guṇapadārthaḥ

8.1: 103.18- rūpādīnām sarveṣām guṇānām pratyekam aparasāmānyasambandhād rūpādisaṃjñā bhavanti //

8.1: 104.1- tatra rūpam cakṣurgrāhyam/ pṛthivyudakajvalanavṛtti dravyādyupalambhakam nayanasahakāri śuklādyanekaprakāram salilādiparamāṇuṣu nityam pārthivaparamāṇuṣv agnisamyogavirodhi sarvakāryadravyeṣu kāraṇaguṇapūrvakam āśrayavināśād eva vinaśyatīti //

8.2: 105.8- raso rasanagrāhyaḥ / pṛthivyudakavṛttiḥ jīvanapuṣṭibalārogyanimittam rasanasahakārī madhurāṃlalavaṇatiktakaṭukaṣāyabhedabhinnaḥ/ asyāpi nityānityatvaniṣpattayo rūpavat //

8.3: 105.23- gandho ghrāṇagrāhyaḥ / pṛthivīvṛttiḥ ghrāṇasahakārī surabhir asurabhiś ca / asyāpi pūrvavad utpattyādayo vyākhyātāḥ //

8.4: 106.8- sparśas tvagindriyagrāhyaḥ / kṣityudakajvalanapavanavṛttiḥ tvakṣahakārī rūpānuvidhāyī śītoṣṇānuṣṇāśītabhedāt trividhaḥ / asyāpi nityānityatvaniṣpattayaḥ pūrvavat //

8.5: 106.19- pārthivaparamāṇurūpādīnām pākajotpattividhānam / ghaṭāder āmadravyasyāgninā sambaddhasyāgnyabhighātān nodanād tadārambhakeṣv aṇuṣu karmāṇy utpadyante tebhyo vibhāgāḥ vibhāgebhyaḥ samyogavināśāḥ samyogavināśebhyaś ca kāryadravyam vinaśyati /

8.5: 106 tasmin vinaṣṭe svatantreṣu paramāṇuṣv agnisamyogād auṣṇyāpekṣāc chyāmādīnām vināśaḥ punar anyasmād agnisamyogād auṣṇyāpekṣāt pākajā jāyante /

8.5: 107 tadanantaram bhoginām adṛṣtāpekṣād ātmāṇusamyogād utpannapākajeṣv aṇuṣu karmotpattau teṣām parasparasamyogād dvyaṇukādikrameṇa kāryadravyam utpadyate / tatra ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /

8.5: 107 na ca kāryadravya eva rūpādyutpattir vināśo sambhavati sarvāvayaveṣv antar bahiś ca vartamānasyāgninā vyāptyabhāvād aṇupraveśād api ca vyāptir na sambhavati kāryadravyavināśād iti //

8.6: 111.3- ekādivyavahārahetuḥ saṃkhyā / punar ekadravyā cānekadravyā ca / tatraikadravyāyāḥ salilādiparamāṇurūpadīnām iva nityānityatvaniṣpattayaḥ/ anekadravyā tu dvitvādikā parārdhāntā /

8.6: 111 tasyāḥ khalv ekatvebhyo'nekaviṣayabuddhisahitebhyo niṣpattir apekṣābuddhivināśād vināśa iti/ katham /

8.6: 111 yadā boddhuś cakṣuṣā samānāsamānajātīyayor dravyayoḥ sannikarṣe sati tatsamyuktasamavetasamavetaikatvasāmānyajñānotpattāv ekatvasāmānyatas sambandhajñānebhya ekaguṇayor anekaviṣayiṇy ekā buddhir utpadyate tadā tām apkṣyaikatvābhyām svāśrayayor dvitvam ārambhyate tataḥ punas tasmin dvitvasāmānyajñānam utpadyate tasmād dvitvasāmānyajñānād apekṣābuddher vinaśyattā dvitvasāmānyatatsambandhatajjñānebhyo dvitvaguṇabuddher utpadyamānatety ekaḥ kālaḥ /

8.6: 111 tata idānīm apekṣābuddhivināśād dvitvaguṇasya vinaśyattā dvitvaguṇajñānam dvitvasāmānyajñānasya vināśakāraṇam dvitvaguṇatajjñānasambandhebhyo dve dravye iti dravyabuddher utpadyamānatety ekaḥ kālaḥ /

8.6: 111 tadanantaram dve dravye iti dravyajñānasyotpādaḥ dvitvasya vināśaḥ dvitvaguṇabuddher vinaśyat dravyajñānāt saṃskārasyotpadyamānatety ekaḥ kālaḥ tadanantaram dravyajñānād dvitvaguṇabuddher vināśo dravyabuddher api saṃskārāt /

8.6: 112 etena tritvādyutpattir api vyākhyātā / ekatvebhyo 'nekaviṣayabuddhisahitebhyo niṣpattir apekṣābuddhivināśāc ca vināśa iti / kvacic cāśrayavināśād iti / katham /

8.6: 112 yadaikatvādhārāvayave karmotpadyate tadaivaikatvasāmānyajñānam utpadyate karmaṇā cāvayavāntarād vibhāgaḥ kriyate apekṣābuddheś cotpattiḥ /

8.6: 112 tato yasminn eva kāle vibhāgāt samyogavināśas tasminn eva kāle dvitvam utpadyate samyogavināśād dravyavināśaḥ sāmānyabuddheś cotpattiḥ /

8.6: 112 tato yasminn eva kāle sāmānyajñānād apekṣābuddher vināśaḥ tasminn eva kāle āśrayavināśād dvitvavināśa iti śobhanam etadvidhānam badhyaghātakapakṣe sahānavasthānalakṣaṇe tu virodhe dravyajñānānutpattiprasaṅgaḥ / katham /

8.6: 112 guṇabuddhisamakālam apekṣābuddhivināśād dvitvavināśe tadapekṣasya dve dravye iti dravyajñānasyānutpattiprasaṅga iti/ laiṅgikavaj jñānamātrād iti cetasyān matam yathā'bhūtam bhūtasyety atra liṅgābhāve 'pi jñānamātrād anumānam tathā guṇavināśe'pi guṇabuddhimātrād dravyapratyayaḥ syād iti /

8.6: 112 na/ viśeṣyajñānatvāt / nahi viśeṣyajñānam sārūpyād viśeṣaṇasambandham antareṇa bhavitum arhati / tathā cāha sūtrakāraḥ samavāyinaḥ śvaityāc chvaityabuddheḥ śvete buddhis te kāryakāraṇabhūte iti /

8.6: 113.1- na tu laiṅgikam jñānam abhedenotpadyate tasmād viṣamo'yam upanyāsaḥ na āśūtpatteḥ yathā śabdavad ākāśam iti atra trīṇi jñānāny āśūtpadyante tathā dvitvādijñanotpattāv ity adoṣaḥ /

8.6: 113 badhyaghātakapakṣe'pi samāno doṣa iti cet syān matam/ nanu badhyaghātakapakṣe'pi tarhi dravyajñānānutpatti prasaṅgaḥ / katham / dvitvasāmānyabuddhisamakālam saṃskārād apekṣābuddhivināśād iti/ na /

8.6: 113 samūhajñānasya saṃskārahetutvāt samūhajñānm eva saṃskārakāraṇam nālocanajñānam ity adoṣaḥ / jñānayaugapadyaprasaṅga iti cet syān matam nanu jñānānām badhyaghātakavirodhe jñānayaugapadyaprasaṅga iti/ na /

8.6: 113 avinaśyator avasthānapratiṣedhāt /

8.6: 113 jñānāyaugapdyavacanena jñānayor yugapad utpattir avinaśyatoś ca yugapadavasthānam pratiṣidhyate nahi badhyaghātakavirodhe jñānayor yugapadutpattir vinaśyatoś ca yugapadavasthānam astīti //

8.7: 130.20- parimāṇam mānavyavahārakāraṇam / tac caturvidham aṇu mahad dīrgham hrasvam ceti / tatra mahad dvividham nityam anityam ca / nityam ākāśakāladigātmasu paramamahattvam anityam tryaṇukādāv eva /

8.7: 130 tathā cāṇv api dvividham nityam anityam ca/ nityam paramāṇumanassu tat pārimāṇḍaluyam/ anityam dvyaṇuka eva / kuvalayāmalakabilvādiṣu mahatsv api tatprakarṣabhāvābhāvam apekṣya bhākto'ṇutvavyavahāraḥ /

8.7: 131.2- dīrghatvahrasvatve cotpādye mahadaṇutvaikārthasamavete/ samidikṣuvaṃśādiṣv aṃjasā dīrgheṣv api tatprakarṣabhāvābhāvam apekṣya bhākto hrasvatvavyavahāraḥ /

