42
seluddharaṇārosia-bhuaïnda-ṇirāaa-pphaṇa-ṇisammantī
jaha jaha saṃkhohijjaï taha taha kaï-deha-bhara-sahā hoi mahī
saṃcālia-ṇikkampā bhuā-ṇihāa-visamukkhaa-silā-veḍhā
khuḍiā siharaddhesu a pavaehi ṇiamba-bandhaṇesu a selā
uṇṇāmiaṃ miva ṇahaṃ dūraṃ osāriā viva disāhoā
ummūlantehi dhare pasāriaṃ miva pavaṃgamehi mahi-alaṃ
dīsaï kaï-ṇivahukkhaa-dharāhara-ṭṭhāṇa-gahira-vivaruttiṇṇo
uppāāava-ambo sesāhi-pphaṇa-maṇi-ppahā-vicchaḍḍo
kelāsa-diṭṭha-sāraṃ garuaṃ pi bhuā-balaṃ ṇisāara-vaïṇo
pavaehi pāḍiekkaṃ ekka-karukkhitta-mahiharehi lahuïaṃ
ukkhaa-giri-vivarovaia-diṇaarāava-milanta-tama-saṃghāaṃ
jāaṃ pavirala-timiraṃ āvaṇḍura-dhūma-dhūsaraṃ pāālaṃ
pavaehi a ṇiravekkhaṃ kao karantehi girisa-vāsuddharaṇaṃ
sāmia-kajjekka-raso aasa-muhe vi jasa-bhāaṇaṃ appāṇo
honti garuā vi lahuā pavaṃga-bhua-sihara-ṇimia-vitthaa-mūlā
rahasuddhāia-mārua-dūrukkhittojjharā dharāhara-ṇivahā
aha veeṇa pavaṃgā saalaṃ āaḍḍhiūṇa mahihara-ṇivahaṃ
ovaaṇāhi vi lahuaṃ vīsajjia-kalaalaṃ ṇahaṃ uppaïā
caḍulehi ṇippaampā uppaïavva-lahuehi vitthaa-garuā
ekka-kkheveṇa ṇahaṃ pakkhehi va mahiharā kaīhi vilaïā
pavaakkanta-vimukkaṃ visamuddha-pphuḍia-patthia-ṇiattantaṃ
ghaḍiaṃ ghaḍanta-ṇaï-muha-saṃdāṇia-sela-ṇiggamaṃ mahi-veḍhaṃ