(३) भावना-प्रत्यख्यानम्—

भावनेदानीं विचार्यते । भावना हि द्विधा । शब्दभावना अर्थभावना च । यदाह48 (।)

शब्दात्मभावना49 माहुरन्यामेव लिङादयः । इत्यन्त्वन्यैव सर्व्वार्था सर्व्वाख्या तेषु विद्यते ।। १२१ ।।

शब्दभावना शब्दव्यापारः । शब्देन हि पुरुषव्यापारो भाव्यते । पुरुषव्यापारेण
धात्वर्थो धात्वर्थेन च फलं ।

इदं चायुक्तं (।) शब्दव्यापारो हि (न) शब्दवाच्यः । तं प्रति कारकः50 शब्दो न
वाचकः । अप्रतिपादकः (।) तथा हि (।)

शब्दादुच्चरितादात्मा नियुक्तो गम्यते नरैः । भावनातः परः को वा नियोगः परिकल्प्यतां ।। १२२ ।।

शब्दभावनैव खलु नियोग इति शब्दान्तरेणोच्यते ।

तदसत् । यदि शब्दव्यापारः कथमगृहीतसङ्केतो नावगच्छति । स्वभावतो हि
नियोजकत्वे न श(? सं) ङ्केतग्रहणमुपयोगि । सैव सामग्री चेत् । ननु सामग्री यदि
प्रेरणे भावनायां वा व्याप्रियते (। अ) युक्तमेतत् । यावता (।)

श(?सं) ङ्केतग्रहसामग्री व्यापृता (ऽ) र्थस्य वेदने । अर्थप्रतीतौ पुरुषः स्वयमेव प्रवर्त्तते ।। १२३ ।।

इदं कुर्व्विति प्रेरणाध्येषणयोरेव प्रतीतिः । तदप्रतिपत्तौ न नियुक्तत्वप्रतिपत्तिः ।
नियुक्तत्वञ्च नाम कार्ये व्यापारितत्वं । कार्यव्यापृतामवस्थां प्रतिपद्य नियोजको निर्युक्ते ।
सा च तस्य भाविन्यवस्था न स्वरूपेण साक्षात्कर्तुं शक्या । स्वरूपसाक्षात्करणे हि सर्व्वं
तदैव सिद्धमिति न नियोगः स्यात् सफलः ।

यथा प्रयोजकस्तत्र बाध्यमानप्रतीतिकः । प्रयौज्योपि तथैव स्याच्छब्दो बुद्ध्यर्थवाचकः ।। १२४ ।।

यथैव हि प्रयोजकस्य प्रयोज्येन स्वव्यापारशून्यमात्मानं प्रतियता प्रयोजकप्रतीतिर्बा
ध्यमाना निरालम्बना तथा प्रयोज्यप्रतीतिरपि तेनैव स्वव्यापाराविष्टमात्मानप्रतियता
बाध्यते । शब्दात् तस्य सा प्रतीतिरिति चेत् । नास्त्येतत् । सोऽपि शब्दो बुद्ध्यर्थमेव
ख्यापयति । एवं मया प्रतिपादितमेवं मया प्रतिपन्नमिति द्वयोरप्यध्यवसायात् । अथवा
(एवं) तावत् प्रतिपन्नं मयास्य त्वभिप्रायो भवतु मा वा भूत् । तथा भवत्वेवमर्थो मा वा
भूत् मया तावदेवं प्रतिपन्नं । अत एवाह ।

वक्तृव्यापारविषयो यर्थो बुद्धौ प्रकाशते ।
प्रामाण्यन्तत्र शब्दस्य नार्थतत्त्वनिबन्धनं ।। ३ ।।

016

वक्तृव्यापारविषय इति यत्र वक्तास्ति । बुद्धौ प्रकाशते इति यत्र स नास्ति ।
अथवा तदुक्तेरेव तत्र वक्तास्तीति गम्यतां । (य)ज्जातीयो यत इति न्यायात् । अथवा
तदविशेषात् सर्व्वमेवापौरुषेयं । पुरुषकृतेर्व्वाधनान्नैवं चेद् (।) अत्राप्यतीन्द्रियत्वात्
पुरुषकृतेः सा न बाधिकेति कुत एतत् ।