8.7: 131 anityam caturvidham api saṃkhyāparimāṇapracayayoni / tatreśvarabuddhim apekṣyotpannā paramāṇudvyaṇukeṣu bahutvasaṃkhyā tair ārabdhe kāryadravye tryaṇukādilakṣaṇe rūpādyutpattisamakālam mahattvam dīrghatvam ca karoti /

8.7: 131 dvibahubhir mahadbhiś cārabdhe kāryadravye kāraṇamahattvāny eva mahattvam ārabhante na bahutvam / samānasaṃkhyaiś cārabdhe'tiśayadarśanāt /

8.7: 131 pracaya tūlapiṇḍayor vartamānaḥ piṇḍārambhakāvayavapraśithilasamyogān apekṣamāṇa itaretarapiṇḍāvayavasamyogāpekṣo dvitūlake mahattvam ārabhate na bahutvamahattvāni /

8.7: 131 samānasaṃkhyāpalaparimāṇair ārabdhe 'tiśayadarśanāt/ dvitvasaṃkhyā cāṇvor vartamānā dvyaṇuke'ṇutvam ārabhate / mahattvavat tryaṇukādau kāraṇabahutvamahattvasamānajātīyapracayebhyo dīrghatvasyopattiḥ /

8.7: 131 aṇutvavad dvyaṇuke dvitvasaṃkhyāto hrasvatvasyotpattiḥ / atha tryaṇukādiṣu vartamānayor mahattvadīrghatvayoḥ parsparataḥ ko viśeṣaḥ dvyaṇukeṣu cāṇutvahrasvatvayor iti /

8.7: 131 tatrāsti mahattvadīrghatvayoḥ parasparatoviśeṣah, mahatsu dīrgham ānīyatām dīrgheṣu ca mahad ānīyatām iti viśiṣṭavyavahāradarśanād iti /

8.7: 132.2- aṇutvahrasvatvayos tu parasparato viśeṣas taddarśinām pratyakṣa iti/ tac caturvidham api parimāṇam utpādyam āśrayavināśād eva vinaśyatīti //

8.8: 138.5- pṛthaktvam apoddhāravyavahārakāraṇam / tat punar ekadravyam anekadravyam ca / tasya tu nityānityatvaniṣpattayaḥ saṃkhyayā vyākhyātāḥ / etāvāṃs tu viśeṣaḥ ekatvādivad ekapṛthaktvādiṣv aparasāmānyābhāvaḥ saṃkhyayā tu viśiṣyate tadviśiṣṭavyavahāradarśanād iti //

8.9: 139.13- samyogaḥ samyuktapratyayanimittam / sa ca dravyaguṇakarmahetuḥ / dravyārambhe nirapekṣas tathā bhavatīti sāpekṣebhyo nirapekṣebhyaś ceti vacanāt/ guṇakarmārambhe tu sāpekṣaḥ samyuktasamavāyād agner vaiśeṣikam iti vacanāt /

8.9: 139 atha kathaṃlakṣaṇaḥ katividhaś ceti / aprāptayoḥ prāptiḥ samyogaḥ sa ca trividhaḥ anyatarakarmajaḥ ubhayakarmajaḥ samyogajaś ca/ tatrānyatarakarmajaḥ kriyāvatā niṣkriyasya /

8.9: 139 yathā sthāṇoḥ śyenenna vibhūnām ca mūrttaiḥ / ubhayakarmajo viruddhadikkriyayoḥ sannipātaḥ / yathā mallayor meṣāyor /

8.9: 139 samyogajas tūtpannamātrasya cirotpannasya niṣkriyasya kāraṇasamyogibhir akāraṇaiḥ kāraṇākāraṇasamyogapūrvakaḥ kāryākāryagataḥ samyogaḥ /

8.9: 140.2- sa caikasmād dvābhyām bahubhyaś ca bhavati / ekasmāt tāvat tantuvīraṇasamyogāt dvitantukavīraṇasamyogaḥ/ dvābhyām tantvākāśasamyogābhyām eko dvitantukākāśasamyogaḥ/ bahubhyaś ca tantturīsamyogebhya ekaḥ paṭaturīsamyogaḥ /

8.9: 140 ekasmāc ca dvayor utpattiḥ / katham / yadā pārthivāpyayor aṇvoḥ samyoge saty anyena pārthivena pārthivasyānyenāpyena cāpyasya yugapatsamyogau bhavatas tadā tābhyām samyogābhyām pārhtivāpye dvyaṇuke yugapad ārabhyete /

8.9: 140 tato yasmin kāle dvyaṇukayoḥ kāraṇaguṇapūrvakrameṇa rūpādyutpattiḥ tasminn eva kāle itaretarakāraṇākāraṇagatāt samyogād itaretarakāyākāryagatau samyogau yugapad utpadyete/ kim kāraṇam /

8.9: 140 kāraṇasāyoginā hy akāraṇena kāryam avaśyam samyujyate iti nyāyaḥ ataḥ pārthivam dvyaṇukam kāraṇasamyogināpyenāṇunā sambaddhyate āpyam api dvyaṇukam kāraṇsamyoginā pārthiveneti /

8.9: 140 atha dvyaṇukayor itaretarakāraṇākāraṇasambaddhayoḥ katham parasparataḥ sambandha iti/ tayor api samyogajābhyām samyogābhyām sambandha iti/ nāstyajaḥ samyogo nityaparimaṇḍalavat pṛthaganabhidhānāt /

8.9: 140 yathā caturvidham parimāṇam utpādyam uktvāha nityam parimaṇḍalam ity evam anyatarakarmajādisamyogam utpādyam uktvā pṛthaṅnityam brūyān na tv evam abravīt tasmān nāstyajaḥ samyogaḥ /

8.9: 141.3- paramāṇubhir ākāśādīnām pradeśavṛttir anyatarakarmajaḥ samyogaḥ/ vibhūnām tu parasparataḥ samyogo nāsti yutasiddhyabhāvāt /

8.9: 141 punar dvayor anyatarasya pṛthaggatimattvam pṛthagāśrayāśrayitvam ceti / vināśas tu sarvasya samyogasyaikārthasamavetād vibhāgāt kvacid esrayavināśād api/ katham /

8.9: 141 yadā tantvoḥ samyoge satyanyataratantvārambhake aṃśau karmotpadyate tena karmaṇā aṃśvantatarād vibhāgaḥ kriyate vibhāgāc ca tantvārambhakasamyogavināśaḥ samyogavināśāt tantuvināśas tadvināśe tadāśritasya tantvantarasamyogasya vināśa iti //

8.10: 151.4- vibhāgo vibhaktapratyayanimittam / śabdavibhāgahetuś ca/ prāptipūrvikā 'prāptir vibhāgaḥ / sa ca trividhaḥ / anyatarakarmaja ubhayakarmajo vibhāgajaś ca vibhāga iti /

8.10: 151 tatrānyatarakarmajobhayakarmajau samyogavat / vibhāgajas tu dvividhaḥ kāraṇavibhāgāt kāraṇākāraṇavibhāgāc ca/ tatra kāraṇavibhāgāt tāvat kāryāviṣṭe kāraṇe karmotpannam yadā tasyāvayavāntarād vibhāgam karoti na tadākāśādideśāt yadā tv ākāśādideśād vibhāgam karoti na tadāvayavāntarād iti sthitiḥ /

8.10: 151 ato'vayavakarmāvayavāntarād eva vibhāgam ārabhate tato vibhāgāc ca dravyārambhakasamyogavināśaḥ tasmin vinaṣṭe kāraṇābhāvāt kāryābhāva ity avayavivināśaḥ tadā kāraṇayor vartamāno vibhāgaḥ kāryavināśaviśiṣṭam kālam svatantram vāvayavam apekṣya sakriyasyaivāvayavasya kāryasamyuktād ākāśādideśād vibhāgam ārabhate na niṣkriyasya kāraṇābhāvād uttarasamyogānutpattāv anupabhogyatvaprasaṅgaḥ na tu tadavayavakarmākāśādideśād vibhāgam karoti tadārambhakālātītatvāt pradeśāntarasamyogam tu karoty eva akṛtasamyogasya karmaṇaḥ kālātyayābhāvād iti /

8.10: 151 kāraṇākāraṇavibhāgād api katham /

8.10: 152.1- yadā haste karmotpannam avayavāntarād vibhāgam akurvadākāśādideśebhyo vibhāgān ārabhya pradeśāntare samyogān ārabhate tadā te kāraṇākāraṇavibhāgāḥ karma yām diśam prati kāryārambhābhimukham tām apekṣya kāryākāryavibhāgān ārabhante tadanantaram kāraṇākāraṇasamyogāc ca kāryākāryasamyogān iti /

