30
osaria-dāhiṇa-disaṃ dīsaï ukkhaṇḍiekka-pāsaṃ va ṇahaṃ
āi-varāheṇa vi je addiṭṭhā mandareṇa vi aṇāliddhā
khuhiā te vi bhaaarā āvāāla-gahirā samudduddesā
ekkekkammi valanto bāṇa-ppahara-vivare ṇaha-ṇirālambe
khaa-kālāṇala-bhīo paḍaï rasanto rasāale vva samuddo
dīsanti diṭṭha-mahaṇā puṭṭhi-paḍiṭṭhia-paloṭṭa-mandara-siharā
āsāiāmaa-rasā bāṇa-daḍha-ppahara-mucchiā timi-macchā
ukkhitta-mahāvattā dara-daḍḍha-vivaṇṇa-vidduma-raa-kkhaürā
āvāāla-valantā dīsanti mahā-bhuaṃga-ṇīsāsa-vahā
vevaï pemma-ṇialiaṃ sara-saṃdaṭṭa-dhaṇiovaūhaṇa-suhiaṃ
jīeṇa ekkamekkaṃ parirakkhanta-valiaṃ bhuaṃgama-mihuṇaṃ
moḍia-vidduma-viḍavā dhāvanti jalammi maṇi-ṇihaṃsaṇa-ṇisiā
sippi-uḍa-majjha-ṇiggaa-muha-lagga-tthora-muttiā rāma-sarā
visa-veo vva pasario jaṃ jaṃ ahilei bahala-dhūmuppīḍo
kajjalaïjjaï taṃ taṃ ruhiraṃ va mahoahissa vidduma-veḍhaṃ
khuhia-samudduppaïā bāṇukkitta-paḍiekka-vitthaa-vakkhā
visama-bharoṇaa-siharā ṇahaddha-vantha-valiā paḍanti mahiharā
chiṇṇa-vivaïṇṇa-bhoā kaṇṭha-paḍiṭṭhavia-jīviāgaa-rosā
diṭṭhīhi bāṇa-ṇivahe ḍahiūṇa muanti jīviāi bhuaṃgā
āūrei rasanto ukkhaḍia-bhuaṃga-bhoa-pabbhārāiṃ
sara-muha-galatthaṇukkhaa-sela-ṭṭhāṇa-vivaroarāi huavaho
bhiṇṇuvvūḍha-jalaarā dara-diṇṇa-mahā-taraṅga-giri-aḍa-ghāā