अथवा अपौरुषेयमेव तद्वचनं पुरुषस्य तु मया कृतमेतदिति भ्रान्तिः । तथाहि ।

अत्यन्तनष्टो यो ग्रन्थः प्रतिभात्येव कस्यचित् । मया कृत इति प्राप्ताभिमानस्य क्षतस्मृतेः ।। १२५ ।।

कवयोपि जन्मान्तरानुभूतमेव ग्रन्थं कवित्वेनोत्प्रेक्ष्यन्त इति । कुत एतत् । तथा च
सर्व्वमपौरुषेयं । व्यर्थकत्वमपि तथा भवतीति व्यर्थमपौरुषेयत्वं तत्र ।

समानतत्र वेदेपि तत्रापि व्यर्थतेष्यते51 । अन्यार्थकल्पनायाञ्च समानमुभयं भवेत् ।। १२६ ।।

वेदावेदयोर्व्यर्थता(ऽ)पौरुषेयताकल्पना च समानैव । अन्यार्थकल्पनायां न व्यर्थतेति
चेत् ।

सत्त्यार्थकल्पना तत्र पौरुषेय्येव कल्प्यतां । असत्यार्थावभासस्तु प्रथमो यः स वेदतः ।। १२७ ।।

अत आह । वक्तृव्यापार (विषय) इत्यादि । वेदार्थं प्राथमिकं परित्यज्य योर्थो
बुद्धिव्यापारविषयस्तत्र प्रामाण्यं पुरुषबुद्धेरेव नार्थतत्त्वनिबन्धनं न शब्दस्येति व्यस्तपदसम्बन्धः ।

तथा हि तं परित्यज्य वेदार्थं प्रथमं नरः । प्रमाणशुद्धमन्यार्थं52 कल्पयेत् तन्मतिः प्रमा ।। १२८ ।।

सोपि वेदार्थ एवेति न प्रमाणमिहास्ति वः । वेदाधिपत्यतो जातेरिति चेत् प्रथमो न किं ।। १२९ ।।
तस्यापि च तदर्थत्वे व्यर्थो वेदः कथन्न सः । तथा च सति सन्देहेऽपौरुषेये न मानता ।। १३० ।।

वेदेर्थतत्त्वस्य प्राथमिकस्याभावात् चित्रया यजेत पशुकाम इति व्यर्थकत्वात् । कर्मवै
गुण्यवत् तत्रेति चेत् । न (।) प्रमाणाभावात् । अन्यार्थकल्पना तु पुरुषप्रयत्नाद् भवन्ती
पुरुषकृतैव । तथा चोक्तं । सा किमशब्दलिङ्गा स्वयं कथञ्चिदनुस्मरतो न भवति । सर्व एव च वेदादात्मानं नियुक्तं मन्यते पूर्व्वानुसारेण । नियोगश्च शब्दभावनारूपः (।)
यदि स वाक्यार्थः । तथा सति देवदत्तः पचेदिति कर्त्तुरनभिधानात् कर्त्तृकरणयोस्तृतीये53
ति तृतीया प्राप्नोति । कर्त्रभिधाने तु अनभिहिताधिकारात्54 तिङ्गैवोक्तत्वान्न भवति ।
किंच । पचतीति कर्त्तापि प्रतीयते । व्यापारसामर्थ्यात् कर्त्तृराक्षेपादेवं प्रतीतिरिति
चेत् (।) न (।)

क्रमप्रतीतिरेवं स्यात् प्रथमं भावनागतिः ।

(।) तत्सामर्थ्यात् पुनस्तस्माद् यतः कर्त्ता प्रतीयते ।। १३१ ।।

न च क्रमप्रतीतिरुपलभ्यते । द्विवचनबहुवचने च न प्राप्नुतः एकत्वाद् व्यापारस्य ।

अथ कारकभेदाद् व्यापरभेदो भविष्यतीति चेत् । क्रियते कटो देवदत्तयज्ञदत्ताभ्यामिति
महदसमंजसत्वं स्यात्55 (।) तथा हि ।

एकत्वात् कर्म्मणः प्राप्तं क्रियैकत्वं तथा भिदः । कर्त्तुर्भेद इतीत्थञ्च किङ्कर्त्तव्यं विचक्षणैः ।। १३२ ।।