8.10: 152 yadi kāraṇavibhāgānantaram kāryavibhāgotpattiḥ kāraṇasamyogānantaram kāryasamyogotpattiḥ nanv evam avayavāvayavinor yutasiddhidoṣaprasaṅgaḥ iti / na /

8.10: 152 yutasiddhyaparijñānāt/ punar dvayor anyatarasya pṛthaggatimattvam iyantu nityānām anityānām tu yuteṣv āśrayeṣu samavāyo yutasiddhir iti /

8.10: 152 tvagindriyaśarīrayoḥ pṛthaggatimattvam nāsti yuteṣv āśrayeṣu samavāyostīti paraspareṇa samyogaḥ siddhaḥ/ aṇvākāśayos tv āśrayāntarābhāvepy anyatarasya pṛthaggatimattvāt samyogavibhāgau siddhau /

8.10: 152 tantupaṭayor anityayor āśrayāntarābhāvāt parasparataḥ samyogavibhāgābhāva iti / digādīnām tu pṛthaggatimattvābhāvād iti paraspareṇa samyogavibhāgābhāva iti /

8.10: 152 vināśas tu sarvasya vibhāgasya kṣaṇikatvād uttarasamyogāvadhisadbhāvād kṣaṇika iti /

8.10: 152 na tu samyogavidyayor eva vibhāgas tayor eva samyogād vināśo bhavati kasmāt samyuktapratyayavadvibhaktapratyayānuvṛttyabhāvāt tasmād uttarasamyogāvadhisadbhāvāt kṣaṇika iti /

8.10: 153.3- kvacic cāśrayavināśād eva vinaśyatīti / katham /

8.10: 153 yadā dvitantukakāraṇāvayave aṃśau karmotpannam aṃśvantarād vibhāgām ārabhate tadaiva tantvantare'pi karmotpadyate vibhāgāc ca tantvārambhakasamyogavināśaḥ tantukarmaṇā tantvantarād vibhāgaḥ kriyate ity ekaḥ kālaḥ /

8.10: 153 tato yasminn eva kāle vibhāgāt tantusamyogavināśaḥ tasminn eva kāle samyogavināśāt tantuvināśas tasmin vinaṣṭe tadāśritasya tantvantaravibhāgasya vināśa iti/ evam tarhy uttaravibhāgānutpattiprasaṅgaḥ /

8.10: 153 kāraṇavibhāgābhāvāt/ tataḥ pradeśāntarasamyogavati samyogābhāva ity ato virodhiguṇāsambhavāt karmaṇaś cirakālāvasthāyitvam nityadravyasamavetasya ca nityatvam iti doṣaḥ / katham /

8.10: 153 yadāpyadvyaṇukārambhakaparamāṇau karmotpannam aṇvantarād vibhāgam karoti tadaivāṇvantare 'pi karma tato yasminn eva kāle vibhāgād dravyārambhakasamyogavināśaḥ tadaivāṇvantarakarmaṇā dvyaṇukāṇvor vibhāgaḥ kriyate tato yasminn eva kāle vibhāgāt dvyuaṇukāṇusamyogasya vināśaḥ tasminn eva kāle samyogavināśāt dvyaṇukasya vināśaḥ

8.10: 154 tasmin vinaṣṭe tadāśritasya dvyaṇukāṇuvibhāgasya vināśaḥ tataś ca virodhiguṇāsambhavān nityadravyasamavetakarmaṇo nityatvam iti /

8.10: 154 tantvaṃśvantaravibhāgād vibhāga ity adoṣaḥ / āśrayavināśāt tantvor eva vibhāgo vinaṣṭo na tantvaṃśvantaravibhāga iti etasmād uttaro vibhāgo jāyate aṅgulyākāśavibhāgāc charīrākāśavibhāgavat tasminn eva kāle karma samyogam kṛtvā vinaśyatīty adoṣaḥ /

8.10: 154 athavā aṃśvantaravibhāgotpattisamakālam tasminn eva tantau karmotpadyate tatoṃśvantaravibhāgāt tantvārambhakasamyogavināśaḥ tantukarmaṇā ca tantvantarād vibhāgaḥ kriyate ity ekaḥ kālaḥ /

8.10: 154 tataḥ samyogavināśāt tantuvināśaḥ tadvināśāc ca tadāśritayor vibhāgakarmaṇor yugapadvināśaḥ / tantuvīraṇayor samyoge sati dravyānutpattau pūrvoktena vidhānenāśrayavināśasamyogābhyām tantuvīraṇavibhāgavināśa iti //

8.11: 164.3 paratvam aparatvam ca parāparābhidhānapratyayanimittam / tat tu dvividham dikkṛtam kālakṛtam ca/ tatra dikkṛtam digviśeṣapratyāyakam /

8.11: 164 kālakṛtam ca vayobhedapratyāyakam/ tatra dikkṛtasyotpattir abhidhīyate / katham / ekasyām diśy avasthitayoḥ piṇḍayoḥ samyuktasamyogabahvalpabhāve saty ekasya draṣṭuḥ sannikṛṣṭam avadhim kṛtvā etasmād viprakṛṣṭo 'yam iti paratvādhāre'sannikṛṣṭā buddhir utpadyate /

8.11: 164 tatas tām apekṣya pareṇa dikpradeśena samyogāt paratvasyotpattiḥ/ tathā viprakṛṣṭam cāvadhim kṛtvā etasmāt sannikṛṣṭoyam ity aparatvādhāre itarasmin sannikṛṣṭā buddhir utpadyate /

8.11: 164 tatas tām apekṣyāpareṇa dikpradeśena samyogād aparatvasyotpattiḥ / kālakṛtayor api katham /

8.11: 164 vartamānakālayor aniyatadigdeśasamyuktayor yuvasthavirayo rūḍhaśmaśrukārkaśyabalipalitādisānnidhye saty ekasya draṣṭur yuvānam avadhim kṛtvā sthivire viprakṛṣṭā buddhir utpadyate /

8.11: 164 tatas tām apekṣya pareṇa kālapradeśena samyogāt paratvasyotpattiḥ/ sthaviram cāvadhim kṛtvā yūni sannikṛṣṭā buddhir utpadyate / tatas tām apekṣyāpareṇa kālapradeśena samyogād aparatvasyotpattir iti /

8.11: 164 vināśas tv apekṣābuddhisamyogadravyavināśāt/ apekṣābuddhivināśāt tāvad utpanne paratve yasmin kāle sāmānyabuddhir utpannā bhavati tato'pekṣābuddher vinaśyattā sāmānyajñānatatsambandhebhyaḥ paratvaguṇabuddher utpadyamānatety ekaḥ kālaḥ /

8.11: 165.4 tato'pekṣābuddher vināśo guṇabuddheś cotpattiḥ tato'pekṣābuddhivināśād guṇasya vinaśyattā guṇajñānatatsambandhebhyo dravyabuddher utpadyamānatety ekaḥ kālaḥ / tato dravyabuddher utpattir guṇasya vināśa iti /

8.11: 165 samyogavināśād api katham/ apekṣābuddhisamakālam eva paratvādhāre karmotpadyate tena karmaṇā dikpiṇḍavibhāgaḥ kriyate apekṣābuddhitaḥ paratvasyotpattir ity ekaḥ kālaḥ /

8.11: 165 tataḥ sāmānyabuddhier utpattiḥ dikpiṇḍasamyogasya ca vināśaḥ tato yasmin kāle guṇabuddhir utpadyate tasminn eva kāle dikpiṇḍasamyogavināśād guṇasya vināśaḥ/ dravyavināśād api katham /

8.11: 165 paratvādhārāvayave karmotpannam yasminn eva kāle'vayavāntarād vibhāgam karoti tasminn eva kāle 'pekṣābuddhir utpadyate tato vibhāgād yasminn eva kāle samyogavināśaḥ tasminn eva kāle paratvam utpadyate tataḥ samyogavināśād dravyavināśaḥ tadvināśāc ca tadāśritasya guṇasya vināśaḥ /

8.11: 165 dravyāpekṣābuddhor yugapadvināśād api katham / yadā paratvādhārāvayave karmotpadyate tadaivāpekṣābuddhir utpadyate karmaṇā cāvayavāntarād vibhāgaḥ kriyate paratvasyotpattir ity ekaḥ kālaḥ /

