464 -प्रसिद्धविशेषणः । यथा विनाशी शब्दः ॥ सां ख्यं प्रमाणं2298 प्रति तस्य विनाशासिद्धेः ।
कश्चिदप्रसिद्धोभयः (।) यथा समवायिकारणमात्मा । बौद्धस्योभयासिद्धेरिति
 ॥

नन्वसिद्धोप्यात्मा पक्षी भविष्यति तल्लक्षणयोगात् (।) नह्यसिद्धस्य पक्षता
निरस्ता । आश्रयासिद्धत्वाद्धेतोर्न पक्ष इति चेत् । न ।2299

साधनदोषोयं न पक्षदोषः । तथा शब्देऽनित्यत्वं विषेशणमसिद्धमिति गुण
एवायं न पक्षदोषः । असिद्धस्यैव साध्यत्वात् । अथ विपर्ययसिद्ध्याऽसिद्धमुच्यते ।
तथापि मूढस्य विपर्ययसिद्धावपि नायं पक्षदोषः । विरोधो नाम हेतुदोष ए-

वायं । प्रमाणेन च विपर्ययसिद्धौ प्रमाणबाधितत्वमेव पक्षदोषोस्तु । अलमप्रसिद्ध
विशेषणत्वाभिधानेन । अप्रसिद्धोभयस्य तूभयदोषाच्च सर्व्वेऽमी हेतुदोषा एवेति
किं पक्षदोषा वक्तव्याः । अथ (।)

सर्वसाधनदोषेण पक्ष एवोपरुध्यते ।
तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः ॥ १४९ ॥

सर्व्वेण साधनस्य दोषेणासिद्धत्वादिना पक्ष एवोपरुध्यते तेन पक्षदोषा
असिद्धविशेष्यादयोऽभिधीयन्ते । यद्यपि पक्षोपरोधफलाः सर्व्वे दोषास्तथापि
प्र
तिज्ञामा
त्रेण 2300 भवनशीलस्य दोषस्य पक्षवोषत्वमुक्तमिष्टं । (१४९)

यस्मात् साक्षात् (।)

उत्तरावयवापेक्षो यो दोषः सोनुबध्यते ।
तेनेयुक्तमतोऽपक्षदोषोऽसिद्धाश्रयादिकः ॥ १५० ॥

उत्तरोऽवयवो हेतुदृष्टान्तादिस्तदपेक्षो यो दोषः स तेन हेत्वादिनानुबध्यते ।
आत्मनि सम्बध्यते इत्युक्तं प्राक् । उत्तरावयवापेक्षो न दोषः पक्ष इष्यत इत्या
दिना । अतोऽसिद्धाश्रयादिक आश्रयासिद्धत्वादिरुत्तरावयवापेक्षो न पक्षदोषो
मतः
 ॥ (१५०)

नन्वश्रावणः शब्दो नित्यो घटः । नानुमानं प्रमाणं
(।) अचन्द्रः
शशीत्युदाहरणैरेभिर्द्धर्मस्वरूप2301निराकरणेन बाधा दर्शिता यथा-प्रतिज्ञातधर्ममात्रस्य
विपरीतधर्मोपस्थापनेन निराकरणात् । धर्मिविशेषस्य धर्मविशेषस्य धर्मिस्वरू
पस्य च बाधनेन पक्षबाधास्ति 2302 सा कथमवगन्तव्येत्याह ।

  1. बौद्धस्य ।

  2. अत्राह सिद्धान्ती ।

  3. नोत्तरत्वेत्यादिदोषेण ।

  4. नित्यो घट इति प्रतिज्ञायां नित्यत्वस्य बाधितत्वात् ।

  5. अव्याख्याता स मु च्च ये ।