017

ननु धात्वर्थस्याभेदादेकवचनं देवदत्तयज्ञदत्ताभ्यामास्यते । स च धात्वर्थो न नियोगः ।
नियोगस्य प्रत्ययार्थत्वात् । स च धात्वर्थातिरिक्तः । कर्त्तृसाध्यस्तस्य कर्त्तृभेदाद् भेद इति
ततः कटं कुरुत इति भवति । धात्वर्थस्तु शुद्धो न कारकभेदाद् भेदी । तदसत् ।

सम्बन्धाद् यदि तद्‌भेदो धात्वर्थस्याप्यसौ भवेत् ।

सोपि निर्वर्त्त्य एव(तिः) तद्‌भेदेनैव भिद्यतां ।। १३३ ।।

अस्माकन्तु ।

विवक्षापरतन्त्रत्वाद् भेदाभेदव्यवस्थितेः । लाभिधानात् कारकस्य सर्वमेतत् समञ्जसं ।। १३४ ।।

क्रिया हि कर्त्तुः कर्मणश्च भेदेन विवक्ष्यते । सा यदि लकारेणाभिधीयते न कर्त्रा
तदा कर्त्तरि तृतीया भवति । यदाभिधीयते तदा प्रथमार्थत्वात् प्रथमा भवति । क्रियते
महात्मना
करोति महात्मे ति ।

यदा भेदविवक्षास्य भावनार्थस्य ज्ञायते । लकारेणाभिधानञ्च तृतीया कर्त्तृरीप्स्यतां ।। १३५ ।।
यदा भेदविवक्षास्य कर्त्ता लेनाभिधीयते । तेनैवोक्तेस्तृतीयास्ति न कत्तुरिति गम्यतां ।। १३६ ।।

यदा तु कर्त्तृव्यापारस्तिपा प्रतिपाद्यते (तदा) स एव च भावना । तथा चाह । भावार्था कर्म्मशब्दाः । भावनं भावो ण्यन्तस्य प्रत्ययः ।56 तथा च सति भावनैवासौ ।
भावना च कर्त्तृव्यापारः (।) स चोदितः कर्त्रा स्वव्यापारे प्रवर्त्तते । नियोगस्य च तच्छेषत्वाद
प्रधानत्वादवाक्यार्थत्वं । नियोगविशिष्टत्वाच्च भावनायास्तथा प्रतिपादने नियमेन प्रवर्त्तते ।
कथञ्चासौ स्वव्यापारं प्रतिपन्ने (? न्नोत्र) न प्रवर्त्तते । अन्यथा स्वव्यापार एव तस्य57
चोदितो भवेत् । तदेतद सत् ।

व्यापार एष मम किमवश्यामिति मन्यते । फलम्विनैव नैदं चेत् साफल्ये धिगमः58 कुतः ।। १३७ ।।

यद्यवश्यमेष मम व्यापार इति मतिस्तदयुक्तं । न हि फलमपश्यन्ममेदं कर्त्तव्यमिति
कश्चित् प्रत्येति । सफलत्वे प्रवर्त्तते । सफलत्वं नावगम्यत इति प्रतिपादितं । किंच ।

यजते पचतीत्यत्र भावना न प्रतीयते । यज्यर्थादतिरेकेण तस्या वाक्यार्थता कुतः ।। १३८ ।।
पाकं करोति यागञ्च यदि भेदः प्रतीयते । एवं सत्यनवस्था स्यादसमञ्चसताकरी ।। १३९ ।।

करोति यागं स्वव्यापारं निष्पादयति यागनिष्पत्तिं निर्व्वर्त्तयति । व्यपदेशा एते
यथाकथंचिद् भेदपुरस्सरा (: ।) नैतेभ्योस्ति पदार्थतत्त्वव्यवस्था । शिलापुत्रकस्य शरीरमिति
न भेदव्यवहारा भेदमन्तरेणापि दृश्यन्ते ।59

यथा द्विजस्य व्यापारो याग इत्यपि गीयते । ततः परा पुनर्दृष्टा करोतीति नहि क्रिया ।। १४० ।।
यजि क्रियापि द्रव्यस्य विशेषादपरा न हि । सामानाधिकरण्येन देवदत्ततया गतिः ।। १४१ ।।