8.11: 166.1 tato yasminn eva kāle 'vayavavibhāgād dravyārambhakasamyogavināśas tasminn eva kāle sāmānyabuddhir utpadyate tadanantaram samyogavināśād dravyavināśaḥ sāmānyabuddheś cāpekṣābuddhivināśa ity ekaḥ kālaḥ /

8.11: 166 tato dravyāpekṣābuddhor vināśāt paratvasya vināśaḥ/ dravyasamyogavināśād api katham /

8.11: 166 yadā paratvādhārāvayave karmotpannam avayavāntarād vibhāgam karoti tasminn eva kāle piṇḍakarmāpekṣābuddhor yugapad utpattiḥ tato yasminn eva kāle paratvasyotpattis tasminn eva kāle vibhāgād dravyārambhakasamyogavināśaḥ piṇḍakarmaṇā dikpiṇḍasya ca vibhāgaḥ kriyate ity ekaḥ kālaḥ /

8.11: 166 tato yasminn eva kāle sāmānyabuddhir utpadyate tasminn eva kāle dravyārambhakasamyogavināśāt piṇḍavināśaḥ piṇḍavināśāc ca piṇḍasamyogavināśaḥ tato guṇabuddhisamakālam piṇḍadikpiṇḍasamyogavināśāt paratvasya vināśaḥ /

8.11: 166 samyogāpekṣābuddhor yugapadvināśād api katham / yadā paratvam utpadyate tadā paratvādhāre karma tato yasminn eva kāle paratvasāmānyabuddhir utpadyate tasminn eva kāle piṇḍakarmaṇā dikpiṇḍavibhāgaḥ kriyate tataḥ sāmānyabuddhito'pekṣābuddhivināśo vibhāgāc ca dikpiṇḍasamyogavināśa ity ekaḥ kālaḥ /

8.11: 166 tataḥ samyogāpekṣābuddhivināśāt paratvasya vināśaḥ /

8.11: 167.1 trayāṇām samavāyyasamavāyinimittakāraṇānām yugapad vināśād api katham / yadāpekṣābuddhir utpadyate tadā piṇḍāvayave karma tato yasminn eva kāle karmaṇāvayavāntarād vibhāgaḥ kriyate'pekṣābuddheḥ paratvasya cotpattis tasminn eva kāle piṇḍe'pi karma tato'vayavavibhāgāt piṇḍārambhakasamyogavināśaḥ piṇḍakarmaṇā ca dikpiṇḍavibhāgaḥ kriyate sāmānyabuddheś cotpattir ity ekaḥ kālaḥ /

8.11: 167 tataḥ samyogavināśāt piṇḍavināśaḥ vibhāgāc ca dikpiṇḍasamyogavināśaḥ sāmānyajñānād apekṣābuddher vināśa ity etat sarvam yugapat trayāṇām samavāyyasamavāyinimittakāraṇānām vināśāt paratvasya vināśa iti //

8.12: 171.16 buddhir upalabdhir jñānam pratyaya iti paryāyāḥ //

8.12: 172.13 cānekaprakārārthānantyāt pratyarthaniyatatvāc ca //

8.12: 172.19 tasyāḥ saty apy anekavidhatve samāsato dve vidhe vidyā cāvidyā ceti / tatrāvidyā caturvidhā saṃśayaviparyayānadhyavasāyasvapnalakṣaṇā //

8.12.1.1: 174.20 saṃśayas tāvat prasiddhānekaviśeṣayoḥ sādṛśyamātradarśanād ubhayaviśeṣānusmaraṇād adharmāc ca kiṃsvid ity ubhayāvalambī vimarṣaḥ saṃśayaḥ /

8.12.1.1: 174 sa ca dvividhaḥ antar bahiś ca / antas tāvat ādeśikasya samyaṅmithyā coddiśya punar ādiśatas triṣu kāleṣu saṃśayo bhavati kin nu samyaṅmithyā veti /

8.12.1.1: 174 bahir dvividhaḥ pratyakṣaviṣaye cāpratyakṣaviṣaye ca /

8.12.1.1: 175.1 tatrāpratyakṣaviṣaye tāvat sādhāraṇaliṅgadarśanād ubhayaviśeṣānusmaraṇād adharmāc ca saṃśayo bhavati / yathā 'ṭavyām viṣāṇamātradarśanād gaur gavayo veti /

8.12.1.1: 175 pratyakṣāviṣaye'pi sthāṇupuruṣayor ūrdhvatāmātrasādūśyadarśanāt vakrādiviśeṣānupalabdhitaḥ sthāṇutvādisāmānyaviśeṣānabhivyaktāv ubhayaviśeṣānusmaraṇād ubhayatrākṛṣyamāṇasyātmanaḥ pratyayo dolāyate kim nu khalv ayam sthāṇuḥ syāt puruṣo veti //

8.12.1.2: 177.10 viparyayopi pratyakṣānumānaviṣaya eva bhavati /

8.12.1.2: 177 pratyakṣaviṣaye tāvat prasiddhānekaviśeṣayoḥ pittakaphānilopahatendriyasyāyathārthālocanāt asannihitaviṣayajñānajasaṃskārāpekṣād ātmamanasoḥ samyogād adharmāc cātasmiṃs tad iti pratyayo viparyayaḥ /

8.12.1.2: 177 yathā gavyevāśva iti/ asaty api pratyakṣe pratyakṣābhimāno bhavati yathā vyapagataghanapaṭalamacalajalanidhisadūśambaram aṃjanacūrṇapuṃjaśyāam śārvaram tama iti /

8.12.1.2: 177 anumānaviṣaye'pi bāṣpādibhir dhūmābhimatair vahyanumāṇam gavayaviṣāṇadarśanāc ca gaur iti /

8.12.1.2: 177 trayīdarśanaviparīteṣu śākyādidarśaneṣv idam śreya iti mithyāpratyayaḥ viparyayaḥ śarīrendriyamanas svātmābhimānaḥ kṛtakeṣu nityatvadarśanam kāraṇavaikalye kāryotpattijñānam hitam upadiśatsv ahitam itijñānam ahitam upadiśatsu hitam itijñānam //

8.12.1.3: 182.1 anadhyavasāyopi pratyakṣānumānaviṣaya eva saṃjāyate / tatra pratyakṣaviṣaye tāvat prasiddhārtheṣv aprasiddhāryeṣu vyāsaṅgād arhtitvād kim ity ālocanamātram anadhyavasāyaḥ /

8.12.1.3: 182 yathā vāhīkasya panasādiṣv anadhyavasāyo bhavati/ tatra sattādravyatvapṛthvītvavṛkṣatvarūpavattvādiśākhādyapekṣo'dhyavasāyo bhavati /

8.12.1.3: 182 panasatvam api panaseṣv anuvṛttam āṃrādibhyo vyāvṛttam pratyakṣam eva kevalam tūpadeśābhāvād viśeṣasaṃjñāpratipattir na bhavati /

8.12.1.3: 182 anumānaviṣaye'pi nārikeladvīpavāsinaḥ sāsnāmātradarśanāt konu khalv ayam prāṇī syād ity anadhyavasāyo bhavati //

8.12.1.4: 183.13 uparatendriyagrāmasya pralīnamanaskasyendriyadvāreṇaiva yad anubhavanam mānasam tat svapnajñānam/ katham /

8.12.1.4: 183 yadā buddhipūrvād ātmanaḥ śarīravyāpārād ahani khinnānām prāṇinām niśi viśramārtham āhārapariṇāmārtham vādṛṣṭakāritaprayatnāpekṣād ātmāntahkaraṇasambandhān manasi kriyāprabandhād antarhṛdaye nirindriye ātmapradeśe niścalam manas tiṣṭhati tadā pralīnamanaska ityākhyāyate

8.12.1.4: 183 pralīne ca tasminn uparatendriyagrāmo bhavati tasyāmavasthāyām prabandhena prāṇāpānasantānapravṛttāv ātmamanahsamyogaviśeṣāt svāpākhyāt saṃskārāc cendriyadvāreṇaivāsatsu viṣayeṣu pratyakṣākāram svapnajñānam utpadyate /

8.12.1.4: 184.1 tat tu trividham/ saṃskārapāṭavāddhātudoṣād adṛṣṭāc ca /

8.12.1.4: 184 tatra saṃskārapāṭavāt tāvat kāmī krudho yadā yamartham ādūtaś cintayan svapiti tadā saiva cintāsantatiḥ pratyakṣākārā saṃjāyate /

8.12.1.4: 184 dhātudoṣād vātaprakṛtis taddūṣito ākāśagamanādīn paśyati / pittaprakṛtiḥ pittadūṣito vāgnipraveśakanakaparvatādīn paśyati /

