१. संख्याविप्रतिपत्तिः

594

एवं सामान्यलक्षणमभिधाय विशेषलक्षणमाह । प्रत्यक्षमनुमानञ्च प्रमाणे(।) तत्र
प्रमाणमविसम्वादाद्(।) अविसम्वादश्चार्थादुत्पत्तेरर्थाव्यभिचारतः ।

ननु तदेवाव्यभिचारित्वं अर्थे कथमवगन्तव्यं । प्रत्यक्षानुमानत्वाच्च प्रामाण्यं ।
नान्यतः । शाब्दादित्वादित्यर्थं: ।

ननु शब्दादीनामर्थप्रतिबन्ध एव नास्तीति कुतः । यस्माल्लक्षणद्वयं प्रमेयं । प्रमेया
व्यभिचारतः प्रामाण्यं । न च प्रमेयमन्तरेण प्रमेयाव्यभिचारः । प्रमेयञ्च प्रत्यक्षानुमान
प्रतिपाद्यादपरं नस्ति । यदाह । नहि स्वसामान्यलक्षणाभ्यामपरं प्रमयेमस्ति । स्वलक्षण
विषयं प्रत्यक्षं । सामान्यलक्षणविषयमनुमानमिति प्रतिपादयिष्यामः । एतदेव प्रतिपादयति ।

प्रमाणं द्विविधं मेयद्वैविध्यात् शक्त्यशक्ति(त):595 ।
अर्थक्रियायां; केशादिर्नार्थोऽनर्थाधिमोक्षतः ।। १ ।।

प्रत्यक्षानुमानभेदेन द्विविधमेव प्रमाणं प्रतिपत्तव्यं । अन्यथा मेयप्रतिपत्तेरयोगादिति
प्रतिपादयिष्यते ।

प्रत्यक्षानुमेयत्वं प्रकारात्596 प्रतिपत्‌परा(।)
न समस्ति597 ततस्तस्मात्प्रमाणं नापरं परं ।। १ ।।

प्रत्यक्षत्वानुमेयत्वमेवावितथाप्रमेयत्वप्रतिपत्तिर्नापरा । 82b2 सामान्यविशेषरूपादपरस्य
प्रतिपत्तिप्रकारस्याभावात् । विषयस्य चैकस्यैव द्वैविध्यं प्रतिपत्तिप्रकारस्य द्वैविध्यात् ।
प्रतिपत्तिभेदश्च प्रमाणभेदः । स एव च विषयभेदः(।) ननु प्रतिपत्तिभेदो विषयभेदः कथं ।
न ह्यन्यस्मिन् भिन्नेऽन्यस्य भेदः । सत्त्यमेतत् ।

तुरगस्य न भेदेस्ति गवादेरुपभिन्नता598 ।
सङ्गत्यभावान्न ज्ञानज्ञेययोरेवमिष्यते 
।। २ ।।
ज्ञानायत्ता पदार्थानां सदासंप्रत्ययस्थितिः ।
ज्ञानान्तरात्स एवार्थोऽर्थान्तरत्वेऽनुमीयते599 ।। ३ ।।

यदा साक्षाज्ज्ञानजननं प्रति शक्तत्वेन प्रतीयते । तदासौ स्वेनरूपेण लक्ष्यमाणत्वात्
स्वलक्षणं यदातु पारम्पर्येंण शक्तत्वात् तस्यैव प्रतीयते । तदा सामान्यरू
पेण लक्षणमिति
सामान्यलक्षणं ।

पारम्पर्येण शक्तिरेवाशक्तिः पर्युदासवृत्त्या न शक्त्यभाव एव । केशादेस्तु तैमिरिको
पलब्धस्य शाब्दाभ्युपलब्धस्य च नार्थतत्त्वं साक्षात् पारम्यर्येण वा शक्तत्वेनाप्रतीतेः ।
अर्थाधिमोक्षाभावात् अधिमोक्षाभाव
त्वबाधकप्रमाणप्रवर्त्तितः । इतश्च प्रमेयद्वैविध्यं ।

170
सदृशासदृशत्वाच्च विषयाविषयत्वतः (।)
शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वतः ।। २ ।।

