24
dhīrāhi sāra-garuaṃ alaṅghaṇijjāhi sāsaa-jasujjoaṃ
ricchāhivāhi vaaṇaṃ raaṇaṃ raaṇāarāhi va samucchaliaṃ
jattha paramattha-garuā ṇa honti tumhārisā thira-vavaṭṭhambhā
mahihara-mukka vva mahī atthāaï tattha vittharā kajja-dhurā
paḍivatti-metta-sāraṃ kajjaṃ thoāvasesiaṃ māruiṇā
saṃpaï jo ccea uraṃ dei pavaṃgāṇa piaï so ccea jasaṃ
tā savve ccia samaaṃ duttāraṃ pi haṇumanta-suha-bolīṇaṃ
abbhatthemha surāsura-ṇivvūḍhabbhatthaṇāaraṃ maaraharaṃ
aha ṇikkāraṇa-gahiaṃ mae vi abbhatthio ṇa mocchihi dhīraṃ
tā pecchaha bolīṇaṃ vihuoahi-jantaṇaṃ thaleṇa kaï-balaṃ
jattha mahaṃ paḍiuttho vasihii aṇṇassa kaha tahiṃ cia roso
diṭṭhiṃ pāḍei jahiṃ diṭṭhi-viso taṃ puṇo ṇa pecchaï biio
tāva a sahasuppaṇṇā ṇavāavāliddha-kasaṇa-mihiāambā
maüla-ppahāṇuviddhā āḍhattā dīsiuṃ ṇisiara-cchāā
to gamaṇa-vea-mārua-muhala-paḍaddhanta-ṇaha-ṇirāia-jalae
pecchanti ravi-arantara-gholāvia-pihula-vijjule raaṇiare
to ṇaha-alāvaḍante palaüppāa vva ṇisiare ahileuṃ
uṇṇāmia-giri-siharaṃ caliaṃ mahi-maṇḍalaṃ va vāṇara-seṇṇaṃ
osumbhanta-jalaharaṃ visama-ṭṭhia-pavaa-bala-valantāloaṃ
dīsaï bhamanta-vihaḍaṃ thāṇa-pphiḍia-siḍhilaṃ paḍantaṃ va ṇahaṃ
ṇavari a laṅkā-diṭṭho diṭṭha-sahāo vihīsaṇo māruiṇā
ṇiameūṇa kaï-balaṃ bīodanto vva rāhavassa uvaṇio