15
vavasāa-sappivāsā kaha te hattha-ṭṭhiaṃ ṇa pāhenti jasaṃ
je jīvia-sandehe visaṃ bhuaṅga vva uvvamanti amarisaṃ
sīhā sahanti bandhaṃ ukkhaa-dāḍhā ciraṃ dharenti visaharā
ṇa uṇa jianti paḍihaā akkhaṇḍia-vavasiā khaṇaṃ pi samatthā
akaattha-paḍiṇiattā kaha samuhāloa-metta-paḍisaṃkantaṃ
dappaṇa-alesu va ṭhiaṃ ṇiaaṃ decchiha piā-muhesu visāaṃ
ṇijjanti cira-paattā samudda-gahirā vi paḍivahaṃ ṇaï-sottā
tīrenti ṇiatteuṃ asamāṇia-pesaṇā ṇa uṇa sappurisā
jo laṅghijjaï raïṇā jo vi khavijjaï khaāṇaleṇa vi bahuso
kaha so uia-parihao duttāro tti pavaāṇa bhaṇṇaü uahī
cintijjaü dāva imaṃ kula-vavaesa-kkhamaṃ vahantāṇa jasaṃ
lajjāi samuddassa vi doṇha vi kiṃ hoi dukkaraṃ boleuṃ
kiraṇāsaṇiṃ rahu-sue suhassa kira ṇāsaṇiṃ vimuñcaü mā dā
sela-sasāraame ho tumhe jeūṇa canda-sāraa-meho
bandhava-ṇehabbhahio hoi paro vi viṇaeṇa sevijjanto
kiṃ uṇa kaovaāro ṇikkāraṇa-ṇiddha-bandhavo dāsarahī
aïra-parūḍha vva laā samarucchāhe udummi va vilambante
ajja vi dāva maha imā maülei ccia phalaṃ ṇa dāvei sirī
keccira-mettaṃ va ṭhiī ea visaṃvāiā ṇa mocchihi rāmaṃ
kamalammi samuppaṇṇā taṃ cia raaṇīsu kiṃ ṇa muñcaï lacchī
saalujjoia-vasuhe samattha-jia-loa-vittharanta-paāve
ṭhāi ṇa ciraṃ ravimmi va vihāṇa-paḍiā vi maïladā sappurise