12
to ugghāḍia-mūlo pavaa-balakkanta-mahi-aluddhucchalio
diṭṭhīa diṭṭha-sāro ṇajjaï tulio tti rāhaveṇa samuddo
kālantara-parihuttaṃ daṭṭhūṇa vi appaṇo mahoahi-saaṇaṃ
jaṇaa-suā-baddha-maṇo rāmo palaa-ghariṇiṃ ṇa saṃbharaï siriṃ
īsi-jala-pesiacchaṃ vihasanta-viiṇṇa-pavaa-vaï-saṃlāvaṃ
addiṭṭhe vva ṇa mukkaṃ diṭṭhe uahimmi lakkhaṇeṇa vi dhīraṃ
harisa-ṇirāuṇṇāmia-pīṇaarāloa-pāaḍovaribhāaṃ
pavaāhivo-vi pekkhaï addhuppaïaṃ va rumbhiūṇa sarīraṃ
garuḍeṇa va jalaṇa-ṇihaṃ samudda-laṅghaṇa-maṇeṇa vāṇara-vaïṇā
avahovāsa-pasariaṃ pakkha-viāṇaṃ va pulaïaṃ kaï-seṇṇaṃ
sāara-daṃsaṇa-hitthā akkhittosaria-vevamāṇa-sarīrā
sahasā lihia vva ṭhiā ṇipphanda-ṇirāa-loaṇā kaï-ṇivahā
pecchantāṇa samuddaṃ caḍulo vi aüvva-vimhaa-rasa-tthimio
haṇumantammi ṇivaḍio sagāravaṃ vāṇarāṇa loaṇa-ṇivaho
uahiṃ alaṅghaṇijjaṃ daṭṭhūṇa gaāgaaṃ ca mārua-taṇaaṃ
mohandhaāriesu vi gūḍho bhamaï hiaesu siṃ ucchāho
to tāṇa haa-cchāaṃ ṇiccala-loaṇa-sihaṃ paüttha-paāvaṃ
ālekkha-paīvāṇa va ṇiaaṃ païi-caḍulattaṇaṃ pi vialiaṃ
kaha vi ṭhaventi pavaṅgā samudda-daṃsaṇa-visāa-vimuhijjantaṃ
galia-gamaṇāṇurāaṃ paḍivantha-ṇiatta-loaṇaṃ appāṇaṃ
ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve biio āsāsao parisamatto