ननु च किं करोति देवदत्तः पचति यजतीति प्रश्नोत्तरदर्शनात् । करोतीति निश्चिते
सति यज्यादिषु सन्देहादन्यत्त्वं प्रसिद्धमेव । तथा चाह । न च शरीरमेव बुद्धिस्तत्सिद्धावपि
बुद्धिविकल्पे संशयात् । तदेतदयुक्तं ।


018
करोत्यर्थयजत्यर्थौ विभिन्नौ यदि तत्त्वतः । अन्यत् संदिग्धमन्यस्य कथने दुर्घटः क्रमः ।। १४२ ।।

यदि हि करोति क्रिया अन्या यज्यादिकायाः । तदा करोतीति निश्चिते कथमन्यत्र
संदेहे प्रश्नः । अनिश्चित एव प्रश्नस्य युक्तत्वात् । सामान्यरूपोथ करोत्यर्थो विशेषरूपो
यज्यादिरिति चेत् ।

सामान्येन विशेषेण विना किंचित् प्रतीयते । सामान्याक्षिप्यमाणस्य नहि नामाप्रतीतता ।। १४३ ।।

केवलसामान्यप्रतीतौ हि विशेषांशे संदेह इत्युक्तं ।

अथ सामान्येन विशेष आक्षिप्यते । तथा सति सोपि प्रतीत एव कथं संशयः । नहि
प्रतीतत्वादपर आक्षेपः ।

अथ प्रतीत एवासौ तथापि प्रतीतता विशेषरूपेण नास्ति सामान्येनाक्षेपात् ।

ननु तदेव सामान्यमाक्षेपकं तदेवाक्षेप्यमिति कथमेतत् । न च सामान्यादपरं सामान्य
ताक्षेप्यं । तथा सति ततोप्यपरं ततोप्यपरमित्यनवस्था ।

ननु सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षात् विशेषस्मृतेश्च संशयो युक्त एव । न (।)
अनुपलम्भादभाव एव युक्तः सामान्येनानुपलम्भप्रमाणवादिनः । अन्यथोपलब्धिलक्षणप्राप्तानुप
लम्भादभावो नानुपलब्भिमात्रात् । तथाप्यनुपलब्धेरेव संशयो व्यर्थमेतत् सामान्यप्रत्यक्षादिति ।

यदि सामान्यप्रत्यक्षतायामपि उपलब्भिलक्षणप्राप्तानुपलब्धिर्न सामान्यसंशयः ।
आत्मोपलम्भलक्षणप्राप्तानुपलब्धिरेव न सम्भ(व)ति सामान्यप्रत्यक्षतायाम् (।) एवन्तर्हि
सैवानुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः संशयहेतुरिति प्राप्तं । विशेषस्मृतिरिति च व्यर्थं ।
नहि विशेषस्मृतिव्यतिरेकेणापरः संशयः । उभयांशावलम्वि (स्मृति) रूपत्वादस्य । दृश्यते
(कान्य) कुब्जादिषु सामान्यप्रत्यक्षतामन्तरेणापि प्रथमतरमेव स्मरणात् संशयः (।) तदेव
यज्यादिकमनियमेन प्रतीयमानं सामान्यतो दृष्टादनुमानात् सामान्यं । आह चात्र60 ।

अतद्रूपपरावृत्तवस्तुमात्र प्रसाधनात् । सामान्यविषयप्रोक्तं लिङ्गं भेदा प्रतिष्ठितेः ।। १४४ ।।

भेदानवधारणमात्रमेव सामान्यपरिच्छेदः । क्वचिद् बुद्धिरेव तदाकारविविक्ता भावा
भावसाधारणत्वात् संशयहेतुः । तथा61 तथाभूतानुपलब्धिरेव संशयहेतुः । बुद्धिरूपा उप
लभ्यमानपदार्थरूपा वा ।

ननु समानाकारानुभवाभावे दृश्यते संशयः स्थाणुर्वा पुरुषो वेति । ऊर्ध्वतासामा
न्यमुपलभ्यते ।62 यद्यस्ति तदा द्वयाकारा बुद्धि63 रुपलभ्यते ।

न भेदाद् भिन्नमस्त्यत्र सामान्यं बुद्धिभेदतः । बुद्‌धयाकारस्य भदेन पदार्थस्य विभिन्नता ।। १४५ ।।