यत् कथञ्चि(त्) सदृशरूपेण प्रतीयते । तत्सामान्यलक्षणमन्यथा विशेषलक्षणं600 ।

ननु पुरोव्यव
स्थितं गवादिसदृशरूपेण प्रतीयते । तत् किं सामान्यलक्षणं तथोप
मानेन प्रतीयमानमयं स गवय इति । नैतदस्ति ।

सदृशेनैव रूपेण यस्य सम्वेदनोदयः(।)
सामान्यलक्षणं तत्स्यात् स्वरूपस्यात्र वेदनम् ।। ४ ।।

सदृशेनैव रूपेण यदुपलक्ष्यते
तत्सामान्यं, अत्र तु विशेषप्रपिपत्तिः । सदृशरूपतातु
प्रतीयत इति चेत् । न(।) तद्रूपस्य व्यतिरेकेणाप्रतीतेः । कथं सदृशोऽयमित्यध्यवसाय
इति चेत् ।

न खल्वध्यवसायेपि पृथक् सादृश्यवेदनं ।
पृथक् प्रतीत्यभावे च 83a तदेवाद्वयवेदनं ।। ५ ।।

नखलु सदृशमिदमिति प्रतीत्या सादृश्यमपरं वस्तुव्यतिरेकेण वेदयितुं शक्यं । नहि
व्यवस्थितार्थोल्लेखमपहायापरा प्रतीतिरर्थस्य । तस्मादत्रार्थप्रतीत्यभावादनालम्बनैव सा
दृश्यप्रतीतिः । अनुमानप्रतीतौ तु दृष्टान्तः दृष्टरूपाध्यारोपः
सादृश्यं । यद्येवं शब्दादि
विषयोपि सामान्यमत्रोक्तमुत्तरं । नार्थोऽनर्थाधिमोक्षत इति । एवमन्यत्रापि द्रष्टव्यं ।
शब्दस्य विषयः सामान्यलक्षणमविषयः स्वलक्षणं ।

ननु यदि शब्दस्य विषयः सामान्यलक्षणं शब्दोपि
तर्हि प्रमाणं सामान्यविषयत्वात्(।)
नैतदस्ति ।

परार्थमनुमानं यत्सामान्यं तस्य गोचरः ।
सामान्यमेव शब्दस्य गोचरो नैवमुच्यते ।। ६ ।।
अगोचरो हि शब्दस्य न सामान्यमितीर्य्यते ।
शब्दस्य विषयो यत्तु तत्सामान्यं परं
न तु ।। ७ ।।

शब्दस्यैव विषयः सामान्यं । नतु शब्दस्य यो विषयस्तत् सामान्यमेव । अविषयोपि
न स्वलक्षणमेवापि त्वविषयं एव स्वलक्षणमित्यर्थो विवक्षितः । तेन नायं दोषः । तस्मात् शब्द
विषयोपि किं तत् सामान्यं कश्चिदनर्थः । तथाऽविषयोपि किञ्चित् 83b स्वलक्षणं कश्चिदनर्थं: ।
अन्यनिमित्तानाञ्च विषयादन्येषां समयाभोगादीनां भावेपि धियः सत्त्वं यत्र तत्सामान्यं ।
यत्र तु धियोऽन्यनिमित्तानां चक्षुरादीनां भावेपि न भावस्ततत्स्वलक्षणं । अत्रापि पूर्वंवद् वक्तव्यं ।

अथवान्यनिमित्तानां भावे यत्रधियः सत्त्वं तत्स्वलक्षणं यत्र न सत्त्वं धियोऽन्यनि
मित्तभावे तत्सामान्यलक्षणमनुपलभ्यमानस्य स्वरूपेण लक्षयितुमशक्यत्वात् । परोक्षं
तत्सामान्यञ्च । तत्र स्वरूपेण लक्ष्यमाणं स्वलक्षणमन्यथा सामान्यलक्षणं परोक्षं ।

ननु प्रत्यक्षपरोक्षलक्षणो विषयभेदः केन प्रमाणेन प्रतीयते । किं प्रत्यक्षेणानुमाने
न प्रमाणान्तरेण वा ।

