527 ध्यमनन्वयाशङ्कया । नापि घटा b नित्यत्वं शब्दे साध्यमसंभवात् । यदि च
घटानित्यत्वं शब्दं प्रति ज्ञायते तदाभ्युपेतविरोधः । शब्दे घटानित्यत्वस्यानभ्युप
गमात् । आदिशब्दादनुमानविरोधोप्यन्यधर्मस्यान्यत्र बाध्यमानत्वात् । शब्दभेदेन च
कल्पने साध्यविकलतादोषो दृष्‍टान्ते । असिद्धेन विनाशेनेति । धर्मिविशेषापरिग्रहेण
विनाशसामान्यस्य सिद्धत्वात् । तद्वत इति विनाशवतः ।


अन्येनैव प्रकारेण सद्वितीयत्वप्रयोगेऽन्ववैकल्यादिकमस्माभिरुक्‍तं तया
त्वन्यथैव परिकल्प्य तुल्यदोषतापादनं कृतमित्येतत्‍कथयितुमाह । न हीत्यादि ।
अन्यतरार्थान्तरत्वं सामान्यं घटे साध्यधर्मिणि कुड्‏ये च दृष्‍टान्तधर्मिणि उपनीत
मिति प्रतिक्षिप्‍तं साध्यमिष्‍टं परस्य साध्यधर्मिगतम्वान्यतरार्थान्तरत्वं साध्यं
दृष्‍टान्तधर्मिगतम्वेति यावत् । कुतो नानात्वे सति नानत्वेति तत् (?) न ह्यत्रा
न्यतरार्थान्तरत्वं कुड्‏यधर्मो घटेस्ति साध्यं नापि घटधर्मः कुड्‏ये साध्यमिष्‍टमन्वे
तीति साध्यवैकल्यादिकं व्रूमो येन तुल्यदोषता स्यात् साध्यधर्म एव तादृश इति
यथोवतपुरुषघटापेक्षयान्यतरार्थान्तरभावलक्षणः निरूप्यमाणो न सिद्धोस्ति
न हि घटस्यार्थान्तरभावो विरोधात् । देहस्याप्यनन्वयाशङ्कया नेष्यते तेनेत्येतावता
सामान्येन शब्दः साध्यतेऽयोगव्यवच्छेदेन केनचिदनित्यत्वेनायोगमिच्छन्तीति
तत्संबन्धः साध्यते तथार्थान्तरभावे स्यात् तद्वान् कुम्भोपीति सूत्रं व्याख्यातुमाह ।
अन्यतरार्थान्तरभावस्त्विति । तु शब्दो विशेषे । यथाऽनित्यत्वं वस्तुधर्मो न
तथा सद्वितीयत्वं वस्तुधर्मः । इच्छाबलेन च व्यवस्थापनात् । न ह्येतत्कार्यं
स्वभावो वा भावस्य युज्यते त्विच्छाबलेन संचार्यार्थान्तरत्वेपि वर्त्तमानत्वात् ।
तद्वान कुम्भ इत्यस्य विवरणमन्यतरसद्वितीयघट इति ....


१०

हेतुः


३।१ कान्तिक एव प्राणादिः । साधारणमपि खलु प्रमेयत्वमसंस्कृताप- b
वादिनः । असमन्वययोगात् । अव्यभिचारितान्वयः स पक्ष एवास्तीति ।


अन्वयिनमेव हेतुमाह । अत्रापि कथमव्यतिरेको विपक्षात् । कथम्वा सपक्ष
एवास्तीति । किं (सप) क्षस्यावधारणस्य फलं यदि न विपक्षेऽस्तित्वं व्यवच्छिद्यते
व्यवच्छेदे वा कथमव्यतिरेकः । न हि सत्ता प्रतिषेधादन्यो व्यतिरेकः । विप्रतिषिद्धं
चैतत् । नान्वयो न व्यतिरेक इति । य एव खलु नेत्यन्वयप्रतिषेधः स एव
व्यतिरेक इति । तत्पुनरिदमायातमसतोव्यतिरेकायोगादिति । अत्रेदमेव पुनर्वाच्यं
कथमसतोऽन्वयप्रतिषेध इति वस्तुरूपानुकर्षी खल्वसति प्रतिषेधो न सम्भवेत् । न हि