523 न्ददुत्पद्यते । तदाकारसम्वेदनश्‍च बाह्यार्थाधिगतिः सम्विन्‍निष्‍ठत्वादर्थस्थितेर्नियता
कारञ्‍च वेदनं द्वैराश्येनार्थानां व्यवस्थापकम् एतद्वशाच्‍च विधिप्रतिषेध
विकल्पः । इदमुपलभे इदं नोपलभ इति भवति । तथा भूतं तत्स्वत एव प्रमाणं पुरुषं
बाह्येऽर्थे प्रवर्त्तयतीत्यर्थं परिच्छिद्येति वचनं घटत एव अनिश्‍चितविवेकस्य तु
कारणपरिशुद्धिद्वारेण प्रवृत्ति (ः।) अत्रापि योऽसमर्थस्तस्य संशयेनैव प्रवृत्तिः ।
कथन्तर्हि परिच्छिद्येति वचनं एतन्मतेनेति चेद् उक्‍तमत्र तदाकारोत्पत्तिमात्रेण
तथा व्यपदेश इति । संशयेन प्रवर्त्तमानः कथं प्रेक्षापूर्वकारीति चेत् । को
विरोधोत्र न हि य एव निश्‍चयेन प्रवर्त्तते स एव प्रेक्षापूर्वकारी । तथा हि प्रवृत्तौ
हेतुद्वयमर्थसंशयोऽर्थनिश्‍चयश्‍च । निवृत्तावपि द्वयमेवानर्थनिश्‍चयोऽनर्थसंशयश्‍च ।
तत्राद्येन हेतुद्वयेन यः प्रवर्त्तते निवर्त्तते च पश्‍चाद् येन स प्रेक्षापूर्वकारी भण्यते
लोके । यदि च निश्‍चयेनैव प्रवृत्तिस्तदा कृषीबलादीनां कृष्यादिष्वप्रवृतिः । न हि
तेषामनागतशस्यादिनिष्‍पत्तौ निश्‍चायकं प्रमाणमस्ति ।


किं रूपोऽसौ विषयधर्मः सम्वाद इत्याह यथा समीहिते त्यादि यथा येन
रूपेण सा


१।२ तदेवमुपादेयस्य भगवत्प्रवचनार्थस्य साधकन्तदन्यस्य हेयार्थस्य
वाधकमनुमानमाचार्यदि ग्‍ना गे नोक्‍तं त्रिरूपाल्लिङ्गतोऽर्थदृगि (ति ।) अत्र
तद्विषयञ्‍चाथ शब्दवाच्यमन्यापोहमशेषसंख्यादिविप्रतिपत्तिनिराकरणतः प्रथमं
प्रथमपरिच्छेदेन शास्‍त्रकृद् व्याख्यातवान् । अनुमानमेव साधकं (प्रवचनार्थस्य)
तीर्थ्यागमस्य वाधकञ्‍च न प्रत्यक्षं तस्य सन्‍निहितविषयत्वात्तत्स्वरूपस्य
चानुमानेनैव व्यवस्थानात्सर्वविमतीनाञ्‍चानेनैव निराकरणात् तथा हि
त्रिरूपमेव लिङ्गन्‍नैकलक्षणादिकं न च दर्शनादर्शनमात्रेण हेतुर्गमकः किन्तु
प्रतिबन्धात् स च द्विरूपो नार्थलक्षणो विरोधस्य [परस्य न परिहारस्त्विति
लक्षणोऽभावः कथं भावात्मकः स्यात् वह्निना सहानवस्थित्या आलोकः
कथमनुकाराज्‍जायेत । अनुकारिण.. ] चात्रैवान्तर्भावात् तथान्यापोह
एवानुमानस्य विषयो तद्रूपपरावृत्तवस्तुमात्रप्रसाधनान्‍न परपरिकल्‍पितं व्यतिरिक्‍ता
व्यतिरिक्‍तादिरूपं सामान्यं न च विधिमुखेन शब्दे वाचकः किन्त्वन्यव्य
वच्छेदेनाभाव [भावव्यवच्छेदवाचकत्वात्] इव भावेप्यन्यव्यव [अब्राह्मणानीत्यादौ
पर्युदासे]च्छेदबलादेव च विशिष्‍टार्थप्रतीतेरन्यथा यत एव विजातीयान्‍न निवर्तेतं
सोऽन्यरूपोपि स्यात् तद्रूपवत्स्वरूपवद्वाऽन्य (ः) स्यादनिवृत्तेर्न चापौरुषेयः
शब्दस्तस्य विवक्षाकार्यत्वादिति सर्वमत्र प्रथमपरिच्छेदे प्रोक्‍तं तदेवम्