प्रमाणान्तरेण द्वित्वञ्चेत् प्रमेयस्य प्रतीयते ।
विरुद्ध एव हेतुः स्यात् तृतीयस्यापि सम्भवात् ।। ८ ।।
प्रमाणद्वितयेनाथ भवेदन्योन्यसंश्रयः ।
त्र्यादिनापि प्रमाणेन विषयान्तरसाधने601 ।। ९ ।।
त्र्यादिप्रमाप्रसिद्धिः स्यात् अभिप्रेतं न सिध्यति ।
प्रमाभेदो हि मेयस्य प्रभेदस्य प्रसाधकः ।। १० ।।
171
अनुमानेन सिद्धिश्च परोक्षस्य कथं भवेत् ।
न प्रत्यक्षं परोक्षेऽस्ति वृत्तौ वा व्यर्थिकानुमा ।। ११ ।।
परोक्षता कथञ्च स्यात् प्रत्यक्षस्य प्रवर्तने ।
प्रत्यक्षस्य निवृत्त्यैव वस्तुना स्यात् परोक्षता ।। १२ ।।
तत्र प्रवृत्तं नाध्यक्षं तेन तच्च प्रतीयते ।
वाचोयुक्तिरपूर्वेयं चक्षुषा दर्शनं602 विना ।। १३ ।।
तस्मात्प्रत्यक्षविषयः प्रत्यक्षेण प्रतीयते ।
परोक्षे तु प्रमा नास्ति कुतो द्वैविध्य603निश्चयः ।। १४ ।।

तस्मात् प्रमेयद्वैविध्यमसिद्धं साधनं कथं विरुद्धं वा 84a यद्यपि नाम प्रमेयद्वैविध्यन्तथापि
प्रमाणेनापि तावता भवितव्यमिति कुतः ।

प्रतिबन्धाप्रसिद्धौ हि सर्वो हेतुरनिश्चितः ।
प्रतिबन्धप्रसिद्धिश्च न प्रत्यक्षप्रमाणिका ।। १५ ।।
प्रमाणत्वं हि सामान्यङ्कथमध्यक्षसाधनं ।
तस्मिन्नसिद्धे सम्बन्धः कथन्तेनाक्षनिश्चितः ।। १६ ।।
इति प्रमेयद्वितयाप्रसिद्धिरन्येन सिद्धौ तु विरुद्धता स्यात् ।

असिद्धसम्बन्धतया च हेतोर्भंवेदनैकान्तिकभाव एव ।। १७ ।।


अत्रोच्यते । विषयद्वैविध्यम्प्रत्यक्षत एव सिद्धं । सादृशासदृशप्रतीतिर्हि प्रतीतेरेव
धर्मः स च स्वसम्वेदनप्रत्यक्षसिद्धः । न च प्रतीतिः स्वरूपेभ्रान्तिसङ्गता । तत्र भ्रान्ति
शङ्कायामव्यवहारएव भवेदनवतारहेतुर्वा वादिप्रतिवादिप्राश्निकवचनस्य । तथाहि ।

सम्वेदनं विना कस्य क्व वचः सम्प्रवर्त्ततां ।
असङ्गताश्रयन्नैव वर्तते वचनङ्क्वचित् ।। १८ ।।
प्रतीतिभेदे भावानामन्येषामपि भिन्नता ।
किम्पुनर्न प्रमाणस्य तद्रूपस्य भविष्यति ।। १९ ।।
प्रतीतिभेद एवास्तु मानभेदः कथम्भवेत् ।
ननु प्रसिद्धम्मानत्वम्पूर्व्वं सामान्यलक्षणात् ।। २० ।।
तद्भेदव्यवहारोयमिदानीं 604ाध्यताङ्गतः ।
सविकल्पकमध्यक्षमेषोग्निरिति यो वदेत् ।। २१ ।।
स्वरूपमक्षतः सिद्धम्पूर्वसाम्येर्थहेतुता ।
न चैवमग्रहेऽर्थार्थीप्रवर्तेतार्थसम्पदे ।। २२ ।।

