Kṣaṇabhaṅgasiddhiḥ Vyatirekātmikā

namas tārāyai

vyatirekātmikā vyāptir ākṣiptānvayarūpiṇī |
vaidharmyavati dṛṣṭānte sattvahetor ihocyate ||
yat sat tat kṣaṇikam | yathā ghaṭaḥ | santaś cāmī vivādāspadībhūtāḥ padārthā iti svabhāvahetuḥ | na tāvad asyāsiddhiḥ sambhavati, yathāyogaṃ pratyakṣānumānapramāṇapratīte dharmiṇi sattvaśabdenābhipretasyārthakriyākāritvalakṣaṇasya sādhanasya pramāṇasamadhigatatvāt | na ca viruddhānaikāntikate, vyāpakānupalambhātmanā viparyaye bādhakapramāṇena vyāpteḥ prasādhanāt | yasya kramākramau na vidyete na tasyārthakriyāsāmarthyam | yathā śaśaviṣāṇasya | na vidyete cākṣaṇikasya kramākramāv iti vyāpakānupalambhaḥ | na tāvad ayam asiddho hetuḥ, akṣaṇike dharmiṇi kramākramasadbhāvāyogāt | tathā hi prāptāparakālayor ekatve nityatvam | tasya kramākramayoge kṣaṇadvaye 'py avaśyaṃ bhedaḥ | bhedābhedayoś ca parasparavirodhāt kuto 'kṣaṇike kramākramasambhavaḥ | kṣaṇadvaye 'pi bhede kramākramayogaḥ | abhede hi prathama eva kṣaṇe śaktatvād bhāvino 'pi kāryasya karaṇaprasaṅge kathaṃ kāryāntarakaraṇe kramāntarāvakāśaḥ | na cākṣaṇikasyākrameṇaiva sakalasvakāryaṃ kṛtvā svāsthyam | kṣaṇāntare 'pi śaktatvāt punas tatkāryakaraṇaprasaṅgāt | tasmād akṣaṇikam iti pūrvāparakālayor abhedaḥ | kramākramayoga iti pūrvāparakālayor bhedaḥ | anayoś ca parasparaparihārasthitilakṣaṇo virodhaḥ | tad ayam akṣaṇike dharmiṇi kramākramābhāvalakṣaṇo hetur nāsiddho vaktavyaḥ | kramākramayogitvākṣaṇikatvayor virodhād eva | nāpi viruddhaḥ, sapakṣe bhāvāt | na cānaikāntikaḥ, kramākramābhāvasyārthakriyāsāmarthyābhāvena vyāptatvāt | yenaiva hi pratyakṣātmanā pramāṇenāparaprakārābhāvād vidhibhūtābhyāṃ kramākramābhyāṃ vidhibhūtasyārthakriyāsāmarthyasya vyāptiḥ prasādhitā, tenaivārthakriyāsāmarthyābhāvena kramākramābhāvasya vyāptiḥ prasādhiteti svīkartavyam | na hi dahanādinā dhūmāder vyāptisādhakapramāṇād aparaṃ dhūmādyabhāvena dahanādyabhāvasya vyāptisādhakaṃ kiñcit pramāṇaṃ śaraṇabhūtam asti | tasmād vidhyor eva vyāptisādhakaṃ pramāṇam abhāvayor api vyāptisādhakam iti nyāyasya duratikramatvāt sattvābhāvena kramākramābhāvo vyāpta eveti nānaikāntika ity anavadyo vyāpakānupalambhaḥ | tad ayam akṣaṇikād vinivartamāṇaḥ svavyāpyaṃ sattvaṃ nivartya kṣaṇike viśrāmayatīti sattvahetoḥ kṣaṇabhaṅgasiddhir apy anavadyā | nanu vyāpakānupalambhataḥ sattvasya kathaṃ svasādhyapratibandhasiddhiḥ, asyāpy anekadoṣaduṣṭatvāt. tathā hi – na tāvad ayaṃ prasaṅgahetuḥ, sādhyadharmiṇi pramāṇasiddhatvāt, parābhyupagamasiddhatvābhāvāt, viparyayaparyavasānābhāvāc ca. atha svatantraḥ, tadāśrayāsiddhaḥ, akṣaṇikasyāśrayasyāsambhavād apratītatvād vā. pratītir hi2 [a] pratyakṣeṇa [b] anumānena [c] vikalpamātreṇa vā syāt | [a] [b] prathamapakṣadvaye sākṣāt pāramparyeṇa vā svapratītilakṣaṇārthakāritve maulaḥ sādhāraṇo hetuḥ vyāpakānupalambhaś ca svarūpāsiddhaḥ syāt, arthakriyākāritve kramākramayor anyatarasyāvaśyambhāvāt | [c] antimapakṣe tu na kaścid dhetur anāśrayaḥ syāt, vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvāt. api ca – tat kalpanājñānaṃ [c1] pratyakṣapṛṣṭhabhāvi vā syāt, [c2] liṅgajanma vā, [c3] saṃskārajaṃ vā, [c4] sandigdhavastukaṃ vā, [c5] avastukaṃ vā. tatra [c1][c2] ādyapakṣadvaye 'kṣaṇikasya sattaivāvyāhatā, kathaṃ bādhakāvatāraḥ. [c3] tṛtīye tu na sarvadākṣaṇikasattāniṣedhaḥ, tadarpitasaṃskārābhāve tatsmaraṇāyogāt | [c4] caturthe tu sandigdhāśrayatvaṃ hetudoṣaḥ | [c5] pañcame ca tadviṣayasyābhāvo na tāvat pratyakṣataḥ sidhyati, akṣaṇikātmanaḥ sarvadaiva tvanmate 'pratyakṣatvāt | na cānumānatas tadabhāvas tatpratibaddhaliṅgānupalambhād ity āśrayāsiddhis tāvad uddhatā | evaṃ dṛṣṭānto 'pi pratihantavyaḥ | svarūpāsiddho 'py ayaṃ hetuḥ, sthirasyāpi kramākramisahakāryapekṣayā kramākramābhyām arthakriyopapatteḥ | nāpi kramayaugapadyapakṣoktadoṣaprasaṅgaḥ | tathā hi kramisahakāryapekṣayā kramikāryakāritvaṃ tāvad aviruddham | tathā ca Śaṅkarasya saṃkṣipto 'yam abhiprāyaḥ | sahakārisākalyaṃ hi sāmarthyam | tadvaikalyaṃ cāsāmarthyam | na ca tayor āvirbhāvatirobhāvābhyāṃ tadvataḥ kācit kṣatiḥ, tasya tābhyām anyatvāt | tat kathaṃ sahakāriṇo 'napekṣya kāryakaraṇaprasaṅga iti | trilocanasyāpy ayaṃ saṃkṣiptārthaḥ | kāryam eva hi sahakāriṇam apekṣate | na kāryotpattihetuḥ | yasmāt dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaram, tato 'kṣaṇikasyāpi kramavatsahakārinānātvād api kramavatkāryanānātvopapatter aśakyaṃ bhāvānāṃ pratikṣaṇam anyānyatvam upapādayitum iti | Nyāyabhūṣaṇo 'pi lapati | prathamakāryotpādanakāle hi uttarakāryotpādanasvabhāvaḥ | ataḥ prathamakāla evāśeṣāṇi kāryāṇi kuryād iti cet | tad idaṃ mātā me bandhyetyādivat svavacanavirodhād ayuktaṃ | yo hi uttarakāryajananasvabhāvaḥ sa katham ādau tat kāryaṃ kuryāt | atha kuryāt na tarhi tatkāryakaraṇasvabhāvaḥ | na hi nīlotpādanasvabhāvaḥ pītādikam api karotīti | Vācaspatir api paṭhati | nanv ayam akṣaṇikaḥ svarūpeṇa kāryaṃ janayati | tac cāsya svarūpaṃ tṛtīyādiṣv iva kṣaṇeṣu dvitīye 'pi kṣaṇe sad iti tadāpi janayet | akurvan vā tṛtīyādiṣv api na kurvīta, tasya tādavasthyāt | atādavasthye vā tad evāsya kṣaṇikatvam || atrocyate | satyaṃ svarūpeṇa kāryaṃ janayati na tu tenaiva | sahakārisahitād eva tataḥ kāryotpattidarśanāt | tasmād vyāptivat kāryakāraṇabhāvo 'py ekatrānyayogavyavacchedena | anyatrāyogavyavacchedenāvaboddhavyaḥ | tathaiva laukikaparīkṣakāṇāṃ saṃpratipatter iti na kramikāryakāritvapakṣoktadoṣāvasaraḥ || nāpy akṣaṇike yaugapadyapakṣoktadoṣāvakāśaḥ | ye hi kāryam utpāditavanto dravyaviśeṣās teṣāṃ vyāpārasya niyatakāryotpādanasamarthasya niṣpādite kārye 'nuvartamāneṣv api teṣu dravyeṣu nivṛttārthādūnā sāmagrī jāyate | tat kathaṃ niṣpāditaṃ niṣpādayiṣyati | na hi daṇḍādayaḥ svabhāvenaiva kartāro yenāmī niṣpatter ārabhya kāryaṃ vidadhyuḥ | kiṃ tarhi vyāpārāveśinaḥ | na ceyatā svarūpeṇa na kartāraḥ, svarūpakārakatvanirvāhaparatayā vyāpārasamāveśād iti || kiṃ ca kramākramābhāvaś ca bhaviṣyati na ca sattvābhāva iti sandigdhavyatireko 'py ayaṃ vyāpakānupalambhaḥ | na hi kramākramābhyām anyasya prakārasyābhāvaḥ siddhaḥ, viśeṣaniṣedhasya śeṣābhyanujñāviṣayatvāt | kiṃ ca prakārāntarasya dṛśyatve nātyantaniṣedhaḥ | adṛśyatve tu nāsattāniścayo viprakarṣiṇām iti na kramākramābhyām arthakriyāsāmarthyasya vyāptisidhiḥ | ataḥ sandigdhavyatireko 'pi vyāpakānupalambhaḥ | kiṃ ca dṛśyādṛśyasahakāripratyayasākalyavataḥ kramayaugapadyasyātyantaparokṣatvāt tena vyāptaṃ sattvam api parokṣam eveti na tāvat pratibandhaḥ pratyakṣataḥ sidhyati | nāpy anumānataḥ tatpratibaddhaliṅgābhāvād iti | api ca kramākramābhyām arthakriyākāritvaṃ vyāptam ity atisubhāṣitam | yadi krameṇa vyāptaṃ katham akrameṇa | athākrameṇa na tarhi krameṇa | kramākramābhyām vyāptam iti tu bruvatā vyāpter evābhāvaḥ pradarśito bhavati | na hi bhavati dhūmo vahnibhāvābhāvābhyāṃ vyāpta iti | ato vyāpter anaikāntikatvam | capi ca kim idaṃ bādhakam akṣaṇikānām asattāṃ sādhayati, utasvid akṣaṇikāt sattvasya vyatirekam, atha sattvakṣaṇikatvayoḥ pratibandham. na pūrvo vikalpaḥ, uktakrameṇa hetor āśrayāsiddhatvāt | na ca dvitīyaḥ. yato vyāpakanivṛttisahitā vyāpyanivṛttir vyatirekaśabdasyārthaḥ. sā ca yadi pratyakṣeṇa pratīyate tadā taddhetuḥ syād iti sattvam anaikāntikam. vyāpakānupalambhaḥ svarūpāsiddhaḥ. atha sā vikalpyate tadā pūrvoktakrameṇa pañcadhā vikalpya vikalpo dūṣaṇīyaḥ. ata eva na tṛtīyo 'pi vikalpaḥ vyatirekāsiddhau sambandhāsiddheḥ | kiṃ ca na bhūtalavad atrākṣaṇiko dharmī dṛśyate | na ca svabhāvānupalambhe vyāpakānupalambhaḥ kasyacit dṛśyasya pratipattim antareṇāntarbhāvayituṃ śakyata iti | kiṃ cāsyābhāvadharmatve āśrayāsiddhatvam itaretarāśrayatvaṃ ca | bhāvadharmatve viruddhatvaṃ ca | ubhayadharmatve cānaikāntikatvam iti na trayīṃ doṣajātim atipatati | yat punar uktam akṣaṇikatve kramayaugapadyābhyām arthakriyāvirodhād iti | dtatra virodhasiddhim anusaratā virodhy api pratipattavyaḥ | tatpratītināntarīyakatvād virodhasiddheḥ | yathā tuhinadahanayoḥ sāpekṣadhruvabhāvayoś ca | pratiyogī cākṣaṇikaḥ pratīyamānaḥ pratītikāritvāt sann eva syāt, ajanakasyāprameyatvāt | saṃvṛtisiddhenākṣaṇikatvena virodhasiddhir iti cet | saṃvṛtisiddham api vāstavaṃ kālpanikaṃ vā syāt | yadi vāstavaṃ kathaṃ tasyāsattvam | kathaṃ cārthakriyākāritvavirodhaḥ | arthakriyāṃ kurvad dhi vāstavam ucyate | atha kālpanikam | tatra kiṃ virodho vāstavaḥ, kālpaniko vā | na tāvad vāstavaḥ, kalpitavirodhivirodhatvāt, bandhyāputravirodhavat | atha virodho 'pi kālpanikaḥ na tarhi sattvasya vyatirekaḥ pāramārthika iti kṣaṇabhaṅgo dattajalāñjalir iti | ayam eva codyaprabandho 'smadgurubhiḥ saṅgṛhītaḥ | enityaṃ nāsti na vā pratītiviṣayaṃ3 tenāśrayāsiddhatā hetoḥ svānubhavasya ca kṣatir ataḥ kṣiptaḥ sapakṣo 'pi ca | śūnyaś ca dvitayena sidhyati na cāsattāpi sattā yathā no nityena virodhasiddhir asatā śakyā kramāder api || J 89,16-19; cf. R 94,21-24 iti | atrocyate – iha vastuny api dharmidharmavyavahāro dṛṣṭaḥ, yathā gavi gotvam, paṭe śuklatvam, turage gamanam ityādi. avastuny api dharmidharmavyavahāro dṛṣṭaḥ, yathā śaśaviṣāṇe tīkṣṇatvābhāvaḥ, bandhyāputre vaktṛtvābhāvaḥ, gaganāravinde gandhābhāva ityādi. tatrāvastuni dharmitvaṃ nāstīti kiṃ vastudharmeṇa dharmitvaṃ nāsti, āhosvid avastudharmeṇāpi | prathamapakṣe siddhasādhanam. dvitīyapakṣe tu svavacanavirodhaḥ. yad āhur guravaḥ – fdharmasya kasyacid avastuni mānasiddhā bādhāvidhivyavahṛtiḥ kim ihāsti no vā | kvāpy asti cet katham iyanti na dūṣaṇāni nāsty eva cet svavacanapratirodhasiddhiḥ || J 89,21-24; cf. R 94,26-28 avastuno dharmitvasvīkārapūrvakatvasya vyāpakasyābhāvād