ननु (।)

कैश्चित् प्रकरणैरिच्छा भवेत् सा गम्यते च तैः ।
बलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥ ४६ ॥

कैश्चित् प्रकरणैर्व्विवादादिभिरिच्छावादिनः कस्मिश्चिद् धर्मे भवेत् ।
तैरेव च प्रकरणैः सा इच्छा गम्यते परेणापि । न तु तस्य धर्मिणो धर्म इत्येव वादि
नेष्यते । ततो धमिधर्मत्वादिसन्दिग्धविपक्षव्यतिरेकित्वात् शेषवत् । स्वयमनि
च्छतश्च वादिनः साधनस्य बलात् तवेच्छेयमिति यदुच्यते व्यक्तमिदमीश्वर

चेश्टित
मित्युपहसति । (४६)