तथा
हि (।)

नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः
तमेव नश्वरं भावं जनयेद् यदि किम्भवेत् ॥ २८१ ॥

भावहेतुरन्यमनित्यत्वाख्यं धर्मं भावनाशनं जनयित्वा तस्याभावस्य नाशक इष्यते परंपरया । यदि तु तमेवश्वरं भावं साक्षाद् भावहेतुर्जनयेत् । तदा- किंन्दूषणं भवेत् । न किञ्चित् । (२८१)