āśrayāsiddhidūṣaṇasyānupanyāsaprasaṅga ity arthaḥ | yenaiva hi vacanenāvastuno dharmitvaṃ pratiṣidhyate, tenaivāvastuno dharmitvābhāvena dharmeṇa dharmitvam abhyupagatam | paran tu pratiṣidhyata iti vyaktam idam īśvaraceṣṭitam | tathā hy avastuno dharmitvaṃ nāstīti vacanena dharmitvābhāvaḥ kim avastuni vidhīyate, anyatra vā, na vā kvacid apīti trayaḥ pakṣāḥ | prathamapakṣe 'vastuno na dharmitvaniṣedhaḥ dharmitvābhāvasya dharmasya tatraiva vidhānāt | dvitīye 'vastuni kim āyātam anyatra dharmitvābhāvavidhānāt | tṛtīyas tu pakṣo vyartha eva nirāśrayatvād iti katham avastuno dharmitvaniṣedhaḥ | tasmād yathā pramāṇopanyāsaḥ prameyasvīkārapūrvakatvena vyāptaḥ vācakaśabdopanyāso vā vācyasvīkārapūrvakatvena vyāptas tathāvastuno dharmitvaṃ nāstīti vacanopanyāso 'vastuno dharmitvasvīkārapūrvakatvena vyāptaḥ | anyathā tadvacanopanyāsasya vyarthatvāt | tad yadi vacanopanyāso vyāpyadharmas tadā 'vastuno dharmitvasvīkāro 'pi vyāpakadharmo durvāraḥ | atha na vyāpakadharmaḥ tadā vyāpyasyāpi vacanopanyāsasyāsambhava iti mūkataivātra balād āyāteti kathaṃ na svavacanapratirodhasiddhiḥ | yad āhācāryaḥ: na hy abruvan paraṃ bodhayitum īśaḥ | bruvan vā doṣam imaṃ parihartum iti mahati saṃkaṭe praveśaḥ | avastuprastāve sahṛdayānāṃ mūkataiva yujyata iti cet | aho mahadvaidagdhyam | avastuprastāve svayam eva yathāśakti valgitvā bhagno mūkataiva nyāyaprāpteti paribhāṣayā niḥsartum icchati | na cāvastuprastāvo rājadaṇḍena vinā caraṇamardanādināniṣṭimātreṇa vā pratiṣeddhaṃ śakyate | tataś cātrāpi kramākramabhāvasya sādhanatve sattvābhāvasya ca sādhyatve sandigdhavastubhāvasyāvastvātmano vā kṣaṇikasya dharmitvaṃ kena pratiṣidhyate | trividho hi dharmo dṛṣṭaḥ | kaścit vastuniyato nīlādiḥ | kaścid avastuniyato yathā sarvopākhyāvirahaḥ | kaścid ubhayasādhāraṇo yathā 'nupalabdhimātram | tatra vastudharmeṇāvastuno dharmitvaniṣedha iti yuktam | na tv avastudharmeṇa vastvavastudharmeṇa vā, svavacanasyānupanyāsaprasaṅgād ity akṣaṇikasyābhāve sandehe 'pi vā vastudharmeṇa dharmitvam avyāhatam iti nāyam āśrayāsiddho vyāpakānupalambhaḥ | akṣaṇikāpratītāv āśrayāsiddho hetur iti yuktam uktam, tadapratītau tadvyavahārāyogāt | kevalam asau vyavahārāṅgabhūtā pratītir vastvavastunor ekarūpā na bhavati | sākṣāt pāramparyeṇa vastusāmarthyabhāvinī hi vastupratītiḥ | yathā pratyakṣam anumānaṃ pratyakṣapṛṣṭhabhāvī ca vikalpaḥ | avastunas tu sāmarthyābhāvād vikalpamātram eva pratītiḥ | vastuno hi vastubalabhāvinī pratītir yathā sākṣāt pratyakṣam, paramparayā tatpṛṣṭhabhāvī vikalpo 'numānaṃ ca | avastunas tu na vastubalabhāvinī pratītis tatkārakatvenāvastutvahāniprasaṅgāt | tasmād vikalpamātram evāvastunaḥ pratītiḥ | na hy abhāvaḥ kaścid vigrahavān yaḥ sākṣāt kartavyo 'pi tu vyavahartavyaḥ | sa ca vyavahāro vikalpād api sidhyaty eva anyathā sarvajanaprasiddho 'vastuvyavahāro na syāt | iṣyate ca taddharmitvapratiṣedhānubandhād ity akāmakenāpi vikalpamātrasiddho 'kṣaṇikaḥ svīkartavya iti nāyam apratītatvād apy āśrayāsiddho hetur vaktavyaḥ | tataś cākṣaṇikasya vikalpamātrasiddhatve yad uktam | na kaścid dhetur anāśrayaḥ vikalpamātrasiddhasya dharmiṇaḥ sarvatra sulabhatvād iti tad