व्यवहारतः
प्रवृत्तिनिवृत्तिलक्षणात्प्रामाण्यं सामान्यलक्षणेनैव605प्रथमपरिच्छेद एव
प्रसिद्धं । भेदव्यवहारमात्रकमेवेदानीं साध्यमापन्नं तत्र सविकल्पकमेकमेवेदम्प्रत्यक्षं यदुताग्नि
रयमस्याभिप्रेतार्थक्रियाकारीति यो वदेत्तम्प्रति द्वितयमेतदिति । प्रतीत्याकारभेदात्प्रतीतिभेदे
न च वाह्या अपि भावा भेदवत्वेना
वगम्यन्ते । किम्पुनः प्रमाणं यत्तद्रूपमेव वस्तुतः । तत्र
स्वरूपम्भास्वराकारम्प्रत्यक्षत एव सिद्धं । साक्षात्करणात्तद्धि प्रत्यक्षमपरोक्षविषयत्वात् ।
पूर्व्वार्थक्रियाकारणसाधर्म्म्यन्तु समानाकारतया प्रतीयमानम्परोक्षत्वात्प्रमाणान्तरविषयः ।

अथ प्रत्यक्षमेव प्रवर्तकन्नापरन्तत्तु मनोऽन्तरम्भवदपि606 न प्रमाणं । नहि सह
तेन यावद् भवति
तावत्प्रमाणं । शरीरभूतलादीनामपि प्रामाण्यप्रसङ्गात् । अत्रोच्यते ।

अन्वयव्यतिरेकाभ्यामुपयोगीतरस्थितिः ।
न च केवलमध्यक्षन्तदभावे प्रवर्तकम् ।। २३ ।।

अथ केवलमध्यक्षन्तदभावेत्यन्ताभ्यासात्प्रवर्तकन्दृष्टन्नानुमानं सादृश्यग्रहणाकारं ।

तदप्यसत् । नाध्यक्षप्रतीतिः केवला प्रथमम्प्रवर्त्तिका दृष्टा । मा भूत्पूर्व्वम्पश्चाद्
भविष्य-तीति चेत् । तदेतत्तौताख्यानं607 ।

तद्देशे हि प्रवेशो यः प्रथमं यदि रोगकृत् ।
प्रथमन्न प्रवेक्ष्यामि पश्चादस्तु प्रवेशिता ।। २४ ।।
172

यतः प्रथमम्प्रवर्तना भवेत् सैवाभ्यासिकी पश्चात्तनी प्रवृत्तिः कुतः । एतदेव पश्चात्त
नस्य पश्चात्तनत्वं यः पूर्व्वकमन्तरेणाभावः । तस्मात् प्रत्यक्षेतरापि608 प्रतीतिः प्रवर्त्तिकैवान्यथा
प्रवृत्त्यसम्भवात् । किञ्च ।

धूमादेर्लिङ्गतो वृत्तिरग्न्यादावपि या क्वचित् ।
साध्यक्षेण विना दृष्टा ततस्तदपि निष्फलं ।। २५ ।।

यथैवात्यन्ताभ्यासात्परोक्षप्रतीतिमन्तरेणापि प्रत्यक्षादेव प्रवर्तनं । तथा प्रत्यक्षप्रतीति
मन्तरेण धूमाद् वह्न्यादौ प्रवर्तनमिति तदपि प्रवर्तकमध्यक्षन्न ।

अथापि स्यात् ।609

अनुमानम्विनाध्यक्षन्न स्वार्थस्य प्रसाधकं ।

प्रत्यक्षन्तु विना तस्मादभ्यासात्स्यात् प्रवर्तकम् ।। २६ ।।
तत्प्रत्यक्षमेवात्र प्रमाणन्नानुमा क्वचित् ।
तदभावेपि तत्सिद्धिरित्यध्यक्षप्रमाणता ।। २७ ।।

अत्रोच्यते ।

उक्तमत्र विनाभ्यासान्न प्रत्यक्षे प्रमाणता ।
ततोऽनुमानमेवात्र प्रधानमि610ति गम्यतां ।। २८ ।।
नान्यदाऽनुपयोगित्वेऽन्यदाप्यनुपयोगिता ।
अनभ्यासेऽर्थिता कस्मादनुमानेस्ति जन्मिनां ।। २९ ।।
उपयोगविनिर्मुक्ते कथङ्कस्यचिदर्थिता ।
अर्थित्वविषयो वस्तु नोपयोगीत्ययुक्तिमत् ।। ३० ।।
अथानुमानमध्यक्षप्रवृत्त्यर्थिताऽर्थ्यते ।
प्रत्यक्षमपि नैवैताङ्गतिं लिङ्गेऽतिप्रवर्तते ।। ३१ ।।

तस्मात् प्रत्यक्षानुमानयोर्द्वयोरपि स्वविषये (न) प्रामाण्यमिति611 स्थितमेतत् । एवमेव
लोकस्य प्रतीतेः ।

अथ तद प्रमाणमेव । न(।) विशेषाभावात् । तथा हि ।

प्रवर्त्तने समानेपि यदि कश्चित्प्रवर्त्तकः ।
प्रवर्तकत्वेतरयोः क इदानीम्विवेचकः ।। ३२ ।।

न च प्रवर्तकत्वादपरम्प्रामाणं ।

ततोऽध्यक्षेतरयोर्द्वंयोरपि(तुल्यं)612 प्रामाण्यन्न वा कस्यचित् ।

अथापि स्यात्(।) प्रत्यक्षं तत्रापि प्रवर्तंकङ्कार्यलिङ्गादिविषयमनध्यक्षन्तु सत्तामात्रेण
सन्निहितन्न तस्य प्रवर्तने व्यापारः ।

तदप्यसत् ।

एवं प्रतीत्यभावात् नहि तत्र प्रत्यक्षमेव प्रवर्तकमिति कस्यचिदवसायः । न च
प्रत्यक्षस्यापि सत्तामात्राद् परं प्रवर्तकत्वं । अन्वयव्यतिरेकमात्रेण सर्वस्य कार्योपयोगात् ।
प्रतीत्यसमुत्पादमात्रकमेवेदमिति सिद्धान्तात् परमार्थतः(न) कस्यचित्क्वचित्सव्यापारता ।
सम्वृतिरेव सव्यापारता न परमार्थः613 । एतच्च पश्चात्प्रतिपादयिष्यते । अपि च ।

प्रत्यक्षमेव तत्रापि परलोकप्रसाधकम् ।
लिङ्गस्य साधनङ्का नः क्षतिर्लैंङ्िग्/?/कबाधने ।। ३३ ।।

यद्यग्न्यादिविषयं लैङ्िग/?/कं ज्ञानन्न प्रमाणं । भवतु तेनैव लिङ्गज्ञानेन प्रत्यक्षभाव
मनतिक्रम्य वर्तमानेन लिङ्िग/?/नो लिङ्गस्य च विषयीकरणम्परलोकादेरिति न काचिन्नः क्षतिः ।

अनुमानाप्रमाणत्वे परलोकाद्यसिद्धितः ।
मा भून्नास्तिकता तस्याप्रामाण्यम्प्रतिसिध्यति ।। ३४ ।।

173

अनुमानस्याप्रमाणतायान्तद्विषयस्य परलोकादेरसिद्धिरिति नास्तिकतामाशङ्कमानै
रस्माभिरनुमानप्रतिक्षेपः प्रतिक्षिप्यते । नान्येनाभिप्रायेण । स चेदनुमानविषयः परलोका
दिरप्रत्यक्षेपि प्रत्यक्षेण विषयीक्रियते किमस्माकमनुमानस्य प्रामाण्यसाधनेन ।

महताहि प्रयासेन यस्य साधनमिष्यते ।
सोऽर्थः सिद्धो विनायासं यदि कस्यार्थिताऽपरा ।। ३५ ।।

अनायाससाध्येर्थ एकेन प्रकारेण कः प्रकारान्तरमायाससम्भवभाजनञ्जनः प्रेक्षावाना
श्रयेत् । अनुमानेन साध्योर्थो यदि प्रत्यक्षमात्रात्प्रसिध्यति किमस्माकमनुमानेन दीयते ।

किञ्च ।

यद्यध्यक्षात्परोक्षेपि प्रसिध्यत्वर्थ ईप्सितः ।
सर्वस्य साधनम्प्राप्तं सर्वः सवार्थविद्भवेत् ।। ३६ ।।
असम्बन्धान्न चेदस्ति सानुमैव तथा सति ।

न खल्वसम्बन्धा614त्प्रतीतिमन्तरेणा परमनुमानयनुमानवादिभिरपीष्यते । तस्मात्स
दृशरूपेण यत्प्रतीयते तत्सामान्यलक्षणमेवतत्त्वसंवेदनप्रत्यक्षप्रसिद्धं । अनेन कार्यहेतोर्विषयः
प्रदर्शितः ।

शब्दविषयत्वमपि शाब्दप्रत्ययगम्यमेव स एव शाब्दः प्रत्ययः स्वप्रतिभासिनो विषयत्वं
प्रतिपादयति । अनेन स्वभावहेतोर्विषयस्य दर्शनं(।) तथाहि ।

उपमानेन गोवस्तुसदृशस्य विनिश्चयः ।
अयं सदृशशब्देन प्राक्तेन प्रतिपादितः ।। ३७ ।।
तस्य स्वरूपमध्यक्षप्रत्ययादेव गम्यते ।
सादृश्यन्तु परन्तस्य शाब्दप्रत्ययगोचरः ।। ३८ ।।

तथाहि । अनेन सदृशोसौ तेन सदृशोयमित्येक एवार्थः । तदनुकारव्यवहारश्च
द्वयावलम्बी न च प्रत्यक्षेण द्वयं प्रत्येतुं शक्यमतः शाब्दप्रत्ययगोचर एव सादृश्यस्वभाव
हेतुना प्रतीयते । अनेन सदृशोऽसावेतदाकारस्य तत्रापि दर्शनात् । सादृश्यव्यवहारमात्रस्य
साधनात् । आकारद्वयस्य तु तथाभूतप्रत्ययनिबन्धनस्य पूर्वापरप्रत्यक्षाभ्यामेवोपलम्भात् ।
तस्माच्छब्दविषयो न स्वलक्षणं । शब्दग्रहणेन च विकल्प एवोपलभ्यते615 । विकल्पविषय
इति यावत् ।

अन्यनिमित्तानाम्भावे धियो यत्र न सत्त्वमिति चानुपलब्धेरुपक्षेपः । यत्र धियो
न सत्वं तस्याभावः । तत्र616 क्वचित्प्रवर्तमानं ज्ञानमन्यत्राहन्न617 प्रवृत्तमिति नियताकारत्वा
त्प्रत्याययति । नहि तत्सर्वत्र प्रवृत्तिमात्मनं उपलभते । तस्माद् भेदवादिनः प्रत्यक्षत एव
द्विधाभावावगमः प्रतीतेरन्यगत्यभावात् । इदञ्च सदृशासदृशत्वादि सकलमेव परोक्षेतर
प्रत्ययविषयस्तच्चार्थक्रियायां शक्त्यशक्त्तित इति ज्ञायते । एतत्पश्चात्प्रतिपादयिष्यते ।

तत्र यदुच्यते । परोक्षे प्रत्यक्षन्नास्ति । तदयुक्तं ।

यत्र नास्मि618 तदध्यक्षादपरम्वर्जितम्मया ।
एतावन्मात्रतोर्थानाम्परोक्षत्वविनिश्चयः ।। ३९ ।।
प्रत्यक्षमेवात्मानम्वेत्ति सम्वेदनात्मना ।
नियतत्वप्रतीत्यैवान्यस्यानध्यक्षतागतिः619 ।। ४० ।।
प्रत्यक्षेण प्रतीतेपि परोक्षत्वे परोक्षिता ।
भवत्यर्थस्य तत्रार्थेन प्रत्यक्षं हि वृत्तिमत् ।। ४१ ।।
नन्वर्थेऽध्यक्षतोऽज्ञाते परोक्षार्थस्य वित्कथं ।
तद्वेदने हि तद्धर्म्मस्तत्स्वभावः प्रतीयते ।। ४२ ।।

174

यदि परोक्षोऽर्थः प्रत्यक्षेण ज्ञातो भवेत्तद्धर्मः प्रतीयेत धर्म्मस्य तत्स्वभावत्वात् । अतत्स्व
भावस्य तद्धर्मत्वायोगात् पदार्थान्तरवत्620 । तत्सम्बन्धात्तु तद्धर्मतेति चेत् । आयातन्तस्य
तर्हि 621 प्रत्यक्षेण परिज्ञानं । तेन परोक्षतासम्बद्धं वस्तु प्रतियताऽध्यक्षेण नियमेन परोक्षमपि
वस्तु प्रत्येतव्यन्ततः परोक्षाभिमतस्य वस्तुनोऽपरोक्षतैव प्रसक्ता । ततो नानुमानावतारः ।
नहि प्रत्यक्षगृहीतमेवानुमानविषयः । अत्रोच्यते ।

स्वसम्वेदनमध्यक्षम्परोक्षत्वे प्रवर्तते । तद्धर्मिणीन्द्रियज्ञानमपरन्तु प्रवर्तते ।। ४३ ।।

द्वयप्रतिपत्तौ हि सम्बन्धप्रतिपत्तिः । न च तद् द्वयमेकेनैव प्रमाणेन प्रत्येयं । तत्र
स्वसम्वेदनेन परोक्षतार्थस्य धर्मः प्रतीयते । परोक्षन्तु धर्म्मि622 प्रत्यक्षान्तरेणेन्द्रि (य)
विज्ञानेन प्रतीयते । ततः सम्बन्धप्रतिपत्तिः। ततः प्रत्यक्षेण परोक्षताप्रतीतावपि व्रस्त्व
नुमानेन प्रतीयत इत्यनुमानावतारः । किञ्च ।

विधिरूपस्य धर्म्मस्याव्यतिरेकेण तिष्ठतः । न वस्त्वग्रहणे वित्तिर्युक्ता न तु विपर्ययात् ।। ४४ ।।

विधिरूपो हि धर्म्मोऽव्यतिरिक्तो वस्तुनः सधर्म्मिणा सहैकप्रमाणग्राह्यः । परो
क्षत्वन्तु प्रतीतिविरहोऽध्यक्षेण । स न धर्मिग्रहणसापेक्षः ।

अथ परोक्षे प्रत्यक्षस्याप्रवृत्तौ कथमनुमानवृत्तिः । न किञ्चिदेतत् । यतः ।

नानुमानात्परोक्षत्वं साध्यते तस्य वस्तुनः । सत्यामध्यक्षतायान्तु दृष्टरूपस्य साधनं ।। ४५ ।।

नह्यनुमानेन वस्तुतः परोक्षता साध्यते येन तत्र प्रत्यक्षवृत्तिरिष्यते । अपि तु परोक्षता
स्वसम्वेदनप्रत्यक्षत एवास्य प्रसिद्धेत्युक्तमेतत् । सत्यान्तु प्रत्यक्षप्रसिद्धायाम्परोक्षतायामर्थ
क्रियासमर्थमग्न्यादिरूपमे623 वार्थस्य साध्यतेऽनुमानेन तत्र च प्राक्‌प्रत्यक्षम्प्रवृत्तमेव ततोनुमा
नप्रवर्तनाव्याघातः । किञ्च ।

अनुमानस्य तद्रूपप्रतिपत्तावशक्तितः । परोक्षता तदैवास्य सामर्थ्यादवतिष्ठते ।। ४६ ।।

अनुमानस्य हि तत्स्वरूपप्रवर्तना सामर्थ्यमेवाप्रकृता । सा च तदैवास्य भवति । ततो
न प्राक्तत्र प्रत्यक्षवृत्तिरपेक्ष्यते624 । न च परोक्षतया कश्चिदर्थी येन तत्र प्रत्यक्षवृत्तिम
वेक्षेत । अनिष्टावपि सा भवति । अनेन प्रामाण्यप्रसाधनमपि निर्ण्णीतं ।

परोक्षवस्तुसिद्धौ हि प्रामाण्यन्तस्य सिध्यति । परोक्षवस्तुसिद्ध्यैव तत्सन्बन्धप्रसिद्धितः ।। ४७ ।।