8.12.1.4: 184 śleṣmaprakṛtiḥ śleṣmadūṣito saritsamudraprataraṇahimaparvatādīn paśyati/

8.12.1.4: 184 yat svayam anubhūteṣv ananubhūteṣu prasiddhārtheṣv aprasiddhārtheṣu yac chubhāvedakam gajārohaṇacchattralābhādi tat sarvam sāṃskārādharmābhyām bhavati viparītam ca tailābhyaṃjanakharoṣṭārohaṇādi tat sarvam adharmasaṃskārābhyām bhavati /

8.12.1.4: 184 atyantāprasiddhārtheṣv adṛṣṭād eveti /

8.12.1.4: 184 svapnāntikam yady apy uparatendriyagrāmasya bhavati tathāpy atītasya jñānaprabandhasya pratyavekṣaṇāt smṛtir eveti bhavaty eṣā caturividhā 'vidyeti //

8.12.2: 186.6 vidyāpi caturvidhā / pratyakṣalaiṅgikasmṛtyārṣalakṣaṇā //

8.12.2.1: 186.12 tatrākṣam akṣam pratītyotpadyate pratakṣam [.5: pratītya yad utpadyate tat pratyakṣam ] /

8.12.2.1: 186 akṣāṇīndriyāṇi ghrāṇarasanacakṣustvakchrotramanāṃsi ṣaṭ/ tad dhi dravyādiṣu padārtheṣūtpadyate /

8.12.2.1: 186 dravye tāvad dvividhe mahaty anekadravyavattvodbhūtarūpaprakāśacatuṣṭayasannikarṣād dharmādisāmagrye ca svarūpālocanamātram /

8.12.2.1: 186 sāmānyaviśeṣadravyaguṇakarmaviśeṣaṇāpekṣād ātmamanaḥ sannikarṣāt pratyakṣam utpadyate sad dravyam pṛthivī viṣāṇī śuklo gaur gacchatīti /

8.12.2.1: 186 rūparasagandhasparśeṣv anekadravyasamavāyāt svagataviśeṣāt svāśrayasannikarṣān niyatendriyanimittam utpadyate / tenaivopalabdhiḥ /

saṃkhyāparimāṇapṛthaktvasamyogavibhāgaparatvāparatvasnehadravatvavegakarmaṇām pratyakṣadravyasamavāyāc cakṣuḥ sparśanābhyām grahaṇam /

8.12.2.1: 187 buddhisukhaduhkhecchādveṣaprayatnānām dvayor ātmamanasoḥ samyogād upalabdhiḥ/ bhāvadravyatvaguṇatvakarmatvādīnām upalabhyādhārasamavetānām āśrayagrāhakair indriyair grahaṇam ity etad asmadādīnām pratyakṣam /

8.12.2.1: 187 asmadviśiṣṭānām tu yoginām yuktānām yogajadharmānugṛhītena manasā svātmāntarākāśadikkālaparamaṇuvāyumanasassu tatsamavetaguṇakarmasāmānyaviśeṣeṣu samavāye cāvitatham svarūpadarśanam utpadyate /

8.12.2.1: 187 viyuktānām punaś catuṣṭayasannikarṣād yogajadharmānugrahasāmarthayāt sūkṣmavyavahitaviprakṛṣṭeṣu pratyakṣam utpadyate /

8.12.2.1: 187 tatra sāmānyaviśeṣeṣu svarūpālocanamātram pratyakṣam pramāṇam prameyā dravyādayaḥ padārthāḥ pramānātmā pramitir dravyādiviṣayam jñānam /

8.12.2.1: 187 sāmānyaviśeṣajñānotpattāv avibhaktam ālocanamātram pratyakṣam pramāṇam asmin nānyatpramāṇāntaram asti aphalarūpatvāt /

8.12.2.1: 187 athavā sarveṣu padārtheṣu catuṣṭayasannikarṣād avitatham avyapadeśyam yajjñānam utpadyate tatpratyakṣam pramāṇam prameyā dravyādayaḥ padārthāḥ pramātātmā pramitir guṇadoṣamādhyasthyadarśanam iti //

8.12.2.2: 200.4 liṅgadarśanāt saṃjāyamānam laiṅgikam //

8.12.2.2: 200.18 liṅgampunaḥ

8.12.2.2: 200 yadanumeyena sambaddham prasiddham ca tadanvite /

8.12.2.2: 200 tadabhāve ca nāsty eva talliṅgam anumāpakam //

8.12.2.2: 200 viparītam ato yat syād ekena dvitayena /

8.12.2.2: 200 viruddhāsiddhasandigdham aliṅgam kāśyapo'bravīt //

8.12.2.2: 201.18 yadanumeyenārthena deśaviśeṣe kālaviśeṣe sahacaritam anumeyadharmānvite cānyatra sarvasminn ekadeśe prasiddham anumeyaviparīte ca sarvasmin pramāṇato'sad eva tadaprasiddhārthasyānumāpakam liṅgam bhavatīti //

8.12.2.2: 205.10 vidhis tu yatra dhūmas tatrāgnir agnyabhāve dhūmo'pi na bhavatīti/ evam prasiddhasamayasyāsandigdhadhūmadarśanāt sāhacaryānusmaraṇāt tadanantaram agnyadhyavasāyo bhavatīti /

8.12.2.2: 205 evam sarvatra deśakālāvinābhūtam itarasya liṅgam/ śāstre kāryādigrahaṇam nidarśanārtham kṛtam nāvadhāraṇārtham kasmādyūtir ekadarśanāt /

8.12.2.2: 205 tadyathā adhvaryur oṃśrāvayan vyavahitasya hotur liṅgam candrodayaḥ samudravṛddheḥ kumudavikāśasya ca śaradi jalaprasādo 'gastyodayasyeti /

8.12.2.2: 205 evamādi tat sarvam asyedam iti sambandhamātravacanāt siddham/ tat tu dvividham / dṛṣṭam sāmānyato dṛṣṭam ca /

8.12.2.2: 205 tatra dṛṣṭam prasiddhasādhyayor atyantajātyabhede 'numānam/ yathā gavy eva sāsnāmātram upalabhya deśāntare'pi sāsnāmātradarśanād gavi pratipattiḥ /

8.12.2.2: 206.1 prasiddhasādhyayor atyantajātibhede liṅgānumeyadharmasāmānyānuvṛttito'numānam sāmānyato dṛṣṭam /

8.12.2.2: 206 yathā karṣakavaṇigrājapuruṣāṇām ca pravṛtteḥ phalavattvam upalabhya varṇāśramiṇām api dṛṣṭam prayojanam anuddiśya pravartamānānām phalānumānam iti /

8.12.2.2: 206 tatra liṅgadarśanam pramāṇam pramitir agnijñānam/ athavāgnijñānam eva pramāṇam pramitir agnau guṇadoṣamādhyasthyadarśanam ity etat svaniścitārtham anumānam /

8.12.2.2.A: 213.12 śabdādīnām apy anumāne'ntarbhāvaḥ samānavidhitvāt /

8.12.2.2.A: 213 yathā prasiddhasamayasyāsandigdhaliṅgadarśanaprasiddhyanusmaraṇābhyām atīndriye'rthe bhavaty anumānam evam śabdādibhyo'pīti /

8.12.2.2.A: 213 śrutismṛtilakṣaṇo'py āmnāyovaktṛprāmāṇyāpekṣaḥ tadvacanād āmnāyaprāmāṇyam liṅgāc cānityo buddhipūrvā vākyakṛtir vede buddhipūrvo dadātir ity uktatvāt //

8.12.2.2.A: 220.10 prasiddhābhinayasya ceṣṭayā pratipattidarśanāt tad apy anumānam eva //

8.12.2.2.A: 220.17 āptenāprasiddhasya gavayasya gavā gavayapratipādanād upamānam āptavacanam eva //

8.12.2.2.A: 223.1 darśanārthād arthāpattir virodhy eva śravaṇād anumitānumānam //

8.12.2.2.A: 225.10 sambhavo'py avinābhāvitvād anumānam eva //

8.12.2.2.A: 225.14 abhāvo'py anumānam eva yathotpannam kāryam kāraṇasadbhāve liṅgam/ evam anutpannam kāryam kāraṇāsadbhāve liṅgam //

8.12.2.2.A: 230.24 tathaivaitihyam apy avitatham āptopadeśa eveti //

8.12.2.2.B: 231.3 pañcāvayavena vākyena svaniścitārthapratipādanām parārthānumānam / pañcāvayavenaiva vākyena saṃśayitaviparyas tāvyutpannānām pareṣām svaniścitārthapratipādanam parārthānumānam vijñeyam //

