नायं स्वभावः कार्यं वा वस्तूनां वक्तरि ध्वनिः ।
न च तद्व्यतिरिक्तस्य विद्यतेव्यभिचारिता ॥ ३३६ ॥

नायं ध्वनिर्व्वस्तूनां स्वभावः । कार्यम्वा
2122
यस्माद् वक्तरि ध्वनिर्भवति । न हि
वस्तुनः स्वभावोन्यत्र धर्मिणि वर्त्तते । कार्यम्वाऽन्यतो भवितुमर्हति । न च तद्व्यति
रिक्तस्य
कार्यस्वभावाभ्यामपरस्याव्यभिचारिता विद्यत इति निवेदितं । (३३६)

  1. विना वाच्यं न शब्दवृत्तिश्चेत् ।