asaṅgatam | vikalpamātrasiddhasya dharmiṇaḥ sarvatra sambhave 'pi vastudharmeṇa dharmitvāyogāt | vastudharmahetutvāpekṣayā āśrayāsiddhasyāpi hetoḥ sambhavāt | yathātmano vibhutvasādhanārtham upanyastaṃ sarvatropalabhyamānaguṇatvād iti sādhanam | vikalpaś cāyaṃ hetūpanyāsāt pūrvaṃ sandigdhavastukaḥ | samarthite tu hetāv avastuka iti brūmaḥ | na cātra sandigdhāśrayatvaṃ nāma hetudośaḥ | āstāṃ tāvat | sandigdhasyāvastuno 'pi vikalpamātrasiddhasyāvastudharmāpekṣayā dharmitvaprasādhanāt | vastudharmahetvapekṣayaiva sandigdhāśrayasya hetvābhāsasya vyavasthāpanāt | yatheha nikuñje mayūraḥ kekāyitād iti | avastukavikalpaviṣayasyāsattvaṃ tu vyāpakānupalambhād eva prasādhitam | evaṃ dṛṣṭāntasyāpi vyomotpalāder dharmitvaṃ vikalpamātreṇa pratītiś cāvagantavyā | tad evam avastudharmāpekṣāyāvastuno dharmitvasya vikalpamātreṇa pratīteś cāpahnotum aśakyatvān nāyam āśrayāsiddho hetuḥ | na ca dṛṣṭāntakṣatiḥ | na caiṣa svarūpāsiddhaḥ, akṣaṇike dharmiṇi kramākramayor vyāpakayor ayogāt | tathā hi yadi tasya prathame kṣaṇe dvitīyādikṣaṇabhāvikāryakaraṇasāmarthyam asti tadā prathamakṣaṇabhāvikāryavat dvitīyādikṣaṇabhāvy api kāryaṃ kuryāt, samarthasya kṣepāyogāt | atha tadā sahakārisākalyalakṣaṇasāmarthyaṃ nāsti, tadvaikalyalakṣaṇasyāsāmarthyasya sambhavāt | na hi bhāvaḥ svarūpeṇa karotīti svarūpeṇaiva karoti, sahakārisahitād eva tataḥ kāryotpattidarśanād iti cet | yadā tāvad amī militāḥ santaḥ kāryaṃ kurvate | tadaikārthakaraṇalakṣaṇaṃ sahakāritvam eṣām astu, ko niṣeddhā | militair eva tu tatkāryaṃ kartavyam iti kuto labhyate | pūrvāparakālayor ekasvabhāvatvād bhāvasya sarvadā jananājananayor anyataraniyamaprasaṅgasya durvāratvāt | tasmāt sāmagrī janikā, naikaṃ janakam iti sthiravādināṃ manorajyasyāpy aviṣayaḥ | kiṃ kurmo dṛśyate tāvad evam iti cet | dṛśyatāṃ, kiṃ tu pūrvasthitād eva paścāt sāmagrīmadhyapraviṣṭād bhāvāt kāryotpattir anyasmād eva viśiṣṭasāmagrīsamutpannāt kṣaṇād iti vivādapadam etat | tatra prāg api sambhave sarvadaiva kāryotpattir na vā kadācid apīti virodham asamādhāya tata eva kāryotpattir iti sādhyānuvādamātrapravṛttaḥ kṛpām arhati | na ca pratyabhijñānād evaikatvasiddhiḥ, tatpauruṣasya lūnapunarjātakeśakuśakadalīstambādau nirdalanāt | vistareṇa ca pratyabhijñādūṣaṇam asmābhiḥ sthirasiddhidūṣaṇe pratipāditam iti tata evāvadhāryam | nanu kāryam eva sahakāriṇam apekṣate | na tu kāryotpattihetuḥ | yasmād dvividhaṃ sāmarthyaṃ nijam āgantukaṃ ca sahakāryantaram tato akṣaṇikasyāpi kramavatsahakārinānātvād api kramavatkāryanānātvam iti cet | bhavatu tāvat nijāgantukabhedena dvividhaṃ sāmarthyam | tathāpi tat prātisvikaṃ vastusvalakṣaṇaṃ sadyaḥ kriyādharmakam avaśyābhyupagantavyam | tad yadi prāg api, prāg api kāryaprasaṅgaḥ | atha paścād eva, na tadā sthiro bhāvaḥ | na ca kāryaṃ sahakariṇo 'pekṣata iti yuktam, tasyāsattvāt | hetuś ca sann api yadi svakāryaṃ na karoti, tadā tatkāryam eva tan na syāt, svātantryāt | yac coktam – yo hi uttarakāryajananasvabhāvaḥ sa katham ādau kāryaṃ kuryāt, atha kuryāt na tarhi tatkāryakaraṇasvabhāvaḥ, na hi nīlotpādanasvabhāvaḥ pītādikam api karotīti tad asaṅgatam | sthirasvabhāvatve bhāvasyottarakālam