204
तस्माद् भूतमभूतं वा यद् यदेवाभिभाव्यते ।
भावनापरिनिष्पत्तौ तत् स्फुटाकल्पधीफलं ॥ २८५ ॥

यतो भावनाया भाव्यस्पष्टतायामाधिपत्यं । तस्माद् भूतमार्यसत्यादि अभू
तम
शुभादि यद्यदेवात्यन्तं भाव्यते । तद् भाव्यमानं भावनायाः सादरनिरन्तरदीर्घ
कालप्रवर्त्तितायाः परिनिष्पत्तौ
स्फुटा कल्पधीः
सा फलं यस्य तत्तथा ।
(२८५)

तत्र प्रमाणां सम्वादि यत्; प्राङ् निर्णीतवस्तुवत् ।
तद् भावनाजं प्रत्यक्षमिष्टं शेषा उपप्लवाः ॥ २८६ ॥

तत्र भावनाबलभाविषु स्पष्टानिर्व्विकल्पेषु यत्संवादि उपदर्शितार्थप्रापकं
तद् भावनाजं प्रत्यक्षं प्रमाणमिष्टं ।

किमिवेत्याह (।)

प्राक् प्रथमपरिच्छेदे निर्ण्णीतं वस्तु सत्यचतुष्टयं तस्मिन्निव । यथा आर्य
930त्त्यविषयं भावनाबलजं संवादित्वात्प्रत्यक्षं प्रमाणमेवमन्यदपीदृशं । शेषा931
अयथार्था उपप्लवा
भ्रमा यथा अशुभा पृथ्वीकृत्स्नादिप्रत्ययाः । (२८६)

कल्पनापि स्वसंवित्ताविष्टा ना
र्थे विकल्पनादिति व्याख्यातुमाह932 (।)

शब्दार्थग्राहि यद् यत्र तज्ज्ञानं तत्र कल्पना ।
स्वरूपञ्च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम् ॥ २८७ ॥

शब्दार्थग्राहि अन्यव्यवच्छेदस्य ग्राहकं यज्ज्ञानं यत्र विषये तज्ज्ञानं तत्र कल्प
नोच्यते
 । ज्ञानानां स्वरूपञ्च स्वलक्षणात्मकं न शब्दस्यार्थो विषयोऽतो वाच्यत्वा
त्तत्र स्वरूपेऽखिलं ज्ञानमविकल्पत्वादध्यक्षं । उक्तं चतुर्व्विधं प्रत्यक्षं ॥ X X ॥
(२८७)

७. प्रत्यक्षाभासचिन्ता

प्रत्यक्षाभासमिदानीं वक्तव्यं ।

त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्‏भवम् ।
अविकल्पकमेकञ्च प्रत्यज्ञाभं चतुर्विधम् ॥ २८८ ॥
  1. अव्यतिभिन्नाथो नरव्यापितार्थ उक्तः ।

  2. मात्रशब्दव्यवच्छेद्याः ।

  3. अत्रापि स्मृतिरस्तीति निर्व्विषयत्वं स्फुटयति ।