kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt [YS 2.22]

kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tadanyapuruṣasādhāraṇatvāt. kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhata eva pararūpeṇātmarūpam iti. ataś ca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti. tathā coktam --- dharmiṇām anādisaṃyogād dharmamātrāṇām apy anādiḥ saṃyoga iti.

saṃyogasvarūpābhidhitsayedaṃ sūtraṃ pravavṛte ---