāyante. vyaktibhir evātītānāgatavyayāgamavatībhir guṇānvayinībhir upajananāpāyadharmakā iva pratyavabhāsante. yathā devadatto daridrāti. kasmāt yato+asya mriyante gāva iti, gavām eva maraṇāt tasya daridrāṇaṃ na svarūpahānād iti samaḥ samādhiḥ.

liṅgamātram aliṅgasya pratyāsannaṃ, tatra tat saṃsṛṣṭaṃ vivicyate kramān ativṛttayaḥ. tathā ṣaḍ aviśeṣā liṅgamātre saṃsṛṣṭā vivicyante pariṇāmakramaniyamāt. tathā teṣv aviśeṣeṣu bhūtendriyāṇi saṃsṛṣṭāni vivicyante. tathā coktaṃ purastāt. na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ. teṣāṃ tu dharmalakṣaṇāvasthāpariṇāmā vyākhyāyiṣyante.

vyākhyātaṃ dṛśyam atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate ---