170
सदृशासदृशत्वाच्च विषयाविषयत्वतः (।)
शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वतः ।। २ ।।

यत् कथञ्चि(त्) सदृशरूपेण प्रतीयते । तत्सामान्यलक्षणमन्यथा विशेषलक्षणं600 ।

ननु पुरोव्यव
स्थितं गवादिसदृशरूपेण प्रतीयते । तत् किं सामान्यलक्षणं तथोप
मानेन प्रतीयमानमयं स गवय इति । नैतदस्ति ।

सदृशेनैव रूपेण यस्य सम्वेदनोदयः(।)
सामान्यलक्षणं तत्स्यात् स्वरूपस्यात्र वेदनम् ।। ४ ।।

सदृशेनैव रूपेण यदुपलक्ष्यते
तत्सामान्यं, अत्र तु विशेषप्रपिपत्तिः । सदृशरूपतातु
प्रतीयत इति चेत् । न(।) तद्रूपस्य व्यतिरेकेणाप्रतीतेः । कथं सदृशोऽयमित्यध्यवसाय
इति चेत् ।

न खल्वध्यवसायेपि पृथक् सादृश्यवेदनं ।
पृथक् प्रतीत्यभावे च
  1. १ T. अन्यथा प्रतीतौ स्वलक्षणम्