175

स्यादेतत्प्रथममुभिमुखीभवन्नर्थः स्मृ802तेर्हेतुस्तत इन्द्रियज्ञानस्येति (।)

क्रमेणोभयहेतुश्चेत् प्रागेव स्यादभेदतः ॥
अन्योक्षबुद्धिहेतुश्चेत् स्मृतिस्तत्राप्यनर्थिका ॥ १८८ ॥

क्रमेणोभयहेतुरभिमतश्चेत् । यद्येवं पूर्व्वापरैकस्वभावसामर्थ्यस्य भावस्याभेदत- स्तज्जन्यं द्वयमपि प्रागेव स्यात् न क्रमतः ॥803 स्यादेतद्(।) भावानां क्षणिकत्वा
च्चान्यः स्मृतिप्रबोधकः क्षणोऽन्यश्चाक्ष
बुद्धेर्हेतुश्चेत् । तत्राद्येपि क्षणे वाचक
शब्दस्मृतिरनर्थिका (। १८८)

  1. इन्द्रियज्ञानहेतोः ।

  2. अतत्स्वभावत्वेन वा पश्चादपि अक्षणिकपक्षे ।