dravyapadārthaḥ

6.1: 58.5- ākāśakāladiśām ekaikatvād parajātyabhāve 21 pāribhāṣikyastisraḥ saṃjñā bhavanti / ākāśaḥ 22kālo dig iti / tatrākāśasya guṇāḥ śabdasaṃkhyāparimāṇapṛthaktvasamyogavibhāgāḥ /

6.1: 58 śabdaḥ 23 pratyakṣatve satyakāraṇaguṇapūrvakatvād ayāvad dravyabhāvitvād āśrayād anyatropalabdheś ca na sparśavad viśeṣaguṇaḥ/ bāhyendriyapratyakṣatvād ātmāntaragrāhyatvād ātmany asamavāyād ahaṅkāreṇa vibhaktagrahaṇāc ca nātmaguṇaḥ /

6.1: 58 śrotragrāhyatvād vaiśeṣikaguṇabhāvāc ca na dikkālamanasām/ pariśeṣād 24guṇo bhūtvā ākāśasyādhigame liṅgam/ śabdaliṅgāviśeṣād 25ekatvam siddham /

6.1: 58 tad anuvidhānād ekapṛthaktvam 26/ vibhavavacanāt paramamahatparimāṇam 27/ śabdakāraṇatvavacanāt 28samyogavibhāgāv iti /

6.1: 58 ato guṇavattvād 29anāśritatvāc ca dravyam / samānāsamānajātoyakāraṇābhāvāc ca nityam / sarvaprāṇinām ca śabdopalabdhau nimittam 30 śrotrabhāvena /

6.1: 58 śrotram punaḥ śravaṇavivarasaṃjñako nabhodeśaḥ 31śabdanimittopabhogaprāpakadharmādharmopanibaddhas tasya ca nityatve saty upanibandhakavaikalyād bādhiryam iti //

6.2: 63.15- kālaḥ parāparavyatikarayaugapadyāyaugapadyacirakṣiprapratyayaliṅgam / teṣām viṣayeṣu pūrvapratyayavilakṣaṇānām 32utpattāv anyanimittābhāvād yad 33atra nimittam sa kālaḥ /

6.2: 63 sarvakāryāṇām 34 cotpattisthitivināśahetus tadvyapadeśāt/ kṣaṇalavanimeṣakāṣṭhākalāmuhūrtayāmāhorātrārdhamāsamāsartvayanasaṃvatsarayugakalapamanvantarapralayamahāpralayavyavahārahetuḥ 35/

6.2: 63 tasya guṇāḥ saṃkhyāparimāṇapṛthaktvasamyogavibhāgāḥ/ kālaliṅgāviśeṣād ekatvam siddham / tad anuvidhānāt pṛthaktvam / kāraṇe kāla itivacanāt paramamahatparimāṇam/ kāraṇaparatvādivacanāt 36samyogaḥ /

6.2: 64 tadvināśakatvād vibhāga iti/ tasyākāśavad dravyatvanityatve siddhe 37kālaliṅgāviśeṣād aṃjasaikatve[m']pi sarvakāryāṇām 38ārambhakriyābhinirvṛttisthitinirodhopapādhibhedān maṇivat pācakavad nānātvopacāra iti //

6.3: 66.20- dik pūrvāparādipratyayaliṅgā / mūrtadravyam avadhim kṛtvā mūrteṣv eva dravyeṣv etasmād idam 39 pūrveṇa dakṣiṇena paścimenottareṇa pūrvadakṣiṇena dakṣiṇāpareṇa aparottareṇa 40 uttarapūrveṇa cādhastād upariṣṭāc ceti 41 daśa pratyayā yato bhavanti 42 dig iti /

6.3: 66 anyanimittāsambhavāt /

6.3: 67 tasyās tu guṇāḥ saṃkhyāyaparimāṇapṛthaktvasamyogavibhāgāḥ kālavad ete siddhāḥ/ dig liṅgāviśeṣād aṃjasaikatve 'pi diśaḥ paramamaharṣibhiḥ 43 śrutismṛtilokasaṃvyavahārārtham 44merum pradakṣiṇam āvartamānasya bhagavataḥ savitur ye samyogaviśeṣāḥ lokapālaparigṛhītadikpradeśānām 45 anvarthāḥ prācyādibhedena daśavidhāḥ saṃjñāḥ kṛtāḥ ato 46 bhaktyā daśa diśaḥ siddhāḥ /

6.3: 67 tāsām eva devatāparigrahāt 47 punar daśa saṃjñā bhavanti/ 48 māhendrī vaiśvānarī yāmyā 49nairṛtī vāruṇī vāyavyā kauverī 50 aiśānī brāhmī nāgī ceti /

6.4: 69.6- ātmatvābhisambandhād ātmā / tasya saukṣmyād apratyakṣatve sati 51 karaṇaiḥ śabdādyupalabdhyanumitaiḥ śrotrādibhiḥ samadhigamaḥ kriyate / vāsyādīnām 52karaṇānām kartṛprayojyatvadarśanāt 53 śabdādiṣu prasiddhyā ca prasādhako'numīyate /

6.4: 69 na śarīrendriyamanasām ajñatvāt 54/ na śarīrasya caitanyam ghaṭādivad bhūtakāryatvāt mṛte cāsambhavāt / nendriyāṇām karaṇatvāt upahateṣu viṣayāsānnidhye cānusmṛtidarśanāt 55/

6.4: 69 nāpi manasaḥ karaṇāntarānapekṣitve yugapadālocanasmṛtiprasaṅgāt 56 svayam karaṇabhāvāc ca / pariśeṣād 57ātmakāryatvāt 58tenātmā samadhigamyate śarīrasamavāyinībhyām ca hitāhitaprāptiparihārayogyābhyām pravṛttinivṛttibhyām 59 rathakarmaṇā sārathivat prayatnavān vigrahasyādhiṣṭhātānumīyate prāṇādibhiś ceti /