वस्तुसम्बन्धितामात्रं ज्ञाने प्रामाण्यमुच्यते ।

प्रसिद्धवस्तुंसम्बन्धे625 प्रामाण्ये लिङ्गतोस्ति वित् ।। ४८ ।।

परिशिष्टन्तु प्रागेव प्रत्ययादीति नोच्यते ।

ननु प्रमेयद्वैविध्यम्प्रमेयमेवा द्विधा प्रमेयञ्च कारणम्प्रमाणद्वैविध्यङ्कार्यं । तत्कथङ्कार
णात्कार्यस्य सिद्धिः । अत्रोच्यते ।

सामग्रीसम्भवे कार्यङ्कारणाज्जायते यतः ।
ततः कारणतः सिद्धिः कार्यस्यायुक्तिका कथम् ।। ४९ ।।

175

यद्यपि नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायस्तथापि कारणात्कार्यस्य
सिद्धिरेवात्र । नहि सर्वदा प्रमाणद्वितयम्प्रमेयद्वितयात्साध्यते । अपितु सामग्रीसम्भवादिति
वयम्ब्रूमः । सामग्रीसम्भवञ्च पश्चात्प्रतिपादयिष्यामः । अवश्यञ्च प्रमेयद्वितयसिद्धिः
प्रमाणद्वितयं साधयति । यत एव सिद्धिर्निंश्चयलक्षणाऽस्य तदेव प्रमाणं । न चैकस्माद् द्वितय
सिद्धिरिति प्रतिपादितं । यदा त्र्यादिप्रमाणविनिवृत्त्यर्थमिदं तदापरविषयाभावात् प्रमा
णान्तरविनिवृत्तिर्व्यापकाभावात्साध्यते626 । नहि प्रमेयरहितं प्रमाणमस्ति । स्वरूपस्य पर
रूपस्य वा प्रमेयस्याभावे ज्ञानमेव नास्तीति किम्प्रमाणम्भवेत्(।)आत्मास्तीति चेत् । तस्यापि
स्वपररूपप्रमेयाभावेऽभाव एव प्रसक्त इति न प्रमाणन्नाम । तस्मात्स्वरूपेण प्रतीयमानम्ब
स्त्वेको विषयः । तत्र परन्तु पर इति व्यवस्थितम् ।

  1. The heading ``संख्याविप्रतिपत्तिः" is only in the table of contents, not in the text.
  2. २ T. मानं द्विविधं विषयद्वैविध्यात् शक्त्यशक्तितः ।

  3. ३ T. प्रकारात्

  4. ४ T. न हीष्टास्ति

  5. ५ T. रूपभिन्नता

  6. ६ T. ज्ञायते

  7. १ T. अन्यथा प्रतीतौ स्वलक्षणम्

  8. २ T. प्रमेयान्तरसाधने

  9. १ T. अक्षेण दर्शनं

  10. २ T. प्रमेयद्वैविध्य॰

  11. ३ T. एवं

  12. ४ T. प्रमाणसामान्य॰

  13. ५ T. तत्तु प्रतीत्यन्तरम्भवदपि

  14. ६ T. ग्लेन्-पऽि-ग्‌तम्

  15. १ T. प्रत्यक्षेतराऽपि

  16. २ T. अनुमानं

  17. ३ T. साधनं

  18. ४ T. न प्रामाण्य॰

  19. ५ T.

  20. ६ T. संवृतिरेव सव्यापारतेत्य स्यार्थः

  21. १ T. न खलु सम्बन्धात्

  22. २ T. उपलक्ष्यते

  23. ३ T. बुद्धौ

  24. ४ T. द-नि-ग्‌शन्-ल-म-शुग्‌स्-सो शेस्

  25. ५ T. अहंप्रत्ययः तत्रैव

  26. ६ T. ग्‌शन्-प-क्लोग्-ग्युर्-र्तोगि्स्-प-यिन्=अन्यस्य परोक्षतागतिः ।

  27. १ T. न दृश्यते अहंप्रत्यक्षः—बहिः

  28. २ T. का तद्वस्तु सम्बद्धधर्मस्य तर्हि

  29. ३ T. धर्मिवस्तु

  30. ४ T. अग्न्यादिलक्षणमेव

  31. ५ T. प्रमाणप्रवृ॰

  32. ६ T. वस्तूनामेव संबंद्धे

  33. १ T. विशेषाभावात् (?)