अथोपलभ्यत एव पुरुषस्थाणुस्वरूपपरिहारेण दूरदेशमूर्ध्वतामात्रमन्यथा स्थाणु
पुरुषाकारान्तर्ग्गतानुभवे न तत्र64 सन्देह उत्पद्येत । तस्मात् तत्परिहारेणावभासनमेव
तद्‌व्यतिरेक एतावन्मात्रलक्षणत्वाद् व्यतिरेकस्य । (।)


019

तन्न युक्तं ।

तन्मात्रव्यतिरेकश्चेत्65 किन्नादूरेवभासनं । दूरेवभासमानस्य सन्निधानेतिभासनं ।। १४६ ।।

यत् खलु दूरदेशनिवेशिदशायामवभासते । तत्सन्निधानविधानाधीनं सुतरामव
भासवत्66 । पदार्थान्तरत्वे च सामान्यस्य तदेव प्रतिभासने । कथम(न्यत्र) त्रास्पष्ट
प्रतिभासव्यवहारः । न खलु नीलपदार्थप्रतिभासनेऽस्पष्टशुक्लप्रतिभासव्यवहारः ।

ननु भवत्पक्षेपि केयमस्पष्टता नाम । अस्पष्टप्रतिभासता नाम 67 (।) अस्पष्टप्रति
भासता हि कदाचिदप्रतिभासता कदाचिदन्यप्रतिभासता (।) कदाचित्तु तत्प्रतिभासतेति68 ।

तस्यैव प्रतिभासश्चेदस्पष्टप्रतिभासता । अस्पष्टता कथं नाम स्वरूपेणावभासने ।। १४७ ।।

अन्यस्य प्रतिभासोपि तस्यैवास्पष्टता कुतः ।

अप्रतिभासं विना भावः कथं स्यात् प्रतिभासने ।। १४८ ।।
बुद्धिरेव तथा भूता यद्यस्पष्टावभासिता । बुद्धिस्वरूपनिर्भासेनार्थस्यास्पष्टभासिता ।। १४९ ।।

तदेतदसत् ।

बुद्धिरेवातदाकारा तत उपद्यते यदा ।तदा (ऽ) स्पष्टप्रतीभासव्यवहारो जगन्मतः ।। १५० ।।

अथ तदेव सामान्यन्तथा सति वर्ण्णसंस्थानप्रतिभासनं न स्यात् (।) न खलु सामान्यं
वर्ण्णसंस्थानवद् द्रव्याश्रितत्वात् तयोः । अथ द्रव्यगतं वर्ण्णसंस्थानं तथा सति ततोत्पन्न
सामान्यमनवभासनात् । वर्ण्णसंस्थानयोरेव प्रतिभासनं, तयोश्च साधारणत्वात् स्थाणुपुरुषयोः
सन्देह इति युक्तं ।

तदप्यसत् । यतः ।

स वर्ण्णोन्येन रूपेण संस्थानं कथमन्यथा । तत्प्रतीयत इत्थञ्च भ्रान्ता बुद्धिः प्रतीयते ।। १५१ ।।

यदि वर्ण्णसंस्थानमन्यथा प्रतिभाति भ्रान्तिरेव सा (।) कथं सामान्यप्रत्यक्षता ।
अथावयवी तत्र प्रतिभाति न सामान्यं नापि वर्ण्णसंस्थानमिति चेत् ।

संस्थानवर्ण्णरूपाभ्यां व्यतिरेकावभासनं । कुतो द्रव्यस्य किन्तस्मादपरं प्रतिभासते ।। १५२ ।।

श्यामतादि रूपं हि वर्ण्णादिकमवभासते । न च तत्रान्यदेव द्रव्यमवभासते । तद्व्य
तिरेकेणापरस्य द्रव्यस्याप्रतिभासनात् । तदेव द्रव्यमिति चेत् (।) न (।) गुणत्वात्
संस्थानवर्ण्णयोः ।

