samavāyapadārthaḥ

12.0: 324.18 atha samavāyapadārthanirūpaṇam /

12: 324.19 ayutasiddhānām ādhāryādhārabhūtānām yaḥ sambandha ihapratyayahetuḥ sa samavāyaḥ/ dravyaguṇakarmasāmānyaviśeṣāṇām kāryakāraṇabhūtānām akāryakāraṇabhūtānām vāyutasiddhānām ādhāryādhārabhāvenāvasthitānām ihedam itibuddhir yato bhavati yataś cāsarvagatānām adhigatānyatvānām aviṣvagbhāvaḥ sa samavāyākhyaḥ sambandhaḥ / katham yatheha kuṇḍe dadhītipratyayaḥ sambandhe sati dṛṣṭas tatheha tantuṣu paṭaḥ iha vīraṇeṣu kaṭaḥ iha dravye guṇakaṃraṇī iha dravyaguṇakarmasu sattā iha dravye dravyatvam iha guṇe guṇatvam iha karmaṇi karmatvam iha nityadravye 'ntyā viśeṣā itipratyayadarśanād asty eṣām sambandha iti jñāyate //

12: 326.1 na cāsau samyogaḥ sam bandhinām ayutasiddhatvāt anyatarakarmādinimittāsambhavāt vibhāgāntatvādarśanād adhikaraṇādhikartavyayor eva bhāvād iti //

12: 326.12 sa ca dravyādibhyaḥ padārthāntaram bhāvaval lakṣaṇabhedāt / yathā bhāvasya dravyatvādīnām svādhāreṣu ātmānurūpapratyayakartṛtvāt svāśrayādibhyaḥ parasparataś cārthāntarabhāvaḥ tathā samavāyasyāpi pañcasu padārtheṣv ihetipratyayadarśanāt tebhyaḥ padārthāntaratvam iti / na ca samyogavan nānātvam bhāvaval liṅgāviśeṣāt viśeṣaliṅgābhāvāc ca tasmād bhāvavat sarvatraikaḥ samavāya iti //

12: 327.9 nanu yady ekaḥ samavāyo dravyaguṇakarmaṇām dravyatvaguṇatvakarmatvādiviśeṣaṇaiḥ saha sambandhaikatvāt padārthasaṅkaraprasaṅga iti na ādhārādheyaniyamāt / yady apy ekaḥ samavāyaḥ sarvatra svatantraḥ tathāpy ādhārādheyaniyamo 'sti/ katham dravyeṣv eva dravyatvam guṇeṣv eva guṇatvam karmasv eva karmatvam iti/ evam ādi kasmād anvayavyatirekadarśanāt / ihetisamavāyanimittasya jñānasyānvayadarśanāt sarvatraikaḥ samavāya iti gamyate / dravyatvādinimittānām vyatirekadarśanāt pratiniyamo jñāyate / yathā kuṇḍadadhnoḥ samyogaikatve bhavaty āśrayāśrayibhāvaniyamaḥ/ tathā dravyatvādīnām api samavāyaikatve 'pi vyaṅgyavyaṃjakaśaktibhedād ādhārādheyaniyama iti //

12: 328.19 sambandhanityatve'pi na samyogavad anityatvam bhāvavad akāraṇatvāt / yathā pramāṇataḥ kāraṇānupalabdher nityo bhāva ity uktam tathā samavāyo'pīti/ na hy asya kiñcit kāraṇam pramāṇata upalabhyate iti / kayā punar vṛttyā dravyādiṣu samavāyo vartate / na samyogaḥ sambhavati tasya guṇatvena dravyāśritatvāt / nāpi samavāyas tasyaikatvāt na cānyā vṛttir astīti/ na/ tādātmyāt/ yathā dravyaguṇakarmaṇām sadātmakasya bhāvasya nānyaḥ sattāyogo 'sti/ evam avibhāgino vṛttyātmakasya samavāyasya nānyā vṛttir asti tasmāt svātmavṛttiḥ /

12: 326.2 ata evātīndriyaḥ sattādīnām iva pratyakṣeṣu vṛttyabhāvāt svātmagatasaṃvedanābhāvāc ca / tasmād ihabuddhyanumeyaḥ samavāya iti //

12.0: 326.5 iti praśastapādabhāṣye samavāyapadārthaḥ samāptaḥ //