अपि च (।)

आत्मोपकारकः कः स्यात् तस्य सिद्धात्मनः सतः ।
नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते ॥ २८२ ॥

यो यावाननित्यत्वाख्यो धर्म आत्मा भावस्य स किमुपकारकः सन् विनाशको भावस्य उतानुपकारक एव । तत्राद्ये पक्षे सिद्धात्मनो भावस्य सतः सर्व्वतो निरा- शंस्य
स्य क आत्माऽनित्याख्यो धर्मोऽन्यो वा उपकारकः स्यात् । अथ द्वितीयः पक्षः (।) तदाऽनात्मा उपकारकः स्यात् । तेन भावेन यो नाशकत्वेन समपेक्ष्येत । उपकारक एव ह्यपेक्ष्यते अनुपकारकत्वे का तस्यापेक्षा नाशकता वा ।2409(२८२)

  1. व्यर्था नाशहेतुकल्पना