322.2 yadi punar antyaviśeṣam antareṇa yoginām yogajād dharmāt pratyayavyāvṛttiḥ pratyabhijñānam ca syāt tataḥ kim syān naivam bhavati / yathā na yogajād dharmād aśukle śuklapratyayaḥ saṃjāyate atyantādṛṣṭe ca pratyabhijñānam / yadi syān mithyā bhavet tathehāpy antyaviśeṣam antareṇa yoginām na yogajād dharmāt pratyayavyāvṛttiḥ pratyabhijñānam bhavitum arhati / athāntyaviśeṣeṣv iva paramāṇuṣu kasmān na svataḥ pratyayavyāvṛttiḥ kalpyate iti cen na tādātmyāt / ihātadātmakeṣv anyanimittaḥ pratyayo bhavati yathā ghaṭādiṣu pradīpāt na tu pradīpe pradīpāntarāt/ yathā gavāśvamāṃsādīnām svata evāśucitvam tadyogād anyeṣām tathehāpi tādātmyād antyaviśeṣeṣu svata eva pratyayavyāvṛttiḥ tadyogāt paramāṇvādiṣv iti //

11.0: