29
tassa a maggālaggā aïnti ṇiddhūma-jalaṇa-amba-cchāā
uahiṃ bāṇa-ṇihāā addhatthamiassa diṇaarassa va kiraṇā
ṇavari a sara-ṇibbhiṇṇo valaā-muha-vihua-kesara-saḍugghāo
uddhāio rasanto vīsattha-pasutta-kesari vva samuddo
dūrāiddha-ṇiatte samuhāgaa-bahala-sara-ṇihāa-kkhuḍie
dohāijjaï va ṇahaṃ ṭaṅka-cchea-rahasuṭṭhiammi samudde
raaṇāara-para-bhāe majjha-cchiṇṇammi bāṇa-ghāukkhitte
ṇivaḍaï bīaddhanto phuḍiosario vva malaa-aḍa-pabbhāro
bhiṇṇa-giri-dhāu-ambā visama-cchiṇṇa-ppavanta-mahihara-vakkhā
khubbhanti khuhia-maarā āvāāla-gahirā samudduddesā
āamba-ravi-arāhaa-dara-vihaḍia-dhavala-kamala-maüla-cchāaṃ
bhamaï sara-pūria-muhaṃ ugghāḍia-paṇḍuroaraṃ saṅkha-ulaṃ
vevanti vihua-macchā sara-ghāukkhuḍia-maara-dāḍhā-dhavalā
maṇi-bhara-visamoṇāmia-lua-visahara-gholira-pphaṇā jala-ṇivahā
phuṭṭanta-vidduma-vaṇaṃ saṃkhohuvvatta-ṇinta-raaṇa-maūhaṃ
gholaï velāvaḍiaṃ pheṇa-ṇihucchalia-mottiaṃ uvahi-jalaṃ
jala-pabbāḍia-mukkā khaṇa-metta-tthaïa-pāaḍia-vitthārā
honti pasaṇṇa-kkhuhiā mūallaïa-muhalā samuddāvattā
valamāṇuvvattanto ekkaṃ cira-āla-pīḍiaṃ siḍhilento
bīeṇa va pāāle pāseṇa ṇisammiuṃ paütto uvahī
sara-vea-galatthallia-suvela-rubbhanta-sāaraddha-tthaïaṃ