417 यस्य वस्त्वसंश्रयाद् यथावस्तुप्रवृत्तिनियमाभावात् ॥ (९)

अपि च (।)

सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधकः ।
सतोपि वस्त्वसंश्लिष्टाऽसंगत्या सदृशी गतिः ॥ १० ॥

सन्नर्थो ज्ञानसापेक्षः साध्यसाधकः प्रतीतो यथा धूमादिः । नासन्नर्थो ज्ञानेन प्रतीतिमात्रेण साधकः साध्यस्य यथा कल्पितो धूमः । अथाचैतन्यम्वस्तुतोस्त्येव
तद् यथा कथञ्चित् परस्मै
प्रतिपादनीयं । अतः पराभ्युपगतो हेतुः क्रियत इत्याह ।
सतोप्यचैतन्यस्य वस्त्वसंश्लिष्टा वस्तुभूतलिङ्गाप्रतिबद्धा गतिरसङ्गत्याऽसतः
प्रतीत्या सदृशी सम्यक् प्रतीतत्वाभावत् । अन्येत्वसद्गत्या दोषवत्प्रतीत्या
सदृशीति व्याचक्षते (।) तेषां सतोप्यवस्तुकृता प्रतिपत्तिरसत्प्रतिपत्तिं नाति
शेते । अप्रत्ययत्वादिति विनिश्चयग्रन्थेन सह एकवाक्यता न स्यात् ॥ (१०)

किञ्च (।)

लिङ्गं स्वभावः कार्यं वा दृश्यादर्शनमेव वा ।
सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः ॥ ११ ॥

लिङ्गं साध्यार्थ
म्बद्धं
नान्यत् व्यभिचारात् । तच्च स्वभावः कार्यं
दृश्यादर्शन
मनुपलब्धिरेवान्यस्य प्रतिबन्धाभावादित्युक्तं । तदुत्पत्त्यादिकं यदि
त्रिषु हेतुष्वन्तर्भूतं तदा वस्तुतः परमार्थतः सिद्धं प्रतिपाद्यस्य किं कस्मादात्मनः सां ख्य स्य वादिनो2141 ऽसिद्धं । उत्पत्तिमत्वादिस्वभावहेतुः स्यात् । स च धर्मि
ग्राहकात् प्रमाणादन्यतो वा शिंशपा2142त्ववत् कृतकत्वादिवदर्थान् प्रतिवादिन
इव वादिनोपि सि३ध्येत् । (११)

अथ2143 त्रिविधे हेतौ नान्तर्भवति उत्पत्त्यादि तदा (।)

परेणाप्यन्यतो गन्तुमयुक्तं;

परेण प्रतिवादिनापि त्रिविधाद्धेतोरन्यतो हेतोरचैतन्यं गन्तुं प्रत्येतुमयुक्तं (।)
यदि पराभ्युपगमसिद्धमसाधनं तदा प्रसङ्गहेतुरहेतुः स्यादित्याह ।

परकल्पितैः
प्रसङ्गो द्वयसम्बन्धादेकापायेन्यहानये ॥ १२ ॥
  1. उभयसिद्धमस्तु ।

  2. वृक्षं ग्राहयति ।

  3. पराभ्युपगतेन दूषयित्वा प्रमाऽनन्तर्भावमाह ।