bhuvanajñānaṃ sūrye saṃyamāt [YS 3.26]

tatprastāraḥ sapta lokāḥ. tatrāvīceḥ prabhṛti merupṛṣṭhaṃ yāvad ity evaṃ bhūrlokaḥ. merupṛṣṭhād ārabhya --- ādhruvād grahanakṣatratārāvicitro+antarikṣalokaḥ. tataḥ paraḥ svarlokaḥ pañcavidho māhendras tṛtīyo lokaḥ. caturthaḥ prājāpatyo maharlokaḥ. trividho brāhmaḥ tadyathā --- janalokas tapolokaḥ satyaloka iti.

``

brāhmas tribhūmiko loka prājāpatyas tato mahān /
māhendraś ca svar ity ukto divi tārā bhuvi prajāḥ //
''

iti saṃgrahaślokaḥ.

tatrāvīcer upary upari niviṣṭāḥ ṣaṇmahānarakabhūmayo ghanasalilānalānilākāśatamaḥpratiṣṭhā mahākālāmbarīṣarauravamahārauravakālasūtrāndhatāmisrāḥ. yatra svakarmopārjitaduḥkhavedanāḥ prāṇinaḥ kaṣṭam āyur dīrgham ākṣipya jāyante. tato mahātalarasātalātalasutalavitalatalātalapātālākhyāni sapta pātālāni. bhūmir iyam aṣṭamī saptadvīpā vasumatī, yasyāḥ sumerur madhye parvatarājaḥ kāñcanaḥ. tasya rājatavaidūryasphaṭikahemamaṇimayāni śṛṅgāṇi. tatra vaidūryaprabhānurāgān nīlotpalapatraśyāmo nabhaso dakṣiṇo bhāgaḥ, śvetaḥ pūrvaḥ, svacchaḥ paścimaḥ, kuraṇṭakābha uttaraḥ. dakṣiṇapārśve cāsya jambūr yato+ayaṃ jambūdvīpaḥ. tasya sūryapracārād rātriṃdivaṃ lagnam iva vartate. tasya nīlaśvetaśṛṅgavanta udīcīnās trayaḥ parvatā dvisāhasrāyāmāḥ. tadantareṣu trīṇi varṣāṇi nava nava yojanasāhasrāṇi ramaṇakaṃ hiraṇmayam uttarāḥ kurava iti. niṣadhahemakūṭahimaśailā dakṣiṇato dvisāhasrāyāmāḥ. tadantareṣu trīṇi varṣāṇi nava nava yojanasāhasrāṇi harivarṣaṃ kiṃpuruṣaṃ bhāratam iti. sumeroḥ prācīnā bhadrāśvamālyavatsīmānaḥ pratīcīnāḥ ketumālā gandhamādanasīmānaḥ. madhye varṣamilāvṛtam. tad etad yojanaśatasāhasraṃ sumeror diśidiśi tadardhena vyūḍham.

sa khalv ayaṃ śatasāhasrāyāmo jambūdvīpas tato dviguṇena lavaṇodadhinā valayākṛtinā veṣṭitaḥ. tataś ca dviguṇā dviguṇāḥ śākakuśakrauñcaśālmalagomedha(plakṣa) puṣkaradvīpāḥ, samudrāś ca sarṣaparāśikalpāḥ savicitraśailāvataṃsā ikṣurasasurāsarpirdadhimaṇḍakṣīrasvādūdakāḥ. sapta samudrapariveṣṭitā valayākṛtayo lokālokaparvataparivārāḥ pañcāśad yojanakoṭiparisaṃkhyātāḥ. tad etat sarvaṃ supratiṣṭhitasaṃsthānamaṇḍamadhye vyūḍham. aṇḍaṃ ca pradhānasyāṇur avayavo yathākāśe khadyota iti.

tatra pātāle jaladhau parvateṣv eteṣu devanikāyā asuragandharvakiṃnarakiṃpuruṣayakṣarākṣasabhūtapretapiśācāpasmārakāpsarobrahmarākṣasakūṣmāṇḍavināyakāḥ prativasanti. sarveṣu dvīpeṣu puṇyātmāno devamanuṣyāḥ.

sumerus tridaśānām udyānabhūmiḥ tatra miśravanaṃ nandanaṃ caitrarathaṃ sumānasam ity udyānāni. sudharmā devasabhā sudarśanaṃ puram. vaijayantaḥ prāsādaḥ. grahanakṣatratārakās tu dhruve nibaddhā vāyuvikṣepaniyamenopalakṣitapracārāḥ sumeror upary upari saṃniviṣṭā divi viparivartante.

māhendranivāsinaḥ ṣaḍdevanikāyāḥ --- tridaśā agniṣvāttā yāmyās tuṣitā aparinirmitavaśavartinaḥ parinirmitavaśavartinaś ceti. sarve saṃkalpasiddhā aṇimādyaiśvaryopapannāḥ kalpāyuṣo vṛndārakāḥ kāmabhogina aupapādikadehā uttamānukūlābhir apsarobhiḥ kṛtaparicārāḥ.

mahati loke prājāpatye pañcavidho devanikāyaḥ --- kumudā ṛbhavaḥ pratardanā añjanābhāḥ pracitābhā iti. ete mahābhūtavaśino dhyānāhārāḥ kalpasahasrāyuṣaḥ. prathame brahmaṇo janaloke caturvidho devanikāyo brahmapurohitā brahmakāyikā brahmamahākāyikā amarā iti. te bhūtendriyavaśino dviguṇadviguṇottarāyuñaḥ.

dvitīye tapasi loke trividho devanikāyaḥ --- ābhāsvarā mahābhāsvarāḥ satyamahābhāsvarā iti. te bhūtendriyaprakṛtivaśino dviguṇadviguṇottarāyuṣaḥ sarve dhyānāhārā ūrdhvaretasa ūrdhvam apratihatajñānā adharabhūmiṣv anāvṛtajñānaviṣayāḥ. tṛtīye brahmaṇaḥ satyaloke catvāro devanikāyā akṛtabhavananyāsāḥ svapratiṣṭhā uparyuparisthitāḥ pradhānavaśino yāvat sargāyuṣaḥ.

tatrācyutāḥ savitarkadhyānasukhāḥ, śuddhanivāsāḥ savicāradhyānasukhāḥ, satyābhā ānandamātradhyānasukhāḥ, saṃjñāsaṃjñinaś cāsmitāmātradhyānasukhāḥ. te+api trailokyamadhye pratitiṣṭhanti. ta ete sapta lokāḥ sarva eva brahmalokāḥ. videhaprakṛtilayās tu mokṣapade vartanta iti na lokamadhye nyastā iti. etad yoginā sākṣātkaraṇīyaṃ sūryadvāre saṃyamaṃ kṛtvā, tato+anyatrāpi evaṃ tāvad abhyased yāvad idaṃ sarvaṃ dṛṣṭam iti.