evedaṃ na pūrvakālam iti kuta etat | tadabhāvāc ca kāraṇam apy uttarakāryasvabhāvam ity api kutaḥ | kiṃ kurmaḥ, uttarakālam eva tasya janmeti cet | sthiratve tadanupapadyamānam asthiratām ādiśatu | sthiratve 'py eṣa eva svabhāvas tasya yad uttarakṣaṇa eva kāryaṃ karotīti cet | na | pramāṇabādhite svabhāvābhyupagamāyogād iti na tāvad akṣaṇikasya kramikāryakāritvam asti | nāpy akramikāryakāritvasambhavaḥ, dvitīye 'pi kṣaṇe kārakasvarūpasadbhāve punar api kāryakaraṇaprasaṅgāt | kārye niṣpanne tadviṣayavyāpārābhāvād ūnā sāmagrī na niṣpāditaṃ niṣpādayed iti cet | na | sāmagrīsambhavāsambhavayor api sadyaḥ kriyākārakasvarūpasambhave janakatvam avāryam iti prāg eva pratipādanāt | kāryasya hi niṣpāditatvāt punaḥ kartum aśakyatvam eva kāraṇam asamartham āvedayati | tad ayam akṣaṇike kramākramikāryakāritvābhāvo na siddhaḥ | na ca kramākramābhyām aparaprakārasambhavo yena tābhyām avyāptau sandigdhavyatireko hetuḥ syāt | prakārāntaraśaṅkāyāṃ tasyāpi dṛśyatvādṛśyatvaprakāradvayadūṣaṇe 'pi svapakṣe 'py anāśvāsaprasaṅgāt | tasmād anyonyavyavacchedasthitayor nāparaḥ prakāraḥ sambhavati | svarūpāpraviṣṭasya vastuno 'vastuno vātatsvabhāvatvāt | prakārāntarasyāpi kramasvarūpāpraviṣṭatvāt | tathātīndriyasya sahakāriṇo 'dṛśyatve 'py ayogavyavacchedena dṛśyasahakārisahitasya dṛśyasyaiva sattvasya dṛśyakramākramābhyāṃ vyāptiḥ pratyakṣād eva sidhyati | evaṃ kramākramābhyām arthakriyākāritvaṃ vyāptam iti kramākramayor anyonyavyavacchedena sthitatvād etatprakāradvayaparihāreṇārthakriyākāritvam anyatra na gatam ity arthaḥ | ata evaitayor vinivṛttau nivartate || trilocanasyāpi vikalpatraye prathamadūṣaṇam āśrayāsiddhidoṣaparihārato nirastam | dvitīyaṃ cāsaṅgatam, vikalpajñānena vyatirekasya pratītatvāt | na hy abhāvaḥ kaścidvigrahavān yaḥ sākṣātkartavyaḥ, api tu vikalpād eva vyavahartavyaḥ | na hy abhāvasya vikalpād anyā pratipattir apratipattir vā sarvathā | ubhayathāpi tadvyavahārahāniprasaṅgāt | evaṃ vaidharmyadṛṣṭāntasya hetuvyatirekasya ca vikalpād eva pratipattiḥ | tṛtīyam api dūṣaṇam asaṅgatam | vyāpakānupalambhena nirdoṣeṇa sattvasya kṣaṇikatvena vyāpter avyāhatatvāt | tad ayaṃ vyāpakānupalambho 'kṣaṇikasyāsattvam sattvasya tato vyatirekaṃ kṣaṇikatvena vyāptiṃ ca sādhayaty ekavyāpārātmakatvād iti sthitam || nanu vyāpakānupalabdhir iti yady anupalabdhimātraṃ tadā na tasya sādhyabuddhijanakatvam avastutvāt | na cānyopalabdhir vyāpakānupalabdhir abhidhātuṃ śakyā bhūtalādivad anyasya kasyacid anupalabdher iti cet | tad asaṅgatam | dharmyupalabdher evānyatrānupalbdhitayā vyavasthāpanāt | yathā hi neha śiṃśapā vṛkṣābhāvād ity atra vṛkṣāpekṣayā kevalapradeśasya dharmiṇa upalabdhir vṛkṣānupalabdhiḥ | śiśapāpekṣayā ca kevalapradeśasya dharmiṇa upalabdhir eva śiṃśapāyā abhāvopalabdhir iti svabhāvahetuparyavasāyivyāpāro vyāpakānupalambhaḥ | tathā nityasya dharmiṇo vikalpabuddhyavasitasya kramikāritvākramikāritvāpekṣayā kevalagrahaṇād eva kramikāritvākramikāritvānupalambhaḥ | arthakriyāpekṣayā ca kevalapratītir evārthakriyāyogapratītir iti vyāpakānupalambhāntarād asya na kaścid viśeṣaḥ ||

