79
bahalammi vi tama-ṇivahe ṇivvāleūṇa saccavia-rūvāo
aṇubandhanti sasi-arā ghettuṃ ṇa caanti pāava-cchāāo
ṇavara karālei sasī muha-parihaṭṭaṇa-samūsasanta-dala-uḍaṃ
avaḍicchiekkamekkā visaaṃ phālenti mahuara ccia kumuaṃ
pusio ṇu ṇiravasesaṃ samaaṃ thora-kara-pellio ṇu virāo
otthaïo ṇu samatto sasiṇā pīo ṇu ṇiddaaṃ tama-ṇivaho
maṃsala-cikkhilla-ṇihaṃ hattha-ggejjhaṃ va maïlia-disā-akkaṃ
khantūṇa va tama-ṇivahaṃ candujjoeṇa khaüriaṃ va ṇaha-alaṃ
bhiṇṇa-tama-duddiṇāiṃ viḍavantara-virala-paḍia-canda-karāiṃ
thoa-suhāloāiṃ paaḍanti va muddha-pallavāi vaṇāiṃ
parimalia-dduma-kusumā uahutta-disā-gaïnda-maa-ṇīsandā
ṇivviṭṭha-paṅkaa-vaṇā ovagganti kumuoarāi mahuarā
hoi ṇirāaa-lambo gavakkha-paḍio disā-gaassa va sasiṇo
kasaṇa-maṇi-kuṭṭima-ale geṇhanto sara-jalaṃ va kara-pabbhāro
dīsanti gaa-ula-ṇihe sasi-dhavala-maïnda-viddue tama-ṇivahe
bhavaṇa-cchāhi-samūhā dīhā ṇīsaria-kaddama-paa-cchāā
taṃsuṇṇamanta-bimbo jālantara-ṇiggaosaranta-maūhā
bhiṇṇa-vivarandhaāro bhagga-cchāhi-pasaro vilaggaï cando
vicchaḍḍia-cuṇṇa-ṇihā āvīaṃsua-visesiabbha-cchāā
viaḍa-gavakkhovaïā dīvujjoa-miliā kilimmaï joṇhā
pariṇāma-darummillaṃ ovatteavva-bahala-joṇhā-bhariaṃ