यथा विशेषेण विना विषयेन्द्रियसंहतिः ।
बुद्धेर्हेतुस्तंथेदं चेन्न तत्रापि विशेषतः ॥ २८ ॥

ननु यथा विशेषेण विना विषयेन्द्रियसंहतिरक्षेपक्रियाधर्मिणी बुद्धेर्हेतु
र्भवति15b
तथेदमीश्वरादि वस्तुविशेष120 म्विना सहकारिसन्निधानेन कार्यं करोतीति चेत् ।
न (।) तत्रापि विषयेन्द्रियादिसंहतौ प्रागवस्थावदुपसर्प्पणप्रत्ययजनिताद्विज्ञानजनन
शक्तक्षणप्रज्ञालक्षणाद्विशेषात् । (२८)

  1. पुनरनेकान्तत्वमिह ।