tato+aṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca [YS 3.45]

tatrāṇimā bhavaty aṇuḥ laghimā laghur bhavati mahimā mahān bhavati. prāptir aṅgulyagreṇāpi spṛśati candramasam. prākāmyam icchānabhighātaḥ bhūmāv unmajjati nimajjati yathodake. vaśitvaṃ bhūtabhautikeṣu vaśī bhavaty avaśyaś cānyeṣām īśitṛtvaṃ teṣāṃ prabhavāpyayavyūhānām īṣṭe. yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam. na ca śakto+api padārthaviparyāsaṃ karoti kasmāt anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti. etāny aṣṭāv aiśvaryāṇi.

kāyasaṃpad vakṣyamāṇā taddharmānabhighātaś ca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ, śilām apy anuviśatīti. nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati anāvaraṇātmake+apy ākāśe bhavaty āvṛtakāyaḥ siddhānām apy adṛśyo bhavati.