82a2 तदेवाह ।

अनुमानाश्रयो लिङ्गमविनाभावलक्षणं ।। २८६ ।।
व्याप्तिप्रदर्शनाद्धेतोःसाध्येनोक्तः स च स्फुटः ।

साध्येन व्याप्तो हि हेतुर्ग्गमकः । सा च व्यप्तिरनेकधा प्रदर्शिता भगवता हेतोः । यत् किञ्चित्समुदयधर्म्मकं तत्सर्वं निरोधधर्म्मकमि ति । ततोऽनुमानमपि भगवतोक्तमेवेति
भगवदुपज्ञमेव प्रमाणतत्त्वं । तच्च भगवतः प्रमाणत्वादित्यतः प्रमाणमेव भगवतो गुणः
परमः स पूर्वोक्तः ।

प्रमाणतत्त्वं भगवाँस्तथागतो दिदेश यस्मादुभयेन युक्तं ।

अतः परं नास्ति ततः प्रमाणं तथागतादेव समस्तसिद्धिः ।। ८७९ ।।

(इति) प्रमाणवार्त्तिकालङ्कारे प्रमाणसिद्धिपरिच्छेदः प्रथमः ।। १ ।।