8.12.2.2.B: 233.24 avayavāḥ punaḥ pratijñāpadeśanidarśanānusandhānapratyāmnāyāḥ /

8.12.2.2B1: 233.25 tatrānumeyoddeśo'virodhī pratijñā /

8.12.2.2B1: 234.1 pratipipādayiṣitadharmaviśiṣṭasya dharmiṇopadeśaviṣayam āpādayitum uddeśamātram pratijñā/ yathā dravyam vāyur iti /

8.12.2.2B1: 234 avirodhigrahaṇāt pratyakṣānumānābhyupagatasvaśāstrasvavacanavirodhino nirastā bhavanti /

8.12.2.2B1: 234 yathā'nuṣṇo'gnir iti pratyakṣavirodhī ghanam ambaram ity anumānavirodhī brāhmaṇena surā peyety āgamavirodhī vaiśeṣikasya satkāryam itibruvataḥ svaśāstravirodhī na śabdo'rthapratyāyaka iti svavacanavirodhī //

8.12.2.2B2: 237.16 liṅgavacanam apadeśaḥ / yadanumeyena sahacaritam tatsamānajātīye sarvatra sāmānyena prasiddham tadviparīte ca sarvasminn asad eva talliṅgam uktam tasya vacanam apadeśaḥ /

8.12.2.2B2: 237 yathā kriyāvattvād guṇavattvāc ca tathā ca tadanumeye'sti tatsamānajātīye ca sarvasmin guṇavattvam asārvasmin kriyāvattvam /

8.12.2.2B2: 237 ubhayam apy etad adravye nāsty eva tasmāt tasya vacanam apadeśa iti siddham //

8.12.2.2B2: 238.9 etenāsiddhaviruddhasandigdhānadhyavasitavacanānām anapadeśatvam uktam bhavati / tatrāsiddhaś caturvidhaḥ/ ubhayāsiddho 'nyatarāsiddhaḥ tadbhāvāsiddho 'numeyāsiddhaś ceti /

8.12.2.2B2: 238 tatrobhayāsiddhaḥ ubhayor vādiprativādinor asiddhaḥ yathā'nityaḥ śabdaḥ sāvayavatvād iti /

8.12.2.2B2: 238 anyatarāsiddhaḥ yathā 'nityaḥ śabdaḥ kāryatvād iti / tadbhāvāsiddho yathā dhūmabhāvenāgnyadhigatau kartavyāyām upanyasyamāno vāṣpe dhūmabhāvenāsiddha iti /

8.12.2.2B2: 238 anumeyāsiddho yathā pārthivam dravyam tamaḥ kṛṣṇarūpavattvād iti/ yo hy anumeye 'vidyamāno'pi tatsamānajātīye sarvasmin nāsti tadviparīte cāsti sa viparītasādhanād viruddhaḥ yathā yasmād viṣāṇī tasmād aśva iti /

8.12.2.2B2: 238 yas tu sann anumeye tatsamānāsamānajātīyayoḥ sādhāraṇaḥ sann eva sa sandehajanakatvāt sandigdhaḥ yathā yasmād viṣāṇī tasmād gaur iti/ ekasmiṃś ca dvayor hetvor yathoktalakṣaṇayor viruddhayoḥ sannipāte sati saṃśayadarśanād ayam anyaḥ sandigdha iti kecit /

8.12.2.2B2: 239 yathā mūrtatvāmūrtatvam prati manasaḥ kriyāvattvāsparśavattvayor iti /

8.12.2.2B2: 239 nanv ayam asādhāraṇa evācākṣuṣatvapratyakṣatvavat saṃhatayor anyatarapakṣāsambhavāt tataś cānadhyavasita it vakṣyāmaḥ /

8.12.2.2B2: 239 nanu śāstre tatratatrobhayathā darśanam saṃśayakāraṇam apadiśyata iti na saṃśayo viṣayadvaitadarśanāt /

8.12.2.2B2: 239 saṃśayotpattau viṣayadvaitadarśanam kāraṇam tulyabalatve ca tayoḥ parasparavirodhān nirṇayānutpādakatvam syān na tu saṃśayahetutvam na ca tayos tulyabalavattvam asti anyatarasyānumeyoddeśasyāgamabādhitatvād ayam tu viruddhabheda eva /

8.12.2.2B2: 239 yaś cānumeye vidyamānas tatsamānāsamānajātīyayor asann eva so'nyatarāsiddho'nadhyavasāyahetutvād anadhyavasitaḥ yathā satkāryam utpatter iti /

8.12.2.2B2: 239 ayam aprasiddho 'napadeśa iti vacanād avaruddhaḥ /

8.12.2.2B2: 239 nanu cāyam viśeṣaḥ saṃśayahetur abhihitaḥ śāstre tulyajātīyeṣv arthāntarabhūteṣu viśeṣasyobhayathā dṛṣṭatvād iti nānyārthatvāc chabde viśeṣadarśanāt /

8.12.2.2B2: 239 saṃśayānutpattir ity ukte nāyam dravyādīnām anyatamasya viśeṣaḥ syāc chrāvaṇatvam kim tu sāmānyam eva sampadyate kasmāt tulyajātīyeṣv arthāntarabhūteṣu dravyādibhedānām ekaikaśo viśeṣasyobhayathā dṛṣṭatvād ity uktam na saṃśayakāraṇam anyathā ṣaṭsv api padārtheṣu saṃśayaprasaṅgāt tasmāt sāmānyapratyayād eva saṃśaya iti //

8.12.2.23: 246.14 dvividham nidarśanam sādharmyeṇa vaidharmyeṇa ca/ tatrānumeyasāmānyena liṅgasāmānyasyānuvidhānadarśanam sādharmyanidarśanam /

8.12.2.2B3: 246 tadyathā yat kriyāvat tad dravyam dṛṣṭam yathā śara iti/ anumeyaviparyaye ca liṅgasyābhāvadarśanam vaidharmyanidarśanam/ tadyathā yad adravyam tat kriyāvan na bhavati yathā satteti //

8.12.2.2B3: 247.1 anena nidarśanābhāsā nirastā bhavanti /

8.12.2.2B3: 247 tadyathā nityaḥ śabdo'mūratvāt yad amūrtam dṛṣṭam tan nityam yathā paramāṇur yathā karma yathā sthālī yathā tamaḥ ambaravad iti yad dravyam tat kriyāvad dṛṣṭam iti ca liṅgānumeyobhayāśrayāsiddhānanugataviparītānugatāḥ sādharmyanidarśanābhāsāḥ /

8.12.2.2B3: 247 yad anityam tan mūratam dṛṣṭam yathā karma yathā paramāṇur yathākāśam yathā tamaḥ ghaṭavat yan niṣkriyam tad adravyañ ceti liṅgānumeyobhayāvyāvṛttāśrayāsiddhāvyāvṛttaviparītavyāvṛttā vaidharmyanidarśanābhāsā iti //

8.12.2.2B4: 249.7 nidarśane'numeyasāmānyena saha dṛṣṭasysa liṅgasāmānyasyānumeye 'nvānayanam anusandhānam /

8.12.2.2B4: 249 anumeyadharmātratvenābhitam liṅgasāmānyam anupalabdhaśaktikam nidarśane sādhyadharmasāmānyena saha dṛṣṭam anumeye yena vacanenānusandhīyate tadanusandhānam/ tathā ca vāyuḥ kriyāvān iti /

8.12.2.2B4: 249 anumeyābhāve ca tasyāsattvam upalabhya na ca tathā vāyur niṣkriya iti //

anumeyatvenoddiṣṭe cāniścite ca pareṣām niścayāpādanārtham pratijñāyāḥ punar vacanam praptyāmnāyaḥ /

pratipādyatvenoddiṣṭe cāniścite ca pareṣām hetvādibhir avayavair āhitaśaktīnām parisamāptena vākyena niścayāpādanārtham pratijñāyāḥ punar vacanam pratyāmanāyaḥ / tasmād dravyam eveti /

na hy etasmin na sati pareṣām avayavānām samastānām vyastānām tadarthavācakatvam asti gamyamānārthatvād iti cen na atiprasaṅgāt /

tathāhi pratijñānantaram hetumātrābhidhānam kartavyam viduṣāmanvayavyatirekasmaraṇāt tadarthāvagatir bhaviṣyatīti tasmād atraivārthaparisamāptiḥ /

katham anityaḥ śabda ity anenāniścitānityatvamātraviśiṣṭaḥ śabdaḥ kathyate prayatnānantarīyakatvād ity anenānityatvasādhanadharmamātram abhidhīyate /

iha yat prayatnānantarīyakam tadanityam dṛṣṭam yathā ghaṭa ity anena sādhyasāmānyena sādhanasāmānyasyānugāmamātram ucyate /

nityam aprayatnānantarīyakam dṛṣṭam yathākāśam ity anena sādhyābhāvena sādhanasyāsattvam pradarśyate /

tathā ca prayatnānantarīyakaḥ śabdo dṛṣṭo na ca tathākāśavad aprayatnānantarīyakaḥ śabda ity anvayavyatirekābhyām dṛṣṭasāmarthyasya sādhanasāmānyasya śabde'nusandhānam gamyate tasmād anityaḥ śabda ty anenānitya eva śabda iti pratipipādayiṣitārthaparisamāptir gamyate tasmāt pañcāvayavenaiva vākyena pareṣām svaniścitārthaprtipādanam kriyate ity etat parārthānumānam siddham iti //

8.12.2.2.C: 255.23 viśeṣadarśanajam avadhāraṇajñānam saṃśayavirodhī nirṇayaḥ / etad eva pratyakṣam anumānam /

8.12.2.2.C: 255 yad viśeṣadarśanāt saṃśayavirodhy utpadyate sa pratyakṣanirṇayaḥ /

8.12.2.2.C: 255 yathā sthāṇupuruṣayor ūrdhvatāmātrasādṛśyālocanād viśeṣeṣv apratyakṣeṣūbhayaviśeṣānusmaraṇāt kim ayam sthāṇupuruṣo veti saṃśayotpattau śirahpāṇyādidarśanāt puruṣa evāyam ity avadhāraṇajñānam pratyakṣanirṇayaḥ /

8.12.2.2.C: 255 viṣāṇamātradarśanād gaur gavayo veti saṃśayotpattau sāsnāmātradarśanād gauru evāyam ity avadhāraṇajñānam anumānanirṇaya iti //

8.12.2.3: 256.17 lṅgadarśanecchānusmaraṇādyapekṣād ātmamanasoḥ samyogaviśeṣāt paṭvābhyāsādarapratyayajanitāc ca saṃskārād dṛṣṭaśrutānubhūteṣv artheṣu śeṣānuvyavasāyecchānusmaraṇadveṣahetur atītaviṣayā smṛtir iti //

8.12.2.4: 258.1 āmnāyavidhātqṇām ṛṣīṇām atītānāgatavartamāneṣv atīndriyeṣv artheṣu dharmādiṣu granthopanibaddheṣv anupanibaddheṣu cātmamanasoḥ samyogād dharmaviśeṣāc ca yat prātibham yathārthanivedanam jñānam utpadyate tadārṣam ity ācakṣate /

8.12.2.4: 258 tat tu prastāreṇa devarṣīṇām kadācid eva laukikānām yathā kanyakā bravīti śvo me bhātā''ganti hṛdayam me kathayatīti //

8.12.2.5: 258.21 siddhadarśanam na jñānāntaram kasmāt prayatnapūrvakam aṃjanapādalopakhaḍgagulikādisiddhānām dṛśyadraṣṭqṇām sūkṣmavyavahitaviprakṛṣṭeṣv artheṣu yad darśanam tat pratyakṣam eva /

8.12.2.5: 259.1 atha divyāntarikṣabhaumānām prāṇinām grahanakṣatrasañvārādinimittam dharmādharmavipākadarśanam iṣṭam tad apy anumānam eva /

8.12.2.5: 259 atha liṅgānapekṣam dhramādiṣu darśanam iṣṭam tad api pratyakṣārṣayor anyatarasminn atarbhūtam ity evam buddhir iti //

8.13: 259.15 anugrahalakṣaṇam sukham / sragādyabhipretaviṣayasānnidhye satīṣṭopalabdhīndriyārthasannikarṣād dharmādyapekṣād ātmamanasoḥ samyogād anugrahābhiṣvaṅganayanādiprasādajanakam utpadyate tat sukham /

8.13: 259 atīteṣu viṣayeṣu smṛtijam/ anāgateṣu saṅkalpajam/ yat tu viduṣām asatu viṣayānusmaraṇechāsaṅkalpeṣv āvirbhavati tad vidyāśamasantoṣadharmaviśeṣanimittam iti //

8.14: 260.19 upaghātalakṣaṇam duhkham /

8.14: 260 viṣādyanabhipretaviṣayasānnidhye satyaniṣṭopalabdhīndriyārthasannikarṣād adharmādyapekṣād ātmamanasoḥ samyogād yad amarṣopaghātadainyanimittam utpadyate tad duhkham /

8.14: 260 atīteṣu sarpavyāghrācaurādiṣu smṛtijam/ anāgateṣu saṅkalpajam iti //

8.15: 261.6 svārtham parārtham 'praptaprārthanecchā/ cātmamanasoḥ samyogāt sukhādyapekṣāt smṛtyapekṣād votpadyate /

8.15: 261 prayatnasmṛtidhamādharmahetuḥ/ kāmo 'bhilāṣaḥ rāgaḥ saṅkalpaḥ kāruṇyam vairāgyam upadhā bhāva ity evam ādaya icchābhedāḥ/ maithunecchā kāmaḥ /

8.15: 261 abhyavahārecchābhilāṣaḥ/ punaḥ punar viṣayānuraṃjanecchā rāgaḥ/ anāsannakriyecchā saṅkalpaḥ/ svārtham anapekṣya paraduhkhaprahāṇecchā kāruṇyam /

8.15: 261 doṣadarśanād viṣayatyāgecchā vairāgyam/ paravañvanecchā upadhā/ antarnigūḍhecchā bhāvaḥ/ cikīrṣājihīrṣety ādikriyābhedād icchābhedā bhavanti //

8.16: 262.14 prajvalanātmako dveṣaḥ / yasmin sati prajvalitam ivātmānam manyate sa dveṣaḥ / sa cātammanasoḥ samyogād duhkhāpekṣāt smṛtyapekṣād votpadyate /

8.16: 262 prayatnasmṛtidharmādharmahetuḥ/ krodho drohaḥ manyur akṣam āmarṣa iti dveṣabhedāḥ //

8.17: 263.3 prayatnaḥ saṃrambha utsāha iti prayāyāḥ/ sad vividho jīvanapūrvaḥ icchādveṣapūrvakaś ca / tatra jīvanapūrvakh; suptasya prāṇāpānasantānaprerakaḥ prabodhakāle cāntahkaraṇasyendriyāntaraprāptihetuḥ /

8.17: 263 asya jīvanapūrvakasyātmamanasoḥ samyogād dharmādharmāpekṣād utpattiḥ/ itaras tu hitāhitaprāptiparhihārasamarthasya vyāpārasya hetuḥ śarīravidhārakaś ca /

8.17: 263 sa cātammanasoḥ samyogād icchāpekṣād dveṣāpekṣād votpadyate //

8.18: 263.25 gurutvam jalabhūmyoḥ patanakarmakāraṇam/ apratyakṣam patanakarmānumeyam samyogaprayatnasāṃskāravirodhi / asya cābādiparamāṇurūpādivan nityānityatvaniṣpattayaḥ //

8.19: 264.23 dravatvam syandanakarmakāraṇam / tridravyavṛtti / tat tu dvividham sāṃsiddhakam naimittikam ca/ sāṃsiddhikam apām viśeṣaguṇaḥ / naimittikam pṛthivītejasoḥ sāmānyaguṇaḥ /

8.19: 264 sāṃsiddhikasya gurutvavan nityānityatvaniṣpattayaḥ/ saṅghātadarśanāt sāṃsiddhikam ayuktam iti cen na/

8.19: 264 divyena tejasā samyuktānām āpyānām paramāṇūnām parasparam samyogo dravyārambhakaḥ saṅghātākhyaḥ tena paramāṇudravatvapratibandhāt kārye himakarakādau dravatvānupattiḥ /

8.19: 265.3 naimittikam ca pṛthivītejasor agnisamyogajam /

8.19: 265 katham sarpir jatumadhūcchiṣṭādīnām kāraṇeṣu paramāṇuṣv agnisamyogād vegāpekṣāt karmotpattau tajjebhyo vibhāgebhyo dravyārambhakasamyogavināśāt kāryadravyanivṛttāv agnisamyogādauṣṇyāpekṣāt svatantreṣu paramāṇuṣu dravatvam utpadyate tatas teṣu bhoginām adṛṣṭāpekṣād ātmāṇusamyogāt karmotpattau tajjebhyaḥ samyogebhyo dyūṇukādiprakrameṇa kāryadravyam utpadyate tasmiṃś ca rūpādyutpattisamakālam kāraṇaguṇaprakrameṇa dravatvam utpadyata iti //

