26

pañcamo āsāsao

aha jalaṇihimmi ahiaṃ maaṇe a miaṅka-daṃsaṇa-viambhante
viraha-vihurassa ṇajjaï ṇisā vi rāmassa vaḍḍhiuṃ āḍhattā
uia-miaṅkaṃ ca ṇahaṃ ṇiama-ṭṭhia-rāhavaṃ ca sāara-puliṇaṃ
ṇenti paraṃ parivaḍḍhiṃ āliṅgia-candimaṃ mahoahi-salilaṃ
to se vioa-sulahā ṇiama-viiṇṇa-hiaa-kkhivaṇa-soḍīrā
khaürenti dhii-ggahaṇaṃ jāaṃ jāaṃ visūraṇā-vikkhevā
kāhii piaṃ samuddo galihii candāavo samappihii ṇisā
avi ṇāma dharejja piā o ṇe virahejja jīviaṃ ti visaṇṇo
ṇindaï miaṅka-kiraṇe khijjaï kusumāuhe juucchaï raaṇiṃ
jhīṇo vi ṇavara jhijjaï jīvejja pietti māruiṃ pucchanto
etto vasaï tti disā eṇaṃ sā ṇūṇa ṇindaï tti miaṅko
ettha ṇisaṇṇetti mahī eeṇa ṇia tti se ṇahaṃ pi bahu-maaṃ
dhīreṇa ṇisā-āmā hiaeṇa samaṃ aṇiṭṭhiā uvaesā
ucchāheṇa saha bhuā bāheṇa samaṃ galanti se ullāvā
dhīretti saṃṭhavijjaï mucchijjaï maaṇa-pelavetti gaṇento
dharaï pia tti dharijjaï vioa-taṇuetti āmuaï aṅgāiṃ
ubbhaḍa-hariṇa-kalaṅko malaa-laā-pallavuvvamanta-maūho
aruṇāhaa-vicchāo jāo suha-daṃsaṇo ṇavara tassa sasī