6.4: 69 katham śarīraparigṛhīte 60vāyau vikṛtakarmadarśanād bhastrādhmāpayiteva nimeṣonmeṣakarmaṇā niyatena dāruyantraprayokteva dehasya vṛddhikṣatabhagnasaṃrohaṇādinimittatvāt 61

6.4: 70 gṛhapatir iva abhimataviṣayagrāhakakaraṇasambandhanimittena manahkarmaṇā gṛhakoṇeṣu pelakapreraka iva 62 dārakaḥ nayanaviṣayālocanānantaram rasānusmṛtikrameṇa rasanavikriyādarśanād anekagavākṣāntargataprekṣakavad 63ubhayadarśī kaścid eko vijñāyate /

6.4: 70 sukhaduhkhecchādveṣaprayatnaiś ca guṇair guṇyanumīyate te ca na śarīrendriyaguṇāḥ 64kasmād ahaṅkāreṇaikavākyatābhāvāt pradeśavṛttitvād ayāvaddravyabhāvitvād bāhyendriyāpratyakṣatvāc 65ca tathāhaṃśabdenāpi pṛthśśdivyādiśabdavyatirekād iti /

6.4: 70 tasya guṇāḥ buddhisukhaduhkhecchādveṣaprayatnadharmādharmasaṃskārasaṃkhyāparimāṇapṛthaktvasamyogavibhāgāḥ/ ātmaliṅgādhikāre buddhyādayaḥ prayatnāntāḥ siddhāḥ 66/

6.4: 70 dharmādharmāv ātmāntaraguṇānām akāraṇatvavacanāt saṃskāraḥ smṛtyutpattau kāraṇavacanāt / vyavasthāvacanāt 67saṃkhyā pṛthaktvam apy ata eva 68 tathā cātmetivacanāt paramamahat parimāṇam /

6.4: 70 sannikarṣajatvāt sukhādīnām samyogaḥ / tadvināśakatvād vibhāga iti //

6.5: 89.8- manastvayogān manaḥ / saty apy ātmendriyārthasānnidhye jñānasukhādīnām abhūtvotpattidarśanāt karaṇāntaram anumīyate / śrotrādyavyāpāre smṛtyutpattidarśanāt bāhyendriyair agṛhītasukhādigrāhyāntarabhāvāc cāntahkaraṇam /

6.5: 89 tasya guṇāḥ saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvasaṃskārāḥ/ prayatnajñānāyaugapadyavacanāt pratiśarīram ekatvam siddham/ pṛthaktvam apy ata eva/ tadabhāvavacanād aṇuparimāṇam /

6.5: 89 apasarpaṇopasarpaṇavacanāt samyogavibhāgau / mūrtatvāt paratvāparatve saṃskāraś ca/ asparśavattvād dravyānārambhakatvam/ kriyāvattvān mūrtatvam/ sādhāraṇavigrahavattvaprasaṅgād ajñatvam /

6.5: 89 karaṇabhāvāt parārtham / guṇavattvād dravyam/ prayatnādṛṣṭaparigrahavaśād āśusañcāri ceti //

6.0: 89 iti praśastapādabhāṣye dravyapadārthaḥ// **********************************************************************

  1. 6.sājātyabhāve
  2. 5.ākāśam
  3. 5 tatra ityadhikam
  4. 6;4.pāriśeṣyāt
  5. 1.śabdaliṅgāvisṣatvā
  6. 5.vidhānāt pṛthaktvam;.2 vidhānād eva pṛthaktvam
  7. 1.mahatparimāṇam
  8. 5.śabdakāraṇavacanāt
  9. 6.guṇavacanavatvā
  10. 5.śabdopalambhekanimittam; 1.śabdopalabdhinimittam
  11. 6.nabhahpradeśaḥ
  12. 6 pratyayānām ityadhikam
  13. 6.nimittāsambhavād
  14. 5;6 sarvakāryāṇām utpatti
  15. 5.hetuś ca
  16. 5.kāraṇamahattvā
  17. not seen in 1
  18. 5.pūrvabhūtakāryāṇām
  19. 5 dravyeṣu tasmādidam
  20. 5 dakṣiṇapaścimena paścamottareṇa
  21. 5 upariṣṭād iti
  22. 5 pratyayān nā?bhavati;.6 pratyayā bhavantiyataḥ
  23. 6.paramarṣibhiḥ
  24. 5.lokavyavahārārtham
  25. 5 samyogās teṣāmlokapāla-
  26. 5.tato
  27. 6.parigṛhītatvāt;.5.parigrahavaśāt
  28. 6.tadyathā
  29. 5.yāmo
  30. 5 vāyavo cāndramasī
  31. 5.'pi
  32. 6;7 vāsyādīnām iva
  33. 1.prayojyatva
  34. 5.ajñānatvāt;.1 na śarīrendriyamanasām caitanyam ajñatvāt
  35. 1 cātra smṛti
  36. 5.yugapadālocanānusmṛti
  37. 5;6.pāriśeṣyād
  38. 6. ātmakāryam jñānam
  39. 1 pravṛttinivṛttibhyām notseen
  40. 5.vigṛhīte
  41. 6.saṃrauhaṇābhyām
  42. 5.gṛha?koṇavyavasthitapelaka iva prerakaiva
  43. 5.preraka
  44. 5.viśeṣaguṇāḥ
  45. 5.grāhyatvā
  46. 6 prayatnāntāś caprasiddhāḥ
  47. 5.vacanābhisambandhāt
  48. 1 mata eva