adhyavasāyāpekṣayā ca bāhye 'kṣaṇike vastuni vyāpakābhāvād vyāpyābhāvasiddhivyavahāraḥ | adhyavasāyaś ca samanantarapratyayabalāyātākāraviśeṣayogād agṛhīte 'pi pravartanaśaktir boddhavyaḥ | īdṛśaś cādhyavasāyo 'smaccitrādvaitasiddhau nirvāhitaḥ | sa cāvisaṃvādī vyavahāraḥ parihartum aśakyaḥ | yad vyāpakaśūnyaṃ tadvyāpyaśūnyam iti | etasyaivārthasyānenāpi krameṇa pratipādanāt | ayaṃ ca nyāyo yathā vastubhūte dharmiṇi tathāvastubhūte 'pīti ko viśeṣaḥ |

tathā hy ekajñānasaṃsargy atra vikalpya eva | yathā ca hariṇaśirasi tenaikajñānasaṃsargi śṛṅgam upalabdhaṃ śaśaśirasy api tena sahaikajñānasaṃsargitvasambhāvanayaiva śṛṅgaṃ niṣidhyate, tathā nīlādāv apariniṣṭhitanityānityabhāve kramākramau svadharmiṇā sārdham ekajñānasaṃsargiṇau dṛṣṭau, yadi nitye bhavataḥ, nityagrāhijñāne svadharmiṇā nityena sahaiva gṛhye yātām iti sambhāvanayā ekajñānasaṃsargadvārakam eva pratiṣidhyate | kathaṃ punar etasminn ity ajñāne kramākramayor asphuraṇam iti yāvatā kramākramakroḍīkṛtam eva nityaṃ vikalpayām iti cet | ata eva bādhakāvatāro viparītāropam antareṇa tasya vaiyarthyāt | kālāntare 'py ekarūpatayā nityatvam | kramākramau ca kṣaṇadvaye bhinnarūpatayā | tato nityatvasya kramākramikāryaśakteś ca parasparaparihārasthitilakṣaṇatayā durvāro virodha iti kathaṃ nitye kramākramayor antarbhāvaḥ | anantarbhāvāc ca śuddhanityavikalpena dūrīkṛtakramākramasamāropeṇa katham ullekhaḥ | tataś ca pratiyogini nitye 'pi vikalpyamāna ekajñānasaṃsargilakṣaṇaprāpte nityopalabdhir eva nityaviruddhasyānupalabhyamānasya kramākramasyānupalabdhiḥ | tata eva cārthakriyāśakter anupalabdhiḥ | tasmād vyāpakavivekidharmyupalabdhitayā na vyāpakānupalambhāntarād asya viśeṣaḥ || na tv etad avastu dharmitvopayogivastvadhiṣṭhānatvāt pramāṇavyavasthāyā iti cet | kim idaṃ vastvadhiṣṭhānatvaṃ nāma | kiṃ pamparayāpi vastunaḥ sakāśād āgatatvam, atha vastuni kenacid ākāreṇa vyavahārakāraṇatvam, vastubhūtadharmipratibaddhatvaṃ vā | yady ādyaḥ pakṣas tadā kramākramasyārthakriyāyāś ca vyāptigrahaṇagocaravastupratibaddhatvam asyāpi na kṣīṇam | na dvitīye 'pi pakṣe doṣaḥ sambhavati, kṣaṇabhaṅgivastusādhanopāyatvād asya | na cāntimo 'pi vikalpaḥ kalpyate, tasyaiva nityavikalpasya vastuno dharmibhūtasya kramākramavad bāhyanityopādānaśūnyatvenārthakriyāvad bāhyanityopādānaśūnyatve prasādhanāt | paryudāsavṛttyā buddhisvabhāvabhūtākṣaṇikākāre vastubhūte dharmiṇi pratibaddhatvasambhavāt || ayam eva nyāyo na vaktā bandhyāsutaś caitanyābhāvād ityādau yojyaḥ | etena yathā vṛkṣābhāvādir antarbhāvayituṃ śakyate na tathāyam iti trilocano 'pi nirastaḥ || na ca kramādyabhāvastrayīṃ doṣajātiṃ nātikrāmati, abhāvadharmatve 'pi āśrayāsiddhidoṣaparihārāt | yat tv anena pramāṇāntarān nityānām asattvasiddhau kramādivirahasyābhāvadharmatā sidhyatīty uktam, tadbālasyāpi durabhidhānam | nityo hi dharmī | asattvaṃ sādhyam | kramikāryakāritvākramikāryakāritvaviraho hetuḥ | asya cābhāvadharmatvaṃ nāmāsattvalakṣaṇasvasādhyāvinābhāvitvam ucyate | tac ca kramākrameṇa sattvasya vyāptisiddhau sattvasya vyāpyasyābhāvena kramākramasya vyāpakasya viraho vyāptaḥ sidhyatīty abhāvadharmatvaṃ prāg eva vidhyor vyāptisādhanāt pratyakṣād anumānād ekasmād vā pramāṇāntarāt siddham iti netaretarāśrayadoṣaḥ | na ca sattāyām ivāsattāyām api tulyaḥ prasaṅgo bhinnanyāyatvāt | vastubhūtaṃ hi tatra sādhyaṃ sādhanaṃ ca | tayor dharmy api vastv eva yujyate | vastunas tu pratyakṣānumānābhyām eva siddhiḥ | tayor abhāve niyamenāśrayāsiddhir iti yuktam | asattāsādhane tv avastudharmo hetur avastuvikalpamātrasiddhe dharmiṇi nāśrayāsiddhidoṣeṇa dūṣayituṃ śakyaḥ | tathākṣaṇikasya kramayaugapadyābhyām arthakriyāvirodhaḥ sidhyaty eva | tathā vikalpād evākṣaṇiko virodhī siddhaḥ | vikalpollikhitaś cāsya svabhāvo nāpara ity api vyavahartavyam | anyathā tadanuvādena kramākramādirahitatvādiniṣedhādikam ayuktam, tatsvarūpasyānullekhād anyasyollekhād ity akṣaṇikaśaśaviṣāṇādiśabdānuccāraṇaprasaṅgaḥ | asti ca | ato yathā pramāṇābhāve 'pi vikalpasiddhasya bandhyāsutādeḥ saundaryādiniṣedho 'nurūpas tathā vikalpopanītasyaivākṣaṇikarūpasya tata eva pratyanīkākāreṇa saha virodhavyavasthāyāṃ kīdṛśo doṣaḥ syāt | yadi cākṣaṇikānubhavābhāvād virodhapratiṣedhas tarhi bandhyāputrādyanubhavābhāvād eva saundaryādiniṣedho 'pi mā bhūt || nanv evaṃ virodhasyāpāramārthikatvam | taddvāreṇa kṣaṇabhaṅgasiddhir apy apāramārthikī syād iti cet | na hi virodho nāma vastvantaraṃ kiñcid ubhayakoṭidattapādasambandhābhidhānam iṣyate 'smābhir upapadyate vā yenaikasambandhino vastutvābhāve 'pāramārthikaṃ syāt | yathā tv iṣyate tathā pāramārthika eva | viruddhābhimatayor anyonyasvarūpaparihāramātraṃ virodhārthaḥ | sa ca bhāvābhāvayoḥ pāramārthika eva | na bhāvo 'bhāvarūpam āviśati, nāpy abhāvo bhāvarūpaṃ praviśatīti yo 'yam anayor asaṃkaraniyamaḥ sa eva pāramārthiko virodhaḥ | kālāntaraikarūpatayā hi nityatvam | kramākramau kṣaṇadvaye 'pi bhinnarūpatayā | tato nityatvakramākramikāryakāritvayor bhāvābhāvavad virodho 'sty eva || nanu nityatvaṃ kramayaugapadyavattvaṃ ca viruddhau dharmau vidhūya nāparo virodho nāma, kasya vāstavatvam iti cet | na | na hi dharmāntarasya sambhavena virodhasya pāramārthikatvaṃ brūmaḥ | kiṃ tu viruddhayor dharmayoḥ sadbhāve | anyathā virodhanāmadharmāntarasambhave 'pi yadi na viruddhau dharmau kva pāramārthikavirodhasambhavaḥ | viruddhau ced dharmau tāvataiva tāttviko virodhavyavahāraḥ kim apareṇa pratijñāmātrasiddhena virodhanāmnā vastvantareṇa | tad ayaṃ pūrvapakṣasaṃkṣepaḥ gnityaṃ nāsti na vā pratītiviṣayas tenāśrayāsiddhatā hetoḥ svānubhavasya ca kṣatir ataḥ kṣiptaḥ sapakṣo 'pi ca | śūnyaś ca dvitayena sidhyati na cāsattā 'pi sattā yathā no nityena virodhasiddhir asatā śakyā kramāder api || J 89,16-19; cf. R 87,24-27 iti | atra siddhāntasaṃkṣepaḥ hdharmasya kasyacid avastuni mānasiddhā bādhāvidhivyavahṛtiḥ kim ihāsti no vā | kvāpy asti cet katham iyanti na dūṣaṇāni nāsty eva cet svavacanapratirodhasiddhiḥ || J 89,21-24; cf. R 88,4-7 tad evaṃ nityaṃ na kramikāryakāritvākramikāryakāritvayogīti paramārthaḥ | tataś ca sattāyuktam api naiveti paramārthaḥ | tataś ca kṣaṇikākṣaṇikaparihāreṇa rāśyantarābhāvād akṣaṇikān nivartamānam idaṃ sattvaṃ kṣaṇika eva viśrāmyat tena vyāptaṃ sidhyatīti sattvāt kṣaṇikatvasiddhir avirodhinī ||

prakṛtiḥ sarvadharmāṇāṃ yad bodhān muktir iṣyate |
sa eva tīrthyanirmāthī kṣaṇabhaṅgaḥ prasādhitaḥ ||

iti kṛtir ayaṃ Ratnakīrteḥ ||