17
tā soaï rahu-taṇao tāva a sīā vi hattha-palhattha-muhī
tāva a dharaï dahamuho jāva visāeṇa vo tulijjaï dhīraṃ
aṇṇo aṇṇassa maṇo tumha ṇa āṇe aṇāhio maha appā
ṇivvaṇṇantassa imaṃ dara-rūḍha-vaṇa-ppasāhaṇaṃ haṇumantaṃ
paḍivakkhassa a lacchiaṃ āsāentaeṇaṃ ṇiaa-kulassa a kittiaṃ āsāentaeṇaṃ
maraṇaṃ pi varaṃ laddhaaṃ ṇaa-ṇimmāṇaeṇaṃ puriseṇa ciraṃ jīviaṃ ṇa a ṇimmāṇaeṇaṃ
ea vi sirīa diṭṭhaā ke saralacchiāe kara-kamalassa a chikkaā kesara-lacchiāe
mujjhanti saviṇṇāṇaā samara-samāṇaammi ea mamammi bhaṇantae sama-rasa-māṇaammi
juggaaṃ
mā soijjaü duhiā sīā loaeṇaṃ ṇaliṇi vva samoluggaā sīāloaeṇaṃ
duhie rāhava-hiae kāma-ilantaammi jīviammi ahilohiā kā maïlantaammi
candaa vva meha-maïlie raaṇī-sāraammi kamalaammi va hima-ḍaḍḍhae raa-ṇīsāraammi
duhie rāhava-hiaae bhama-roattaammi kusumammi va pavvāae bhamaroattaammi