458

(७) प्रत्यक्षबाधा

प्रत्यक्षबाधा वक्तव्या । न केवलं शाब्दप्रसिद्धे व्यवहारधर्मप्रसिद्धौ तत्प्रतिरोद्धा
बाध्यते । किन्तु (।)

अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ ।
प्रसिद्धस्य श्रुतौ;

अत्राप्यध्यक्षबाधायां व्यावहारिककल्पनावशात् नानारूपतया लोके प्रसिद्धस्य ख्यातस्य ध्वनौ श्रुतौ श्रवणज्ञाने ॥

रूपं यदेव प्रतिभासते ॥ १३१ ॥
अद्वयं शबलाभासस्यादृष्टेर्बुद्धिजन्मनः ।
तदर्थार्थोक्तिरस्यैव क्षेपेऽध्यक्षेण बाधनम् ॥ १३२ ॥

यदेव रूपमद्वयं धर्मादिद्वयशून्यं प्रतिभासते शबलाभासस्य नाना
कारस्य
बुद्धिजन्मनोऽदृष्टेः । यदि नानाकरता शब्दस्य वास्तवी स्यात् (।) तथैव श्रुतिज्ञाने
प्रतिभासेत । तदर्था तत्प्रतिपादनफलाऽचार्यस्य प्रत्यक्षानुमानार्थप्रसिद्धेन निराकृत
इत्यत्रार्थोक्तिरर्थ2275ग्रहणमस्याध्यक्ष2276सिद्धस्यैव रूपस्य 2277 क्षेपेऽध्यक्षेण बाधनमिष्टं ।
(१३१,१३२)

४. सामान्यचिन्ता

(१) सामान्यं व्यावृत्तिलक्षणम्

तदेव रूपं तत्रार्थः शेषं व्यावृत्तिलक्षणम् ।
अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः ॥ १३३ ॥

तत्र श्रुतिज्ञाने भासमानं तद्रूपमर्थः स्वलक्षणं । तदतिरिक्तं शेषं । धर्मिधर्मादि2278
व्यावृत्तिलक्षणमन्यव्यवच्छेदस्वभावम
वस्तुभूतं सर्व्वत्र सम्भवात् सामान्यञ्च ।
अतोऽवस्तुत्वादेस्तद्गुणजात्यादि नाक्षगोचरः । (१३३)

  1. श्रोत्रशब्दयोर्यः सम्बन्धो ग्राह्यगाहकलक्षणस्तद्धितवाच्यः स श्रावणशब्दस्यार्थः ।

  2. स्वलक्षणस्यैव ।

  3. न ग्राह्यग्राहकत्वप्रतिषेधे सामान्यस्य वा ।

  4. जात्यादि ।