1

प्रमाणवर्त्तिकस्वव्रित्तिटीका

यो विध्वस्तसमस्तबन्धनगतिस्सम्यग् वशित्वे स्थितः ,
1b
सर्व्वज्ञेयविसारिनिर्म्मलतमज्ञानप्रबन्धोदयः ।

सत्त्वार्थोद्यतमानसश्च सुचिरं श्रीमञ्जुनाथो विभुः ,

तन्नत्वा बहुशोद्य वार्त्तिकगतं किञ्चिद्विवक्षाम्यहं ॥

टीकाकृतः सकल एव गुणः स एष ब्रूतेत्र वस्तुगहनेपि यदस्मदादिः ।

दिग्नागदन्तमु1 लैर्विषमेऽपनीते लब्धेषु वर्त्मसु सुखं कलभाः प्रयान्ति

2यो मामवज्ञायति कोपि गुणाभिमानी जानात्यसौ किमपि तं प्रति नैष यत्नः ।

कश्चिद् भविष्यति कदाचिदनेन चार्थी नानाधियाञ्जगति जन्मवतां हि नान्तः ॥

यद्यपि हि शास्त्रारम्भे नमस्कारश्लोकोपन्यासमन्तरेण कायवाङमनोभिरिष्ट
देवतानमस्कारकरणेन पुण्योपचयादविघ्नेन शास्त्रस्य परिसमाप्तिर्भवति ।
तथापि व्याख्यातृश्रोतॄणां स्तुतिपुरस्सरया प्रवृत्त्या पुण्या
तिशयोत्पादात् पारार्थ्यं
सदाचारानुपालनं चालोच्य विशिष्टदेवतापूजाश्लोकमुपन्यस्तवानाचार्यः ।
विधूतकल्पनेत्यादि ।


यदा समन्तभद्रशब्दो रूढ्या बोधिसत्त्ववृत्तो न गृह्यते तदेयं बुद्धस्य
भगवतः पूजा । सा च द्विधा स्तोत्रतः प्रणामतश्च । नमःशब्देन प्रणामतः
परिशिष्टैः स्तोत्रतः । स्तोत्रमपि स्वार्थसम्पत्तितः परार्थसम्पत्तितः परार्थ
संप
दुपायतश्च त्रिधा । स्वार्थसम्पन्नश्च परार्थंप्रति समर्थो भवतीवि

  1. ? श
  2. A parody of Bhavabhūti's Malatimādhavam 1:4.