bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ [YS 3.43]

śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā. sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate. yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalv akalpitā tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti. yayā paraśarīrāṇy āviśanti yoginaḥ, tataś ca dhāraṇātaḥ prakāśātmano buddhisattvasya yadāvaraṇaṃ kleśakarmavipākatrayaṃ rajastamomūlaṃ tasya ca kṣayo bhavati.