यद्येवन्तदा क्वचिदर्थे निषेधं कुर्व्वता शब्दो बाध्यः स्यात् । ततश्च गुणा

दिकं निमित्तभूतं गुणादि2262शब्दानां गुणगुणिसम्बन्धादिपारमार्थिकमर्थं गुणि
शब्दादीनां निषेधन् बाध्यः स्यादित्याह । येन कल्पितमर्थं शब्दानां बाधमानः
प्रतिक्षिप्यते । न तु गुणादिकं तेन (।)

नैमित्तिक्याः श्रुतेरर्थमर्थम्वा पारमार्थिकम् ।
शब्दानां प्रतिरुन्धानोऽबाधनार्हो हि वर्ण्णितः ॥ १२८ ॥
457

नैमित्तिक्या2263 वस्तुभूतगुणादिनिमित्तवत्याः श्रुतेरर्थं गुणादिकं पारमार्थि
कमर्थं
2264 गुणिगुणादिसम्बन्धं शब्दानां गुण्यादिवाचिनां प्रतिरुन्धानोऽबाधनार्हो
बाधां नार्हती
त्युक्तो 2265भवति ॥ (१२८)

  1. जात्यादि ।

  2. निमित्ताभावे ।

  3. न चन्द्रत्वं परमार्थतोस्तीति ।

  4. अबाधनार्हः ।