अथ वर्ण्णसंस्थानवद् द्रव्यम् (।) न (।) तद्‌व्यतिरकेणान्यथा प्रतिभासनाभावात् ।
न खलु स्पष्टास्पष्टवण्णसंस्थानव्यतिरेकेणापरं द्रव्यमुपलभ्यते । अस्पष्टवर्णसंस्थानस्य च
तदपरसामग्रीप्रभवज्ञानेन बाध्यमानत्वात् । नेदमेवम्भूतमिति स्पष्टाकारप्रत्ययोदये सति
भवतीति । तदनुपलब्धिरेव च तद्विपर्ययोपलब्धिरूपा69 बाधकं । नेदमिति (कल्पना)
प्रत्ययस्यानुत्पत्तेर्न्नैवमिति चेत् । न (।) उत्पद्यत एव सोपि नेदमिति प्रत्ययः । तथा हि ।
तद्वर्ण्णंमेतत्संस्थानं न भवतीति तद्‌व्यतिरिक्तसंस्थानबाधकमुपज्ञायत एव ज्ञानं । व्यतिरिक्तस्य
020 न बाधकमिति चेत् । यत एवाव्यतिरिक्तसंस्थानबाधकमत एव व्यतिरेकि संस्थानं
भविष्यति ।

तदसत् ।

यादृशस्य प्रतीतिः प्राग् बाधनं तादृशस्य चेत् । अन्यथा न प्रतीतिश्च70 किमन्यदवशिष्यते ।। १५३ ।।

यादृशं संस्थानं द्रव्यं वा वर्ण्णाव्यतिरिक्तं प्रतिपन्नं (।) यदि तादृशस्य बाधा किमपर
मवशिष्यते । न खलु योगविभागो विद्यते । येन तत्रैकस्य बाधनमपरस्य नेति व्यवस्था
विभागः ।

अथापि स्यात् ।

तस्य वर्ण्णस्य न प्राप्तिः संस्थानद्रव्ययोस्तदा ।

ततः प्राप्तेः परं द्रव्यन्तच्च प्रागिति वित्तिमत् ।। १५४ ।।

यच्च पूर्वोत्तरभावेन वेद्यते यच्च न तथा (।) तयोर्विरुद्धधर्म्माध्यासयोगो न71 युक्तः ।
प्रभेदो हि सकल एवमेव साधनीयो परस्य भेदसाधनस्याभावात् ।

तदसत् ।

तदन्यद् यदि तत्त्वेन प्रत्यक्षे किन्न भासते । पूर्व्वे परे वा उभयोर्दृश्यते सम्भवः कदा ।। १५५ ।।

यदि तत् परमार्थतो भिन्नं वर्ण्णसंस्थानं द्रव्यात् संस्थानं वा वर्ण्णात् कथं पूर्व्वत्र परत्र
वा प्रत्यक्षे न प्रतिभाति । प्रत्येकमप्रतिभासने समुदायस्य तद्व्यतिरिक्तस्याभावात् तत्र
प्रतिभासनमिति महन्मोहसामर्थ्यं । न च द्वयोः समवधानमिति कुतः समुदायः । अनु
सन्धानश्च न प्रत्यक्षादिति । तदभावादनुमानमपि नास्तीति कुतो व्यतिरेकप्रतीतिः ।

तस्मान्न साधारणं नाम किञ्चित् । सर्वस्य स्वात्मनि व्यवस्थितत्वात् विशेषतैव ।
तस्मान्न क्रिया करोतीति साधारणरूपा यजनादिक्रिया विशेषाणां (सामान्यम् ।) (।)
ततो न भावना कत्तव्यापाररूपा तद्व्यतिरेकेणाविभावनात् । न च धात्वर्थो पि द्रव्यव्यति
रेकेणास्ति । द्रव्यमेव पूर्वापरीभूतमन्वयव्यतिरेकेण कल्पितव्यतिरेकिस्वभावमभेदेपि भेद
वदुपचर्य क्रियातो भिन्नं क्रिया च ततो भिन्नेति व्यवहारमात्रमेतत् । नेयं वस्तुतत्त्वव्यवस्थितिः ।
स्वव्यापारधात्वर्थौ च नियोगकाले भाविनौ प्रतीयेते । ततः कथन्तदालम्बना प्रतीतिः
पूर्व्ववासनाबलादुपजायमाना न निरालम्बनेत्युक्तं ।

8b थापि स्यात् (।) प्रत्यक्षस्य हि वर्त्तमानविष(य)त्वाद् भाविभूतविषये नालम्बनत्वं
शब्दस्य तु तद्विषयत्वेपि न तत्त्वं । तदाह चोदने72त्यादि ।

तदसत् ।

अदृश्यमानः सोप्यास्तीत्येतद् व्यवसितं कथं । अनुमाने तु सम्बन्ध इति तत्र तथा स्थितिः ।। १५६ ।।

