śāntoditāvyapadeśyadharmānupātī dharmī [YS 3.14]

yogyatāvacchinnā dharmiṇaḥ śaktir eva dharmaḥ. sa ca phalaprasavabhedānumita ekasyānyo+anyaś ca paridṛṣṭaḥ. tatra vartamānaḥ svavyāpāram anubhavan dharmī dharmāntarebhyaḥ śāntebhyaś cāvyapadeśyebhyaś ca bhidyate. yadā tu sāmānyena samanvāgato bhavati tadā dharmisvarūpamātratvāt ko+asau kena bhidyeta.

tatra ye khalu dharmiṇo dharmāḥ śāntā uditā avyapadeśyāś ceti, tatra śāntā ye kṛtvā vyāpārānuparatāḥ savyāpārā uditās te cānāgatasya lakṣaṇasya samanantarā vartamānasyānantarā atītāḥ kimartham atītasyānantarā na bhavanti vartamānāḥ, pūrvapaścimatāyā abhāvāt. yathānāgatavartamānayoḥ pūrvapaścimatā naivam atītasya. tasmān nātītasyāsti samanantaraḥ tadanāgata eva samanantaro bhavati vartamānasyeti.

athāvyapadeśyāḥ ke sarvaṃ sarvātmakam iti. yatroktam --- jalabhūmyoḥ pāriṇāmikaṃ rasādivaiśvarūpyaṃ sthāvareṣu dṛṣṭam. tathā sthāvarāṇāṃ jaṅgameṣu jaṅgamānāṃ sthāvareṣv ity evaṃ jātyanucchedena sarvaṃ sarvātmakam iti.

deśakālākāranimittāpabandhān na khalu samānakālam ātmanām abhivyaktir iti. ya eteṣv abhivyaktānabhivyakteṣu dharmeṣv anupātī sāmānyaviśeṣātmā so+anvayī dharmī. yasya tu dharmamātram evedaṃ niranvayaṃ tasya bhogābhāvaḥ. kasmāt, anyena vijñānena kṛtasya karmaṇo+anyat kathaṃ bhoktṛtvenādhikriyate. tatsmṛtyabhāvaś ca nānyadṛṣṭasya smaraṇam anyasyāstīti. vastupratyabhijñānāc ca sthito+anvayī dharmī yo dharmānyathātvam abhyupagataḥ pratyabhijñāyate tasmān nedaṃ dharmamātraṃ niranvayam iti.