35

chaṭṭhao āsāsao

āikulaaṃ 5
aha ṇiggao jalantaṃ dara-ḍaḍḍha-mahā-bhuaṃga-pāava-ṇivahaṃ
mottūṇa dhūma-bhariaṃ pāāla-vaṇaṃ disā-gao vva samuddo
mandara-daḍha-parimaṭṭhaṃ palaa-viambhia-varāha-dāḍhullihiaṃ
visamaṃ samuvvahanto rāma-sarāghāa-dūmiaṃ vaccha-aḍaṃ
gambhīra-vaṇāhoe dīhe deha-sarise bhue vahamāṇo
ahiṇava-candaṇa-gandhe aṇahukkhitte vva malaa-sariā-sotte
lahuia-kotthuha-virahaṃ mandara-giri-mahaṇa-saṃbhame vi amukkaṃ
tārekkāvali-raaṇaṃ sasi-maïrāmaa-sahoaraṃ vahamāṇo
garuaṃ uvvahamāṇo hattha-ppharisa-paḍisiddha-vaṇa-veallaṃ
ruhirāruṇa-romañcaṃ khalanta-gaṅgāvalambiaṃ vāma-bhuaṃ
ālīṇo a rahuvaïṃ ṇiaa-cchāāṇulitta-malaa-maṇi-silaṃ
saṃsia-suhoaïvvaṃ dumaṃ laāe vva jāṇaīa virahiaṃ
sara-ghāa-ruhira-kusumo tivahaa-vallī-piṇaddha-maṇi-raaṇa-phalo
rāma-caraṇesu uahī daḍha-pavaṇāiddha-pāao vva ṇivaḍio
pacchā a hittha-hiaā jatto ccia ṇiggaā vivalhattha-muhī
hari-caraṇammi tahiṃ cia kamalāambammi tivahaā vi ṇivaḍiā
aha maüaṃ pi bhara-sahaṃ jampaï thoaṃ pi attha-sārabbhahiaṃ
paṇaaṃ pi dhīra-garuaṃ thui-saṃbaddhaṃ pi aṇaliaṃ salilaṇihī
duttārattaṇa-garuiṃ thira-dhīra-pariggahaṃ tume ccia ṭhaviaṃ
aṇuvālanteṇa thiiṃ piaṃ ti tuha vippiaṃ mae kaha vi kaaṃ