97
muṇia-paramattha-lahuī avahīria-ṇipphalā ṇiattaü māā
hontaṃ jaï rāma-siraṃ eāvatthaṃ pi to samūsasamāṇaṃ
amaaṃ miva ṇāa-rasaṃ āsāeūṇa tuha kara-ppharisa-suhaṃ
ia rāma-pemma-kittaṇa-dūsaha-vajjāhighāa-dūmia-hiaā
saṃbharia mukka-kaṇṭhaṃ aṇṇamaaṃ maraṇa-ṇiccaā vi paruṇṇā
to tiaḍā-vaaṇehi vi ṇa saṃṭhiā jāva tīa pavaa-kalaalo
raṇa-saṃṇāha-gabhīro ṇa suo rāhava-pahāa-maṅgala-paḍaho
aha bahuviha-saṃṭhāvaṇa-paccāṇijjanta-jīviāsā-bandhaṃ
tīa gaa-soa-visaaṃ dūruṇṇāmia-paoharaṃ ṇīsasiaṃ
to āsāsia-suhie tīe puṇarutta-saccavia-vīsatthe
vihaḍia-vehavva-bhae puṇo vi saṃghaḍaï viraha-dukkhaṃ hiae
māā-mohammi gae sue a pavaāṇa samara-saṃṇāha-rave
jaṇaa-taṇaāi diṭṭhaṃ tiaḍā-ṇehāṇurāa-bhaṇiassa phalaṃ
ia eāraho āsāsao parisamatto