205

त्रिविधं कल्पनाज्ञानं933 प्रत्यक्षाभं मरीचिकायां जलाध्यवसायि भ्रान्तिज्ञानं
संवृतौ वि934 संवादिव्यवसायसां
वृतज्ञानं । पूर्व्वदृष्टैकत्वकल्पनाप्रवृत्तं लिङ्गानुमे
यादिज्ञानं । अविकल्पकञ्च एकं प्रत्यक्षाभं । कीदृशमाश्रयस्येन्द्रियस्योपप्लवस्तिमिरा
द्युपघातस्तस्माद् भवो यस्य तत्तथा । एवञ्च चतुर्विधञ्च प्रत्यक्षाभासं ॥ (२८८)

नन्वविकल्पकं प्रत्यक्षं । ततस्त्रयमपीदं सविकल्पकत्वादेकः प्रत्यक्षाभासः । तत्
किं भ्रान्तिज्ञानं मृगतृष्णिकायां जलावसायि । संवृतिसतो द्रव्यादेर्ज्ञानं । अनुमानं
लिङ्गज्ञानं आनुमानिकं
लिङ्गिज्ञानं स्मार्त्त स्मृतिः आभिलापिकं चेति विकल्प
प्रभेद आचार्य दि ग्ना गे नोक्त इत्याह (।)

अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदशनात् ॥
सिद्धानुमादिवचनं साधनायैव पूर्व्वयोः ॥ २८९ ॥

द्वे सांवृतारोपितयोः कल्पनाज्ञानेऽनक्षजत्वस्यानिन्द्रियत्वस्य सिद्ध्यर्थं भेदे
नोक्ते । परेषां तयोरक्षजत्वभ्रान्तिदर्शनाद् । घटोयं द्वौ935 कम्पत इत्यादि । जल
मिदमिति च व्यवसायात्मकमिन्द्रियप्रत्यक्षमेव प्रतिपद्यत इति परो मन्यते । तन्निरा
सार्थं द्वयोरुपादानं । अनिन्द्रियत्वेन स्मृतिबलभावित्वेन सिद्धं च तदनुमादि
तस्य वचनं पूर्व्वयोः संवृतारोपितकल्पनयोरेवानक्षजत्वसाधनाय । तथा हि
यत्पूर्व्वानुभूतसमयस्मृतिभावि न तत्प्रत्यक्षं । यथाऽनुमानादि । अनुभूतसमयस्मृति
सापेक्षा चावयविजलादिकल्पना इति विरुद्धोपलब्धिरुक्ता । (२८९)

ननु सांवृतारोपितकल्पनायाः कथं
प्रत्यक्षताशङ्केत्याह (।)

संकेतसंश्रयान्यार्थसमारोपविकल्पने ।
न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम् ॥ २९० ॥

बहूनां रूपादीनामेकार्थकारित्वख्यापनार्थं घट इत्यादिशब्दनिवेशः स संश्रयो
हेतुर्यस्याः सा संकेत936संश्रयाकल्पना दृश्यमानान्मरीचिनिचयादेरन्यस्य जलादेरा

  1. भ्रान्तिसंवृतिसत् ज्ञानमनुमा (ना) नुमानिकं ।
    स्मार्त्ताभिलापिकञ्तेति प्रत्यक्षाभं सतैमिरं
     ॥ व्याचष्टे ॥
    संकेताश्रयकल्पना घटादि । अर्थान्तरारोपकल्पना मरीचिषु जलं । परोक्षार्थ
    कल्पनाऽनुमानानुमानिकादिषु सम्बन्धकालदृष्टैकत्वेन वृत्ता ॥

  2. सत्त्वं द्रव्यं घटसंख्याक्षेपणसत्ता घटत्वादिषु ।

  3. कल्पनमपि स्वसम्वित्तावध्यक्षं स्वसम्वेद्यत्वात् सुखादिवत् ।

  4. संकेतः परमाणुषु । संख्यासमच्चयव्यवच्छेदेन ।