3
प्रमाणान्तरमनुमानाच्छब्द इत्यन्यथा भण्यते23--।

कृतकत्वादिवत्स्वार्थमन्याऽपोहेन भाषते ।

उत्क्रमे तत्र संबन्धः परलोके न सिध्यति ॥

प्रामाण्यं च विवक्षायामिति पश्चाद्वदिष्यते ।

लौकिको व्यवहारस्तु वाक्यार्थविषयः सदा ॥

पदेन व्यवहारस्तु न लोकस्य कदाचन ।

वाक्यवाक्यार्थयोः स24र्गापूर्वत्वाद्योगविन्नहि ॥

तस्मादपोहविषयः कथं नाम ध्वनिर्मतः ।

अथापि पदतद्वाच्यसंबन्धस्य प्रसिद्धता ॥

ततोऽनुमानं संबन्धग्रहणे सति किं न तत् ।

तदयुक्तं पदस्यापि न प्रमाणत्वमिष्यते ॥

पदमभ्यधिकाभावात् स्मारकान्न विशिष्यते ।

अन्वितार्थाभिधानं च सर्वदा कैश्चिदिष्यते ॥

विपरीतार्थवाच्यत्वे पश्चात् संबन्धिता कुतः ।

उपात्तस्य कुतस्त्यागस्त्यागश्चेत्तद्वृथा पदम् ॥

अनन्वितार्थाभिधायां दशदाडिमवाक्यवत् ।

न नाम व्यवहारः स्यादसंबन्धाददृष्टितः ॥

अथापि पश्चात्संबन्धोऽनन्वितार्थेऽपि विद्यते ।

वाक्यार्थ एव तत्रापि वाक्यस्यास्तु प्रमाणता ॥

संबन्धाग्रहणं तत्र पूर्वमेवोपपादितम् ।

तस्मान्न वाक्यवाक्यार्थेऽनुमानं भवितुं क्षमम् ॥

पदार्थः सर्व एवेत्थं25 पदार्थान्तरसंगतः ।

देवकम्बल एवासौ वाक्यार्थः कथमन्यथा ॥

अथ प्रकरणापेक्षाप्रतिपत्तिरिहान्यथा ।

पदाप्रकरणं नास्ति समप्रकरणे कथम् ॥

एवं शब्दान्तरासङ्गे दोषो वाच्यं प्रमाविदा ।

समानशब्दान्तरतः कथं नियतवेदनम् ॥

न च शब्दार्थसंबन्धस्तदुत्पत्त्यादिलक्षणः ।

वाच्यवाचकसंबन्धस्तत्र केवलमिष्यते ॥

  1. Ms. प्रमाणान्तरमानुमानाच्छाब्दमित्यन्यथा भण्यते--।

  2. Ms. सर्वा ।

  3. Ms. वात्थ ।