सर्व्वा हि परोक्षविषया प्रतीतिरर्थसम्बन्धादेवाविसम्वादिनी यथा अनुमानप्रतीतिः ।
न हि यो येनासम्बद्धस्तद््भावे तस्य भावनियमः । निरालम्बना तु त
त्स्वरूपाभावादेव । न
ह्यविद्यमानस्य स्वरूपग्रहणमित्युक्तं । न च भाविना सह सम्बन्धनियमः । अनुमाने तु


021

कारणात् कार्य/?/ प्रतीयते । तथा परम दर्शनात् । न च फलकारणताग्निहोत्रादेरुपलब्धा ।
नापि तदकरणे प्रत्यवा यनिश्चयः73 ।

अथात्मनः सामर्थ्यमवगच्छन् यागकरणतामात्मनः74 प्रतिपद्यमानो यागे75 प्रवर्त्तिष्यते ।

कारणत्वं यदा (स्वर्गे) तस्य न प्रतिपद्यते । यागस्य देशितोप्येष कस्मात् तत्र प्रवर्त्तते ।। १५७ ।।

अत एव भावनानियोगधात्वर्थानां परस्परसम्बन्धः फलाभिसम्बन्धो वा विधिर्वाक्यार्थ76
इति न युक्तं । सर्व्वस्य भावित्वेन ज्ञानेनाग्रहणान्निरालम्बनतैव बुद्धेः । अतो दृश्यविक
ल्प्यार्थैकीकरणात् प्रवर्त्तते । स एव चान्यापोह इति । न कश्चित् प्रेक्षापूर्वक री वेदात्
प्रवर्त्तत इत्यलमति
प्रसङ्गेन ।

तस्माद् (।) वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशतेऽध्यारोपितः । प्रामाण्यन्तत्र
शब्दस्य नार्थतत्त्वनिबन्धनं ।
(२।२)

न खल्वध्यारोपेण सत्त्यार्थविषयेण भवितव्यं प्रतिबन्धमन्तरेणेति व्यवस्थितमेतत् ।

प्रथम77वार्त्तिकालङ्कारे विधिभावनादि वार्त्तिकं प्रथमं ।। २ ।।

  1. १ श्लोकवार्तिके †

  2. २ तमपेक्ष्य कारकः शब्दो न वाच्यः । अथ प्रतिपादकः ।

  3. ३ स्वव्यापाररहित॰

  4. १ व्यर्थतेक्ष्यते

  5. २ परिशुद्धार्थं

  6. ३ पाणिनिः २।३।१८

  7. ४ पाणिनिः २।३।१

  8. ५ अधिकं—एकत्वाद् व्यापारस्य

  9. १ शवबरभाष्ये (?)

  10. २ त्यक्तः—तस्य

  11. ३ साफल्याधिगमः

  12. ४ T. पद्मनिबद्धं—शिलापुत्रेत्यारभ्य दृश्यन्त इत्यन्तं वाक्यम् ।

  13. १ अधिकः—तस्मात् करोतीति

  14. २ त्यक्तः—तथा

  15. ३ यदि संस्थानस्य ऊर्ध्वतो
    सामान्यदर्शनात् अयं स्थाणुरस्ति नवेति समानाकारानुभवभावे संशयो न दृश्यत इति
    पुरुषस्थाण्वाकारोऽत ऊर्ध्व सामान्यं क्वापि नोपलभ्यते—अधिकम्

  16. ४ द्वयाकारो भावः

  17. ५ स्थाणुपुरुषविकल्पानुभवेन तेन ।

  18. १ तस्मात् तद्व्यतिरेकश्चेत्

  19. २ सुतरामवभासत एव

  20. ३ त्यक्तः—अस्पष्ट॰

  21. ४ T. तदस्पष्टप्रतिभासिता वा

  22. ५ T. तद्विपर्ययरूपोपलब्धिः

  23. १ T. चेत्

  24. २ विरुद्ध धर्मस्थानाभेदः

  25. ३ मीमांसा-भाष्ये

  26. ५ T. त्यक्तं—प्रतिबन्धमन्तेरण

  27. २ T. यागादिकारणतामात्मनः

  28. ३ T. त्यक्तः—यागे

  29. ४ T. मीमांसा . . .

  30. ६ T. त्यक्तं—प्रथम