svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ [YS 2.23]

puruṣaḥ svāmī dṛśyena svena darśanārthaṃ saṃyuktaḥ. tasmāt saṃyogād dṛśyasyopalabdhir yā sa bhogaḥ. yā tu draṣṭuḥ svarūpopalabdhiḥ so+apavargaḥ. darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam. darśanam adarśanasya pratidvandvīty adarśanaṃ saṃyoganimittam uktam. nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti. darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanaṃ jñānaṃ kaivalyakāraṇam uktam.

kiṃcedam adarśanaṃ nāma, kiṃ guṇānām adhikāra āhosvid dṛśirūpasya svāmino darśitaviṣayasya pradhānacittasyānutpādaḥ. svasmin dṛśye vidyamāne yo darśanābhāvaḥ.

kim arthavattā guṇānām. athāvidyā svacittena saha niruddhā svacittasyotpattibījam. kiṃ sthitisaṃskārakṣaye gatisaṃskārābhivyaktiḥ. yatredam uktaṃ pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt.

tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt. ubhayathā cāsya vṛttiḥ pradhānavyavahāraṃ labhate nānyathā. kāraṇāntareṣv api kalpiteṣv eva samānaś carcaḥ. darśanaśaktir evādarśanam ity eke, ``pradhānasyātmakhyāpanārthā pravṛttiḥ'' iti śruteḥ.

sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti. ubhayasyāpy adarśanaṃ dharma ity eke. tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati. tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatvenevādarśanam avabhāsate. darśanaṃ jñānam evādarśanam iti kecid abhidadhati. ity ete śāstragatā vikalpāḥ. tatra vikalpabahutvam etat sarvapuruṣāṇāṃ guṇānāṃ saṃyoge sādhāraṇaviṣayam.

yas tu pratyakcetanasya svabuddhisaṃyogaḥ ---