viśeṣapadārthaḥ

11.0: 321.11 atha viśeṣapadārthanirūpaṇam /

11: 321.12 anteṣu bhavā antyāḥ svāśrayaviśeṣakatvād viśeṣāḥ/ vināśārambharahiteṣu nityadravyeṣv aṇvākāśakāladigātmamanassu pratidravyam ekaikaśo vartamānāḥ atyantavyāvṛttibuddhihetavaḥ/ yathāsmadīnām gavādiṣv aśvādibhyas tulyākṛtiguṇakriyāvayavasamyoganimittā pratyayavyāvṛttir dṛṣṭā gauḥ śuklaḥ śīghragatiḥ pīnakakudmān mahāghaṇṭa iti / tathāsmadviśiṣṭānām yoginām nityeṣu tulyākṛtiguṇakriyeṣu paramāṇuṣu muktātmamanassu ca anyanimittāsambhavād yebhyo nimittebhyaḥ pratyādhāram vilakṣaṇo 'yam vilakṣaṇo 'yam iti pratyayavyāvṛttiḥ deśakālaviprakarṣe ca paramāṇau sa evāyam iti pratyabhijñānam ca bhavati te'ntyā viśeṣāḥ /

11: 322.2 yadi punar antyaviśeṣam antareṇa yoginām yogajād dharmāt pratyayavyāvṛttiḥ pratyabhijñānam ca syāt tataḥ kim syān naivam bhavati / yathā na yogajād dharmād aśukle śuklapratyayaḥ saṃjāyate atyantādṛṣṭe ca pratyabhijñānam / yadi syān mithyā bhavet tathehāpy antyaviśeṣam antareṇa yoginām na yogajād dharmāt pratyayavyāvṛttiḥ pratyabhijñānam bhavitum arhati / athāntyaviśeṣeṣv iva paramāṇuṣu kasmān na svataḥ pratyayavyāvṛttiḥ kalpyate iti cen na tādātmyāt / ihātadātmakeṣv anyanimittaḥ pratyayo bhavati yathā ghaṭādiṣu pradīpāt na tu pradīpe pradīpāntarāt/ yathā gavāśvamāṃsādīnām svata evāśucitvam tadyogād anyeṣām tathehāpi tādātmyād antyaviśeṣeṣu svata eva pratyayavyāvṛttiḥ tadyogāt paramāṇvādiṣv iti //

11.0: 322.17 iti praśastapādabhāṣye viśeṣapadārthaḥ samāptaḥ //