8.20: 266.16 sneho'pām viśeṣaguṇaḥ / saṃgrahamṛjādihetuḥ/ asyāpi gurutvavan nityānityatvaniṣpattayaḥ //

8.21: 266.23 saṃskāras trividho vego bhāvanā sthitisthāpakaś ca / tatra vego mūrtimatsu pañvasu dravyeṣu nimittaviśeṣāpekṣāt karmaṇo jāyate niyatadikkriyāprabandhahetuḥ sparśavad dravyasamyogaviśeṣavirodhī kvacit kāraṇaguṇapūrvakrameṇotpadyate/ bhāvanāsaṃjñakas tv ātmaguṇo dṛṣṭaśrutānubhūteṣv artheṣu smṛtipratyabhijñānahetur bhavati jñānamad aduhkhādivirodhī/ paṭvabhyāsādarapratyayajaḥ paṭupratyayāpekṣād ātmamanasoḥ samyogād āścarye'rthe paṭuḥ saṃskārātiśayo jāyate / yathā dākṣiṇāty asyoṣṭradarśanād iti / vidyāśilpavyāyāmādiṣv abhyasyamāneṣu tasminn evārthe pūrvapūrvasaṃskāram apekṣamāṇād uttarottarasmāt pratyayād ātmamanasoḥ samyogāt saṃskārātiśayo jāyate / prayatnena manaś cakṣuṣi sthāpayitvā 'pūrvam artham didūkṣamāṇasya vidyut sampātadarśanavad ādarapratyayaḥ tam apekṣamāṇād ātmamanasoḥ samyogāt saṃskārātiśayo jāyate / yathā devahraderājatasauvarṇapadmadarśanād iti/ sthitisthāpakas tu sparśavad dravyeṣu vartamāno ghanāvayavasanniveśaviśiṣṭeṣu kālāntarāvasthāyiṣu svāśrayam anyathākṛtam yathāvasthitam sthāpayati/ sthāvarajaṅgamavikāreṣu dhanuhśākhāśṛṅgadantāsthisūtravastrādiṣu bhugnasaṃvartiteṣu sthitisthāpakasya kāryam saṃlakṣyate / nityānityatvaniṣpattayosyāpi gurutvavat //

8.22: 272.8 dharmaḥ puruṣaguṇaḥ / kartuḥ priyahitamokṣahetuḥ atīndiryo'ntyasukhasaṃvijñānavirodhī puruṣāntahkaraṇasamyogaviśuddhābhisandhijaḥ varṇāśramiṇām pratiniyatasādhananimittaḥ / tasya tu sādhanāni śrutismṛtivihitāni varṇāśramiṇām sāmānyaviśeṣabhāvenāvasthitāni dravyaguṇakarmāṇi/ tatra sāmānyāni dharme śraddhā ahiṃsā bhūtahitatvam satyavacanam asteyam brahamacaryam anupadhā krodhavarjanam abhiṣecanam śicidravyasevanam viśiṣṭadevatābhaktir upavāso'pramādaś ca / brāhmaṇakṣaciyavaiśyānāmijyādhyayanadānāni brāhmaṇasya viśiṣṭāni pratigrahādhyāpanayājanāni svavarṇavihitāś ca saṃskārāḥ/ kṣatriyasya samyak prajāpālanam asādhunigraho yuddheṣv anivartanam svakīyāś ca saṃskārāḥ/ vaiśyasya kriyavikrayakṛṣipaśupālanāni svakīyāś ca saṃskārāḥ/ śūdrasya pūrvavarṇapāratantryam amantrikāś ca kriyāḥ/ āśramiṇām tu brahmacāriṇo gurukulanivāsinaḥ svaśāstravihitāni guruśuśrūṣāgnīndhanabhaikṣyācaraṇāni madhumāṃsadivāsvapnāṃjanābhyañajanādivarjanam ca /

8.22: 273.1 vidyāvratasnātakasya kṛtadārasya gṛhasthasya śālīnayāyāvaravṛttyupārjitair arthair bhūtamanuṣyadevapitṛbrahmākhyānām pañvānām mahāyajñānam sāyamprātaranuṣṭhānam ekāgnividhānena pākayajñasaṃsthānām ca nityānām śaktau vidyamānāyām agnyādheyādīnām ca haviryajñasaṃsthānām agniṣṭomādīnām somayajñasaṃsthānām ca/ ṛtvantareṣu brahmacaryam apatyotpādanam ca / brahmacāriṇo gṛhasthasya grāmān nirgatasya vanavāso valkakājinakeśaśmaśrunakharomadhāraṇam ca / vanyahutātithiśeṣabhojanāni vānaprasthasya / trayāṇām anyatamasya śraddhāvataḥ sarvabhūtebhyo nityam abhayam dattvā samnyasya svāni karmāṇi yamaniyameṣv apramattasya ṣaṭpadārthaprasaṃkhyānād yogaprasādhanam pravrajitasyeti/ dṛṣṭam prayojanam anuddiśyaitāni sādhanāni bhāvaprasādam cāpekṣyātmamanasoḥ samyogād dharmotpattir iti //

8.23: 280.4 adharmo'py ātmaguṇaḥ / kartur ahitapratyavāyahetur atīndriyo'ntyaduhkhasaṃvijñānavirodhī/ tasya tu sādhanāni śāstre pratiṣiddhāni dharmasādhanaviparītāni hiṃsānṛtasteyādīni vihitākaraṇam pramādaś caitāni duṣṭābhisandhim cāpekṣyātmamanasoḥ samyogād adharmasyotpattiḥ //

8.24: 280.20 aviduṣo rāgadveṣavataḥ pravartakāddharmāt prakṛṣṭāt svalpādharmasahitāt brahmendraprajāpatipitṛmanuṣyalokeṣv āśayānurūpair iṣṭaśarīrendriyaviṣayasukhādibhir yogo bhavati / tathā prakṛṣṭād adharmāt svalpadharmasahitāt pretatiryagyonisthāneṣv aniṣṭaśarīrendriyaviṣayaduhkhābhir yogo bhavati /

8.24: 281.1 evam pravṛttilakṣaṇād dharmād adharmasahitād devamanuṣyatiryaṅnārakeṣu punaḥ punaḥ saṃsārabandho bhavati //

8.24: 281.19 jñānapūrvakāt tu kṛtād asaṃkalpitaphalād viśuddhe kule jātasya duhkhavigamopāyajijñāsor ācāryam upasaṅgamyotpannaṣaṭpadārthatattvajñānasyājñānanivṛttau viraktasya rāgadveṣādyabhāvāt tajjayor dharmādharmayor anutpattau pūrvasaṅcitayoś copabhogān nirodhe santoṣasukham śarīraparicchedam cotpadya rāgādinivṛttau nivṛttilakṣaṇaḥ kevalo dharmaḥ paramārthadarśanajam sukham kṛtvā nivartate/ tadā nirodhāt nirbījasyāt manaḥ śarīrādinivṛttiḥ punaḥ śarīrādyanutpattau dagdhendhanānalavadupaśamo mokṣa iti //

8.24: 287.17 śabdo'mbaraguṇaḥ śrotragrāhyaḥ kṣaṇikaḥ kāryakāraṇobhayavirodhī samyogavibhāgaśabdajaḥ pradeśavṛttiḥ samānāsamānajātīyakāraṇaḥ/ sa dvividho varṇalakṣaṇo dhvanilakṣaṇaś ca/ tatra akārādirvarṇalakṣaṇaḥ śaṅkhādinimitto dhvanilakṣaṇaś ca/ tatra varṇalakṣaṇasyotpattir ātmamanasoḥ samyogāt smṛtyapekṣād varṇoccāraṇecchā tadanantaram prayatnas tam apekṣamāṇād ātmavāyusamyogād vāyau karma jāyate sa cordhvam gacchan kaṇṭhādīn abhihanti tataḥ sthānavāyusamyogāpekṣamāṇāt sthānākāśasamyogāt varṇotpattiḥ /

8.24: 288.2 avarṇalakṣaṇo'pi bherīdaṇḍasamyogāpekṣād bheryākāśasamyogād utpadyate / veṇuparvavibhāgād veṇvākāśavibhāgāc ca śabdāc ca samyogavibhāganiṣpannādvīcīsantānavac chabdasantāna ity evamṇ santānena śrotrapradeśam āgatasya grahaṇam śrotraśabdayor gamanāgamanābhāvād aprāptasya grahaṇam nāsti prariśeṣāt santānasiddhir iti //

8.0: 288.9 praśastapādabhāṣye guṇapadārthaḥ samāptaḥ// *******************************************************************