23
sohaï patthijjanto jiāhimāṇassa kiṃ jaammi vi gahaṇaṃ
haṇumantāisaeṇa haṇumanta-muhāṇa vāṇarāṇa a vaïṇā
dhīra aṇivvalia-jasaṃ kāavvaṃ kiṃ tume vi mārui-sarisaṃ
kaha tammi vi lāijjaï jammi aiṇṇa-pphalā adūra-pasariā
paḍiammi dume vva laā sa ccia aṇṇaṃ puṇo vilaggaï āṇā
hantuṃ vimaggamāṇo hantuṃ turiassa appaṇā dahavaaṇaṃ
kiṃ icchasi kāuṃ je pavaa-vaï piaṃ ti vippiaṃ rahuvaïṇo
ia ṇiamia-suggīvo rāmanteṇa valio piāmaha-taṇao
parimaṭṭha-meru-siharo sūrāhimuho vva palaa-dhūmuppīḍo
jampaï a kiraṇa-pamhala-phuranta-danta-ppahā-ṇihāotthaïaṃ
viṇaa-paṇaaṃ vahanto samuhāgaa-dhavala-kesara-saḍaṃ va muhaṃ
rakkhijjaï tellokkaṃ palaa-samudda-vihurā dharijjaï vasuhā
uaraddhanta-pahutte vimuhijjaï sāare tti vimhaaṇijjaṃ
dhaṇu-vāvārassa raṇe kuvia-kaanta-ṇimisantara-ṇihassa tuhaṃ
phuḍa-vijju-vilasiassa va ārambho ccia ṇa hoi kiṃ avasāṇaṃ
ṇivvubbhaï palaa-bharo tīraï valavā-muhāṇalo vi visahiuṃ
diṇṇaṃ jeṇea tume kaha kāhii sāaro tahiṃ cia dhīraṃ
juggaaṃ
to pāaḍa-dobballaṃ pamhaṭṭha-piā-paohara-ppharisa-suhaṃ
vacchaṃ tamāla-ṇīlaṃ puṇo puṇo vāma-kara-aleṇa malento
uahissa jaseṇa jasaṃ dhīraṃ dhīreṇa garuaāi garuaaṃ
rāmo vi thiīa ṭhiiṃ bhaṇaï raveṇa a ravaṃ samupphundanto
duttārammi samudde kaï-loe vimuhie mamammi visaṇṇe
hari-vaï tume ccia imā duvvojjhā vi avalambiā kajja-dhurā