19
ummūliāieṇaṃ samaïñchaü viñjha-saṃkameṇa kaï-balam
vivalāanta-bhuaṅgaṃ uvvattia-jalaaraṃ vihiṇṇa-mahiharam
muha-mārua-vihua-jalaṃ pecchaha raaṇāaraṃ karemi thala-vaham
majjha-kkhuḍiummūlia-bhuā-bhamāia-vimukka-sesaddhantam
etto-hutta-suvelaṃ tatto-hutta-malaaṃ karemi samuddam
aha va suvelālaggaṃ pecchaha ajjea bhagga-rakkhasa-viḍavam
sīā-kisalaa-sesaṃ majjha bhuāaḍḍhiaṃ laaṃ miva laṅkam
o bhagga-rakkhasa-dumaṃ ṇihaa-dasāṇaṇa-maïnda-suha-saṃcāram
rāmāṇurāa-matto malemi laṅkaṃ vaṇa-tthaliṃ va vaṇa-gao
ia siri-pavaraseṇa-viraïe kālidāsa-kae dahamuhavahe mahākavve taïo āsāsao parisamatto