18
juggaaṃ
kaïā ṇu viraha-viraïa-dobballa-pasāhaṇujjhiāharaṇāiṃ
ṇīsāsa-vasa-paholira-lambālaa-malia-pamhala-kaolāiṃ
pihula-ṇiamba-ala-kkhalia-siḍhila-valaa-vivaïṇṇa-bāhu-laāiṃ
dacchāma pariaṇa-tthua-kaa-pesaṇa-lajjiā pia-kalattāiṃ
juggaaṃ
ia jāhe bhaṇṇantaṃ ṇa calaï cintā-bharosianta-sarīraṃ
āaḍḍhaṇa-ṇicceṭṭhaṃ paṅka-kkhuttaṃ va gaa-ulaṃ kaï-seṇṇaṃ
to phuḍa-sadduddhāia-vaṇa-dava-bharia-giri-kandarāāra-muho
riu-vikkamam asahanto jampaï vāṇara-vaī puṇo vi hasanto
ia atthira-sāmatthe aṇṇassa vi pariaṇammi ko āsaṅgho
tattha vi ṇāma dahamuho tassa ṭhio esa paḍihaḍo majjha bhuo
avahoāsammi mahaṃ hattha-alāhaa-dalanta-patthia-salilo
jā ṇa ṇiattaï uahī bolīṇaṃ tāva hou vāṇara-seṇṇaṃ
ahiāṇaṃ tosi-hare dhariaṃ malaa-giriṇo hasanto sihare
guru-bhara-visaaṃseṇaṃ ṇejjāmi bhueṇa joaṇa-saaṃ seṇam
samuha-miliekkamekke ko ira āsaṇṇa-saṃsaammi sahāo
jāva ṇa dijjaï diṭṭhī kāavvaṃ dāva hoi cira-ṇivvūḍham
aha va mahaṇṇava-huttaṃ patthantassa gaaṇaṃ mahaṃ ṇa vahuttam
ruhira-vasāmisa-vattaṃ hantūṇa va ṇivvuo vasāmi savattam
ṇisuḍhijjanta-bhuaṅgaṃ mā mujjhaha maha sarosa-calaṇakkantam
jatto ṇamaï mahi-alaṃ tatto ṇāma saalo paaṭṭaü uahī
o jamala-kkhambhehi va dharieṇa bhuehi maha mahoahi-majjhe