ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ [YS 2.30]

tatrāhiṃsā sarvathā sarvadā sarvabhūtānām anabhidrohaḥ. uttare ca yamaniyamās tanmūlās tatsiddhiparatayaiva tatpratipādanāya pratipādyante. tadavadātarūpakaraṇāyaivopādīyante. tathā coktam --- sa khalv ayaṃ brāhmaṇo yathā yathā vratāni bahūni samāditsate tathā tathā pramādakṛtebhyo hiṃsānidānebhyo nivartamānas tām evāvadātarūpām ahiṃsāṃ karoti.

satyaṃ yathārthe vāṅmanase. yathā dṛṣṭaṃ yathānumitaṃ tathā vāṅ manaś ceti. paratra svabodhasaṃkrāntaye vāg uktā, sā yadi na vañcitā bhrāntā vā pratipattivandhyā vā bhaved iti. eṣā sarvabhūtopakārārthaṃ pravṛttā na bhūtopaghātāya. yadi caivam apy abhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet tena puṇyābhāsena puṇyapratirūpakeṇa kaṣṭaṃ tamaḥ prāpnuyāt. tasmāt parīkṣya sarvabhūtahitaṃ satyaṃ brūyāt.

steyam aśāstrapūrvakaṃ dravyāṇāṃ parataḥ svīkaraṇaṃ, tatpratiṣedhaḥ punar aspṛhārūpam asteyam iti. brahmacaryaṃ guptendriyasyopasthasya saṃyamaḥ. viṣayāṇām arjanarakṣaṇakṣayasaṅgahiṃsādoṣadarśanād asvīkaraṇam aparigraha ity ete yamāḥ.

te tu ---